Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
पञ्चदश'
श्लोकार्थ
अन्वयार्थ
श्लोकार्थ
—
अन्वयार्थ
ततः सुदर्शनो राजा सङ्घ सम्पूज्य भक्तितः । सम्मेदयात्रां कृतवान् वक्ष्येऽहं तत्कथां शुभाम् । । ५३ ।।
श्लोकार्थ
४४३
तदनन्तरं = उससे आगे सैकोनशतरन्ध्रोक्ता शतानि = नौ सौ निन्यान्चे, इत्येवं = इस प्रकार ही संख्यया = संख्या से. (गणिताः परिगणित) भव्याः = भव्य मुनिराज प्रभासकूटात् = प्रभासकूट से निर्वाणपदं = मोक्षपद को, प्रपेदिरे गये ।
..
H
=
1
तीर शांतिनाथ के बाद एक कोडाकोरी नौ करोड, नौ लाख नौ हजार नौ सौ निन्यान्चे भव्य मुनिराज इस प्रभासकूट से मोक्ष गये हैं ।
राजा, सुदर्शनः सुदर्शन ने.
संघं
-- ततः = उसके बाद, राजा भक्तितः = भक्ति से मुनि आदि संघों को संपूज्य = पूजकर, सम्मेदयात्रां = सम्मेद शिखर की तीर्थवंदना रूप यात्रा को कृतवान् = किया, अहं मैं, शुभां = उसकी कथा को, वक्ष्ये = कहता हूं |
=
= शुभ, तत्कथां
जम्बूद्वीपे शुचिक्षेत्रे भरते विषयो विरञ्चिनामा तत्रास्ति ख्यातं मित्रपुरं
=
=
भगवान् के मोक्ष जाने के बाद राजा सुदर्शन ने भक्तिभाव से मुनि आदि संघों को पूजकर सम्मेदशिखर पर्वत की यात्रा की। मैं कवि उस राजा द्वारा की गयी यात्रा की कथा को कहता हूं।
महान् ।
महत् । । ५४ ।।
=
जम्बूद्वीपे = जम्बूद्वीप में भरते = भरत. शुचिक्षेत्रे = पवित्र आर्य क्षेत्र में विरञ्चिनामा विरञ्चि नामक, महान् महान् विषयः देश, तत्र = उस देश में, महत् = एक विशाल, मित्रपुरं - मित्रपुर नामक नगर ख्यातं विख्यात अस्ति है (था) |
=
=
A
जम्बूद्वीप के भरतक्षेत्र में पवित्र आर्य खण्ड में विरञ्चि नामक एक महान् देश था जहाँ एक प्रसिद्ध एवं विशाल नगर मित्रपुर
था ।