Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
एकोविंशतिः श्लोकार्थ - मुनिराज के धर्म विवेचन को सुनकर संसार से विरक्ति को
प्राप्त वह राजा अपने बेटे को राज्य देकर उसी समय दीक्षित
हो गया। बहवो नरनाथाश्च दीक्षां तेन समागताः ।
तत्स्नेहादथ वैराग्यात् शुद्धान्तकरणा बुधाः ।।१३।। अन्वयार्थ - शुद्धान्तकरणाः = जिनका मन शुद्ध है ऐसे. बुधाः = बुधजन,
च = और, बहवः = बहुत, नरनाथाः = राजा. तत्स्नेहात् = राजा के स्नेह से, आः :- और, पाय.:[ -- सम्म से, सेन
= उसके साथ, दीक्षा = दीक्षा लेने को, समागताः = आ गये। श्लोकार्थ • शुद्ध मन वाले बुधजनों ने और अनेक राजाओं ने अपने राजा
हरिवर्मा के प्रति स्नेह होने से या वैराग्य होने से उनके साथ ही दीक्षा को प्राप्त किया। दीक्षितोऽयं पञ्चमहाव्रतानि च समाचरन्।
धर्मध्यानपरो भूत्वा सप्ततत्त्वान्यचिन्तयत् ।।१४।। अन्वयार्थ - च = और, पञ्चमहाव्रतानि = पाँच महाव्रतों को, समाचरन्
= सम्यक आचरते हुये, अयं = इन, दीक्षितः = दीक्षा प्राप्त मुनिराज ने, धर्मध्यानपरः = धर्मध्यान करने में तत्पर. भूत्वा = होकर, सप्ततत्त्वानि = सात तत्त्वों का. अचिन्त्यत् =
चिन्तन किया। श्लोकार्थ - पाँच महाव्रतों को अच्छी तरह से पालते हुये इन मुनिराज
ने धर्मध्यान में तत्पर होकर सात तत्त्वों का चिन्तयन किया। जीवाजीवो चाम्रवञ्च संवरञ्चाथ निर्जरां । बन्धमोक्षी तथा ध्यात्वा त्यक्त्वा द्वेधा परिग्रही 11१५ ।। अप्रमत्तगुणस्थानं प्राप्त एकादशागभृत् । अपूर्वकगुणस्थानमारूढः शुचिमानसः ।।१६।। मुक्तये चामितोत्साहात् प्राप्तः षोडशभावनाः ।
घोरं तपः स कृतवानतिचारविवर्जितः ।।१७।। अन्वयार्थ - जीवाजीवी = जीव-अजीव को, च = और, आसवं = आम्रव