Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
षष्ठ.
तस्मै दत्त्वाशनं प्राप तदैवाश्चर्य पञ्चकम् । षण्मासं
मौनमास्थायतपश्चातपदुत्तमम् । । ५७ ।।
=
=
=
H
अन्ययार्थ - द्वितीये दूसरे, अनि दिन, देवः = मुनिराज भिक्षायै = आहार भिक्षा के लिये, वर्धमानं वर्धमान नामक पुरं नगर, प्रति की ओर, गतः = गये । तत्र = उस नगर में, सोमदत्ताख्यः सोमदत्त नामक, सुधार्मिकः = धर्मात्मा, राजा = राजा, (आसीत् = था), (स = उस राजा ने), तस्मै मुनिराज को अशनं = आहार, दत्वा = देकर, तदैव = उसी समय, पञ्चकम् पांच, आश्चर्य आश्चर्यों को प्राप्त = प्राप्त कर लिया, च = और, षण्मासम् मौनव्रत, आस्थाय = लेकर उत्तमं
= उन
=
- छह मास तर्क, मौनं
उत्तम तपः = तप,
=
=
=
=
-
१८. ३
अतपत् = तपा
श्लोकार्थ - दूसरे दिन वे मुनिराज भिक्षा के लिये वर्धमान नगर की तरफ गये वहाँ सोमदत्त नामक धर्मात्मा राजा राज्य करता था। उसने मुनिराज को आहार देकर उसी समय पंचाश्चर्य प्राप्त किये और मुनिराज ने छह माह तक मौनव्रत लेकर उत्तम तपश्चरण किया।
उग्रेण तपसा देवो घातिकर्मक्षयं व्यधात् । युक्तश्चतुरनन्तैः स चैत्रमासे सिते दले ।। ५८ ।। पूर्णिमायामवापोच्चैः केवलज्ञानमुत्तमम् | तदा समवसारं च धनेशो वासवाज्ञया । । ५६ ।। अत्यद्भुतं व्यरचयत्तत्र सर्वोपरि प्रभुः । छत्रत्रयसमुद्दीप्तो बभौ सर्वोपरि प्रभुः । । ६० ।।
·
अन्वयार्थ उग्रेण = उग्र, तपसा = तपश्चरण से देवः = मुनिराज ने घातिकर्मक्षयं = घातिया कर्मों का क्षय, व्यधात् = कर दिया, (यदा = जब), चैत्रमासे = चैत्र माह में, सिते दले = शुक्ल पक्ष में, पूर्णिमायाम् = पूर्णिमा के दिन, उच्चैः = उत्कृष्ट, चतुरनन्तैः अनंत चतुष्ट्यों से युक्तः युक्त, स= उन्होंने, उत्तमं = उत्तम, केवलज्ञानम् केवलज्ञान को, अवाप = प्राप्त
=
-
=