Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
दशमः
अन्तर्मुहूर्ते स ज्ञानं चतुर्थं प्राप्य ध्यानतः |
भिक्षार्थमरिष्टनगरं हि द्वितीये प्राप्तयान् प्रभुः ।।३६।। अन्वयार्थ – स प्रभुः = उन मुनिराज ने, ध्यानतः = ध्यान के बल से,
अन्तर्मुहूर्ते = अन्तर्मुहूर्त में, हि = ही, चतुर्थ = चौथे मनःपर्यय नागा, ज्ञानं ::: सान को, मा = प्राप्त करके. द्वितीये = दूसरे दिन, भिक्षार्थम् = शिक्षा के लिये, अरिष्टनगरं = अरिष्ट
नगर को, प्राप्तवान् = प्राप्त किया। श्लोकार्थ – उन मुनिराज ने ध्यान के बल से अन्तर्मुहूर्त में ही चौथे
मनःपर्यय ज्ञान को प्राप्त कर लिया और दूसरे दिन आहार
के लिये अरिष्ट नगर को प्राप्त हुये। पुनर्वसुनाममहीपालेन सत्कृतो मुनिः भूरिशः ।
कृत्वाऽऽहारं गतप्रायः तदैवाश्चर्यपञ्चकम् ।।४।। अन्वयार्थ - पुनर्वसुनाममहीपालेन = पुनर्वसु नामक राजा द्वारा, भूरिश:
= प्रचुरता से, सत्कृतः = सत्कार किये गये, मुनिः = मुनिराज, आहारं = आहार, कृत्वा = करके, गतप्रायः = गये ही थे कि, तदैव = उसी समय, आश्चर्यपञ्चकम् = पंचाश्चर्य, (अभूत्
= हुये)। श्लोकार्थ - पुनर्वसु नामक राजा द्वारा अनेक प्रकार से सत्कार किये गये
मुनिराज आहार करके गये ही थे कि उसी समय वहाँ
पंचाश्चर्य हुये। छद्मस्थोऽभूत् त्रिवर्ष स तप उग्रं समाचरन् । पुष्यकृष्णचतुर्दश्यां जन्मभे भगवान् वने ।।४१।। अधस्ताद बिल्ववृक्षस्य कृत्या घातिक्षयं विभुः । सम्प्राप्य केवलज्ञानं सर्वतत्त्वप्रकाशकम् ।।४२।। अनगार गणेन्द्राधैः यथासंख्यैः समाश्रितः ।
स्थितैदिशकोष्टेषु बभ्राजे दिनराडिव ।।४३।। अन्वयार्थ – सः = वह मुनिराज. उग्रं = उग्र कठोर. तपः = तपश्चरण
को, समाचरन् = करते हुये. त्रिवर्ष = तीन वर्ष तक, छद्मस्थः