Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
श्री साभेदशिखर माहात्म्य अन्तर्मुहूर्ते तज्ज्ञानं प्रादुरासीत्प्रभोर्महत् । द्वितीये दिवसे देवो नगरं कनकाभिधम् ।।४७।। गत्वा भिक्षां समकरोत् कनकप्रभभूपतेः ।
आहारसमये लेभे पंचाश्चर्याणि भूपतिः ।।४८|| अन्वयार्थ - अन्तर्मुहूर्ते = एक अन्तर्मुहूर्त बीत जाने पर. प्रभोः = प्रभु के,
तत् = वह, महत् = विपुलमति, ज्ञानं = मनःपर्ययज्ञान, प्रादुरासीत् = उत्पन्न हो गया था, द्वितीये = दूसरे, दिवसे :: दिन, देवः = मुनिराज, कनकप्रभभूपतेः = राजा कनकप्रभ से, भिक्षां = आहार-भिक्षा को, समकरोत् = प्राप्त किया। आहारसमये :- आहार होने के काल में. नूपतिः -- सजी ने,
पंच = पांच. आश्चर्याणि = आश्चर्य, लेभे = प्राप्त किये। श्लोकार्थ - एक अन्तमुहूर्त के बाद प्रभु को विपुलमति मनःपर्ययज्ञान
उत्पन्न हो गया। दूसरे दिन मुनिराज ने कनकपुर नगर जाकर राजा कनकप्रभ के यहाँ आहार मिक्षा ली। आहार के समय राजा ने पांच आश्चर्य प्राप्त किये।
समागमद्देवस्तपोवनमनूत्तमम् । द्विसप्ततिसमं देवश्च्छद्मस्थस्तप आचरन् ।४६।। कार्तिकस्य चतुर्थ्यां च कृष्णायामपरान्हकैः ।
षष्ठोपवासकृच्छिलातले केवलमयाप सः ।।५।। अन्वयार्थ - देवः = मुनिराज प्रभु, पुनः = फिर से, अनुत्तमम् = अत्युत्तम.
तपोवनं = तपोवन में, समागमत् = आ गये। (इति = इस प्रकार), द्विसप्ततिसमं = बहत्तर वर्ष तक, छदमस्थः = छदमस्थ अथात अल्पज्ञानी रहकर, तपः = तपश्चरण को, आचरन = पालते हुये या करते हुये. कार्तिकस्य = कार्तिक मास के. कृष्णायां चतुर्थ्यां = कृष्ण पक्ष में चतुर्थी के दिन, अपरान्हकैः = दोपहर बाद, षष्ठोपवासकृत् = छह उपवास करने वाले. सः = उन, देवः = मुनिराज ने, शिलातले = शिलातल पर, (आसीनः = बैठे हुये), केवलं = केवलज्ञान को, अवाप = प्राप्त कर लिया।
पुनः