Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
७६६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
गवत्,
तदर्थनिदर्शनं हेत्वर्थानुरूपेण अन्यार्थस्वार्थयोर्मध्यमोत्तम विशिष्टयोर्भेदे सति विसंवादादयथार्थागमं - कासाधुत्ववदिति, प्रस्तुतप्रत्ययविसंवादाद्वेति द्वितीयो हेतु:, देवदत्तो भूयत इति यथेति दृष्टान्तः, देवदत्त इति प्रथमानिर्दिष्टः कर्त्रर्थः प्रकृत्यर्थमात्रवाचिना भावसाधनेन भूयतेशब्देन सामानाधिकरण्यं नार्हति, भवतीत्यनेन तु स्यात् तैथैहिशब्दे प्रस्तुतमध्यमपुरुषान्ते मन्य इत्युत्तमान्तेनायथार्थागमका साधुत्वान्युपनेयानि, प्रस्तुतप्रत्ययविसंवादस्फुटीकरणार्थमाह- अङ्गीकृतपुरुषार्थवै यधिकरण्यवृत्तत्वादिति, तस्य निदर्शनं त्वं पचतीति यथेति, त्वमिति युष्मदुपपदे पचतीति शेषोपपदप्रथमपुरुष प्रयोगो विसंवदति तथा एहि मन्ये यास्यसीति ।
M
अत्र प्रत्ययपरप्रकृतिनियमात् प्रयोगकाले केवलयोः प्रकृतिप्रत्यययोरसम्भवः, तथाऽनर्थकत्वम्, भूलतिप्शबादीनाम्, काकवासितवत्, शिक्षणार्थं तु चित्रभक्तिबिन्दुविन्यसनवत् 10 प्रकृतिप्रत्ययार्थोपदर्शनं पृथक् क्रियते, अपृथक् सिद्ध समुदायार्थप्रतिपत्त्युपायत्वात् एवमेव कृत्वोक्तम्- 'प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः तयोः प्रत्ययार्थः प्रधानम्' (महाभा० ३-१-६७ सूत्रे ) इति, अत एव च 'प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपत्र प्रकृतिः ' ( महाभा० ३ - १ - २ सूत्रे) इति, एवञ्च प्रत्ययार्थं नापैति प्रकृतिः, तत्परत्वात्, अत एव च मन्यतेः एहिशब्दप्रयोगप्रस्तुत सामानाधिकरण्यत्यागेनास्मत्समानाधिकर णोत्तमैकवचनप्रत्ययो - 15 Sयथार्थाभिधानम् ।
अथ प्रत्ययेत्यादि, वाक्यावधिकेऽर्थे पदावधिके वा प्रतिपाद्ये वाक्यं पदं वा प्रतियोगिशब्दार्थापेक्षमेव गमयति, केवलस्याप्रयोगात् पदावधिके तावदयं नियमः ' प्रत्ययपरा [ एव ] प्रकृतिः प्रयोक्तव्या, प्रकृतेः परः[एव]प्रत्ययः' ( महाभा० ३ - १-२ ) इति व्यवस्थापितत्वात्, प्रयोगकाले केवलयोः प्रकृति
"
क्रियेति । यद्वोत्तमपुरुषप्रत्ययस्य एहीति मध्यमपुरुषेण नास्ति संवाद इत्याह- प्रत्ययस्येति । अन्यार्थस्वार्थयोरिति, 20 कर्तृकर्मविशेषणभूत परात्मवाचको मध्यमपुरुषः, तथाविधखात्मवाचक उत्तमपुरुषः तयोर्भिन्नत्वाद्विसंवाद इत्यर्थः । । कर्तृकर्मविशेषणत्वादेव पुरुषस्य भावविषयता नास्तीति भावलकारे शेषत्वात् प्रथमपुरुष एव प्रयुज्यते तत्र कर्त्रा तृतीयान्तपदवाच्येन भाव्यम्, तत्र च प्रथमान्तपदप्रयोगे प्रस्तुतप्रत्ययविसंवाद एव भवतीति दर्शयति- प्रस्तुतेति । अङ्गीकृतेति, एहीत्यत्राङ्गीकृतमध्यमपुरुषवाच्यार्थव्यधिकरणार्थवाचकोत्तमपुरुषघटितत्वान्मन्य इति पदस्येत्यर्थः । एहि मन्य इत्यादिवाक्यस्य प्रकृतिप्रत्ययाभ्यामयथार्थत्वमेव निरूपयतिअत्रेति । व्याचष्टे - वाक्यावधिक इति, परस्य बुभुत्सितार्थप्रत्यायनाय शब्दप्रयोगः, परस्य प्रवृत्त्यादिविषय एव प्रायेण बुभु25 त्सितः, स च वाक्यार्थ एवेति सर्वे शब्दाः तत्परा एव, यत्रापि केवलं वृक्ष इति प्रयुज्यते तत्राप्याकांक्षादिवशात् अस्ति चलति छिद्यते वेति पदान्तरार्थानामध्याहारः, एवं क्रियापदादिमात्रप्रयोगे यथाकांक्षं सर्वकारकाध्याहारः, अत एवोक्तं प्रतियोगिशब्दार्था - पेक्षमेवेति, एवं सर्वत्र वाक्यार्थस्यैव विषयत्वेऽपि अन्वाख्यानलाघवाय पदानि तत्र च प्रकृतिप्रत्ययभागाः, तत्तदर्थाश्च कल्प्यन्ते, तद्वारा पदार्थबोधनं वाक्यार्थबोधनञ्च शास्त्रफलमिति भावः । पदे नियमं दर्शयति-प्रत्ययपरेति, प्रत्ययो नित्यं सदा परः प्रयोक्तव्य इति नियमात् प्रत्ययः परो यस्याः सा प्रकृतिरित्यर्थः, एवं प्रत्ययोऽपि प्रकृतिपर एव प्रयोक्तव्यः, तेन न केवला प्रकृतिः प्रयोक्तव्या 30 न च केवलः प्रत्यय इति फलितार्थः । अमुमेवार्थं हेतूकुत्याह-प्रयोगकाल इति व्यवहारकाल इत्यर्थः, तदानीं वाक्यस्यैव प्रयो
Jain Education International 2010_04
,
१ सि. क्ष. छा. यार्थानर्थयोः । २ सि. कसाधुत्वति, क्ष. छा. कसाधुवदिति । ३ सि. क्ष. छा तथैहिशब्दप्रस्तुतमध्यमपुरुषान्तेन मन्य इत्युत्तमान्तायथार्था० ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430