Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmmmmmmmmm
शब्दस्याननुमानता]
द्वादशारनयचक्रम् वृत्तिरस्ति, सपक्षधर्मार्थावच्छिन्नार्थत्वात्, कृतकत्वस्येवानित्येषु, तस्मात् सपक्षाभावात्तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः, तस्मात्रैलक्षण्याभावान्नानुमानं शब्दः, त्वन्मतवत्तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिश्च ।
(नन्विति) ननु वृक्षेषु वृत्तिः स्यात् , किं कारणम् ? पक्षत्वाद्वृक्षाणाम् - पक्ष एव वृक्षशब्दाख्यस्य धर्मस्य धर्मिणो वृक्षार्थाः सपक्षादवच्छिन्नाः, तेष्वेव ननु वृत्तिः स्यात् , अनुमानत्वादेव त्वदभित[]वृक्षान्नि- 5 वृत्तिमात्रं वृक्षता, नान्यस्मिन्नपि-साध्यधर्मसामान्येन समानेनार्थेन तदभिमत्या तुल्यत्वं येषु साध्याद्वक्षाद्भिन्नेषु अर्थान्तरेषु वृक्षशब्दस्य वृत्तिर्नास्ति पक्षधर्माभिमतस्य, कस्मात् ? सपक्षधर्मार्थावच्छिन्नार्थत्वात् , किमिव ? कृतक[त्वस्येव[T] नित्येष्विति, तस्मादिति वैधhण, तस्मात् सपक्षाभावात्तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः, तस्मात्रैलक्षण्याभावान्नानुमानं शब्दः, किश्चान्यत्-त्वन्मतवत्तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः सपक्षादन्यो वा सपक्षाभावो वा स्यादसपक्षः, स च साध्यधर्मसामान्येन समाना- 10 दर्थात् , सपक्षादन्यः[स]पक्षाभावः पक्ष एवासपक्षः, इह तत्रैव वृक्षार्थे वृत्तत्वात् वृक्षशब्दस्तद्धर्मोऽपि सन् विरुद्धोऽसाधारणानैकांतिको वा स्यात् ।
हेत्वपवादनियमितत्वादसत्तिगतदोषो नेति चेन्न, पक्षसपक्षासपक्षाव्यवस्थायां तद्व्यवस्थाभावात्, आपत्त्यभ्युपगमे त्वन्यापोहान्यथात्वात् खार्थापोह एव स्यात्, सपक्षावच्छिनस्यापि सपक्षत्वात् ।
15 हेत्वपवादेत्यादि, यावन्नेति चेत्-स्यान्मतं 'स हेतुर्विपरीतोऽस्माद्विरुद्धोऽन्यस्त्वनिश्चितः ॥'
) इति लक्षणात् त्रिलक्षणस्य हेतोरपवादो-हेत्वाभासो विरुद्धोऽसाधारणः साधारणोऽसिद्धो वेति नियमितत्वात् असपक्षवृत्तिगतदोषाभावोऽस्य वृक्षशब्दस्येति, एतच्च न, पक्षिसप]क्षासपक्ष[7]व्यवस्थायां तद्व्यवस्थाभावात्-हेतुहेत्वाभासव्यवस्थायाः]पक्षसपक्षासपक्षव्यवस्थायां सिद्धायां सिद्धिस्तदसिद्धा
व्याकरोति-ननु वृक्षेष्विति, क्षेष्वेव वृक्षशब्दास्तिता, ते च सपक्षाद्भिम्नाः पक्षस्वरूपा एव, अनुमानत्वादेव वृक्षशब्दस्य नान्यत्र 20 वृत्तिताऽस्ति, अन्यापोहेन हि स्वार्थ गमयति वृक्षशब्दः तथा च स्वार्थादन्यत्र साध्यधर्मसामान्येन तुल्ये कथं वृत्तिः स्यात्, वृक्षशब्दस्य सपक्षधर्माश्यावृत्तरूपत्वादिति भावः । कारणमाह-सपक्षधर्मेति | सपक्षधर्मरूपो योऽर्थस्तद्व्यवच्छिन्नार्थत्वादित्यर्थः, वैधर्म्यदृष्टान्तमाह-कृतकत्वस्येति, यथाऽनित्येभ्यो घटादिभ्यः सपक्षेभ्यः कृतकत्वं न व्यावृत्तरूपं तद्वैधावृक्षशब्दः सपक्षाभावान्न तुल्ये वर्तते किन्तु केवलं पक्ष एव वर्तत इति कथं शब्दोऽनुमानं त्रैलक्षण्याभावादिति भावः । यदि तत्रैव वृत्तिरभ्युपगम्यते तदा दोषा न्तरमाह-त्वन्मतवदिति । असपक्षवृत्तीति, असपक्षपदेन साध्यधर्मसामान्येन समानार्थात् सपक्षादन्यः विरुद्धो धर्मी तत्रैव 25 हेतोवृत्तौ विरोधो दोषः, यस्य सपक्षो नास्ति तथाविधः पक्ष एवासपक्षः, तत्रैव वृत्तौ दोषोऽसाधारणानकान्तिकत्वम् , त इति भावः। नन्वयं हेतुरयन्तु हेत्वाभास इति प्रतिनियमितत्वात् वृक्षशब्दस्य हेतुत्वेन कथमसपक्षगता दोषास्तत्रापद्यन्त इत्याशङ्कतेहेत्वपवादेति। व्याचष्टे-स्यान्मतमिति,स हेतुः यस्त्रिलक्षणसम्पन्नः, अस्माद्विपरीतस्तु द्विविधः एको विरुद्धः, अन्यस्त्वनिश्चितः, अनिश्चितश्च त्रिविधः, साधारणासाधारणासिद्धभेदादित्यर्थो भाति, तदेवं हेतुतदाभासयोर्नियतत्वादृक्षशब्दस्य हेतुत्वेनासपक्षगतदोषापत्तिर्नास्तीति भावः । समाधत्त-एतच्च नेति, पक्षसपक्षासपक्षव्यवस्थाधीना हेतुतदभासव्यवस्था, 'हेत्वाभासास्ततोऽपरे' 30
१सि.क्ष. छा. डे. समानोऽर्थः सपक्षा। २ सि.क्ष. छा. डे. असत्तिगत। ३ सि.क्ष. छा. सिद्धेत्तद।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430