Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
anvivimanam
wwanmmmm
अन्वयव्यतिरेकाभावाख्यानम्] द्वादशारनयचक्रम्
९५३ किश्चान्यत्
यत्पुनर्निरुक्तीकृत्यान्वयासम्भवं व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद्व्यतिरेकस्याप्यसम्भव इति, तद्युक्तमुक्तम् , उक्तसंयोगिवद्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् , अन्वयव्यतिरेको हि प्रत्ययात्मकौ, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते, विशेषस्यैव वस्तुत्वात् ।
यत्पुनर्निरुक्तीकृत्येत्यादि, त्वयाऽन्वयव्यतिरेकावर्थानुमाने द्वारमित्युक्त्वा गुणसमुदाये । डित्याख्येऽर्थे काणकुण्टाद्यवयवान्वयानभिधानादन्वयासम्भवं निरुक्तीकृत्यान्वयासम्भव[व] व्यतिरेकासम्भवमाशङ्कयोक्तं स्यादेतद्व्यतिरेकस्याप्यसम्भव इति तद्युक्तमेतत्त्वयोक्तम् , कस्मात्? उक्तसंयोगिवद्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात् , तयोरेव तावल्लक्षणम् , अन्वयव्यतिरेकौ हि प्रत्ययात्मकौ-समानभवनानुवृत्तिप्रत्ययोऽन्वयः, तद्विपरीतो व्यतिरेकः, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते, कस्मात् ? विशेषस्यैव वस्तुत्वात् , अस्य नयस्य स्याद्वादेऽनेकात्मकत्वात् ।
तत्रान्वयाभाव उक्त एव त्वया, अस्माभिश्च त्वन्मतवत् व्यतिरेकाभावोऽधुनोच्यते
न च सम्भवोऽस्ति लिङ्गस्य सर्वान् व्यावान् व्यतिरेचयितुम् , आनन्त्यात् , सर्ववृक्षार्थान्वयवत् , यत्तूच्यतेऽतुल्ये सत्यप्यानन्त्ये ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं लिङ्गेनेति, अत्र ब्रूमः, न दृष्टवल्लिङ्गं लिङ्गिनं यदि प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात्तल्लिङ्गं लिङ्गमेव न स्यात् , अगतिर्वा सर्वथा भवेत् , लिङ्गमपदेशः कारणं निमित्तमित्यादि, 15 तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाच्च सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितसामान्योपसर्जनद्वारेण वाच्यत्वम् , शब्दस्यापि तथैव वाचकत्वम् , तथाऽनुमानेऽपि, भेदाविवक्षापादितैकत्वसामान्यलिङ्गभावापन्नधर्मस्तथाभावितैकत्ववाच्यलिङ्गयभेदात्तद्भावदर्शनादेव गम्यो गमकश्च । तत्र तु तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, अर्थस्य क्वचिदानन्ये आख्यानासम्भवात् न हि वृक्षशब्दस्य सर्वेषु वृक्षेषु दर्शनेनापि 20 वृत्तेराख्यानसम्भवः, तस्मान्नानुमानमित्यन्वयाभावः, यद्यपि क्वचिड्डित्थादिषु सम्भवोऽस्ति तथापि काणकुण्टादिगुणसमुदायरूपस्य डित्थादेः सर्वात्मनाऽप्रतीतेन तद्वारेणानुमानम्, अत एव व्यतिरेकस्यातुल्ये सर्वस्मिन्नवृत्तिस्वरूपस्याप्यसम्भव इति यदुक्कं त्वया तदपि युक्तमेवोक्तमिति प्रदर्शयितुं तन्मतमाह-यत्पुनरिति । व्याचष्टे-त्वयेति, व्याख्या स्पष्टा । तदुक्तियुक्ततासाधकमाहउक्तसंयोगिवदिति, एकस्यैव प्रदेशस्य लिङ्गित्वालिङ्गत्वाच साध्यसाधनवत्तया भेदविवक्षायामङ्गुल्योरिव संयोगिवद्विधिवृत्त्या. न्योऽन्यप्रधानोपसर्जनभावेन नियमेन भवन्तौ तावग्निधूमादिधौ साध्यसाधने भवत इति पूर्वोदितसंयोगिवद्विधिवृत्तिमन्तरेण 25 नान्वयव्यतिरेको भवत इति भावः । त्वया तुल्ये सर्वत्र वृत्तिरन्वयः, अतुल्ये सर्वत्रावृत्तिर्व्यतिरेक इति वस्तुनो धर्मभूतो सामान्यस्वरूपावन्वयव्यतिरेको प्रदर्शितौ, अस्मिश्चोभयनियमारेऽनेकैकात्मकवस्तुविषयस्याद्वादस्यैकदेशभूतानेकात्मकविशेषस्यैव वस्तुत्वाभ्युपगन्तरि त्वदुक्ततथाविधवृत्त्यवृत्त्यभावादन्वयव्यतिरेको ज्ञानस्वरूपावेवेत्याशयेनाह-तयोरेव तावदिति, अन्वयव्यतिरेकयोरेव तावदित्यर्थः, समानभवनात्मा याऽनुवृत्तिस्तद्विषयज्ञानमन्वयः, असमानभवनरूपव्यावृत्तिविषयविज्ञानं व्यतिरेक इति तयोर्लक्षणमिति भावः । त्वदुपदर्शितो पदार्थधर्मो न तावित्याह-न वस्तुगते इति । अन्वयाभावस्य त्वयैवोपपादितत्वादधुना 30 व्यतिरेकासम्भव एव मयोच्यते इत्यवतारयति मूलम्-तत्रान्वयाभाव इति । लिङ्गं शब्दो धूमादिसाधनं वाऽन्यान्
योनपोदुमसममित्याह-न च सम्भव इति । तत्र शब्दात्मक लिङ्गमुपादाय व्याकरोति-वृक्षशब्दस्यति, १ सि.क्ष. छा. डे. अस्मादुक्तः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430