Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
wwwwwwwww
mmm
विशेषाणां तदतद्रूपता] द्वादशारनयचक्रम्
९६५ आमघटच्छिद्रघटो न भवति, आदिग्रहणात् चित्रलेप्यादिघट इत्यादयो घटा एवाऽघटाः, घटनसामर्थ्याभावादचेष्टत्वात् , घटत्वाद्भुटः स्यात् प्रयोक्तृकर्तरि, तदभावादप्यघटो भवत्येवेति, किश्चान्यत्-अघटोऽपि च घटो भवति चेष्टार्थत्वात् स्वतंत्रः प्रयोक्ता च, तदर्शयति-घटते घटयति वा तन्तुतन्तुवायग[वा] श्वादिरिति, प्रकृत्यन्तात् ण्यन्ताद्वा कर्त्तयपो विहितत्वात् , तथा प्रत्यक्षेत्यादि, गौरित्यगौर्न भवतीत्येतदपि न युक्तम् , यस्माद्गौरगौर्भवति, अगौरपि गौर्भवतीत्येतत् प्रदर्यते-तत्र हि द्वयी शब्दानां गतिः, एकः शब्दोऽनेकार्थोऽनेकः । शब्द एकार्थो भवति, तत्र य एकोऽनेकार्थः स चिन्त्यते-गोशब्दस्य तावद्वागादिषु वर्तमानस्यैकत्वं प्रत्यक्षसिद्धम् , सकृदुचरितस्य वांदिग्भूरश्मीत्यादिषु दृष्टत्वात् , अतः प्रत्यक्षप्रसिद्धेरनन्यत्वं सिद्धम् , तच्चानाशङ्कनीयंकिमन्योऽनन्यो गोशब्द इति, तस्मादन्याय्यमन्यत्वम् , स्यान्मतं भिन्नार्थगते!शब्दस्यान्यत्वम् , सादृश्यात्तु स एव भवतीत्येतच्च न, तच्छब्दविशेषानिरूप्यत्वात् , अयमुदात्तोऽनुदात्तः स्वरितो वा विवर्तते, यदि हीत्यादि, विशेषरूपस्यानिरूप्यत्वान्नास्त्य[न]न्यत्वं प्रत्यक्षस्यानुमानाद्बलीयस्त्वाच, ततः किं ? ततस्तत्सम्बन्धाशक्य- 10 त्वम् , अनिरूप्यात्मरूपाणामसतां पृथगनुपलब्धानां नानार्थैः सह च न शक्यः सम्बन्धः कर्तुम् , अकृतसम्बन्धानाश्च शब्दानामर्थप्रत्यायनमन्याय्यम् , म्लेच्छप्रयुक्तशब्दश्रवणादप्यर्थप्रतीतिप्रसङ्गात् , तस्मादेकात्मकत्वं
घटः चित्र घटः लेप्यादिरूपो घटश्चैते जलाहरणादिचेष्टाननुकूलत्वाचेष्टावद्रूपघटा न भवन्तीति घटत्ववन्तोऽप्यघटा एवेति भावः । एवं घटन क्रियायां कन्तरानपेक्षकर्तरि घटत इति घट इति चेष्टाश्रये घटेऽघटत्वमुक्त्वा घटयतीति घट इति व्युत्पत्त्या कर्तुः प्रयोज्यकर्तृशक्त्यपेक्षप्रयोजयितुः प्रयोक्तकर्तुः तथाविधव्यापाराश्रयत्वाद्धटत्वेऽपि घटत्वलक्षणसामान्यविशेषस्याभावादघटत्वमपीत्याशयेनाह-15 प्रयोक्तकर्तरीति । घटते चेष्टां करोतीति व्युत्पत्त्या यः कोऽपि चेष्टाश्रयः कञन्तरानपेक्षः स्वतंत्रः तदपेक्षो वा प्रयोक्ता दण्डादिः तन्तुवायादिर्वा घटत्वसामान्यविशेषविरहितत्वेनाघटोऽपि घटो भवतीत्याह-अघटोऽपि चेति । घटत इति घटः घटयतीति घट इत्युभयत्रापि घटधातोर्घटिधातोश्च कर्तर्यप्प्रत्ययेनेकविधरूपसिद्धेस्तत्तत्क्रियाश्रय यः कोऽपि घटो वा तद्भिन्नो वा घटकुलालतन्तुतन्तुवायादिर्घट उच्यत इत्यघटोऽपि घटो भवतीत्याह-घटत इति। एवं गोशब्दोऽगोशब्दो भवतीत्येतदर्शनायाह-गौरितीति । अनेकार्थप्रतिपादकैकशब्दत्वमनेकशब्दप्रतिपाद्यैकार्थत्वमिति द्विधा दर्शनारछब्दे विकल्पं दर्शयति-20 तत्र हीति । तत्र प्रथमपक्षमुपस्थापयति-तत्र य एक इति, गवादिशब्द एक एव सन् सम्बन्धभेदादनेकेष्वर्थेषु वर्तत इति पक्षश्चिन्त्यत इत्यर्थः । स्वर्गेषुपशुवाग्वज्रदिङनेत्रघृणिभूजलादिषु अनेकेष्वर्थेषु वत्तमानोऽपि गोशब्दः प्रत्यक्षेणकः सिद्ध इत्येकानेकत्वशकैव नास्तीत्याह-गोशब्दस्येति । एकधोच्चरितेनाप्यनेकार्थबोधदर्शनादित्याह-सकृदुच्चरितस्येति । ननु घटपट शब्दयोरिव भिन्नार्थबोधकत्वेन गोशब्दस्यापि भेद आवश्यकः, एकशब्दत्वव्यवहारस्तु वर्णानुपूर्वीसाम्यादित्याशङ्कय समाधत्ते-स्यान्मतमिति । अयं गोशब्दोऽन्योऽयञ्च गोशब्दोऽन्य इति शब्दे विशेषस्य निरूपयितुमशक्यत्वादेक एव गोशब्दो न त्वनेक इत्याह- 25 तच्छब्दविशेषेति गोशब्दानां परस्परविशेषस्य निरूप्यत्वान्नान्यत्वम् , न चायं गोशब्द उदात्तोऽयमनुदातोऽयञ्च खरित इत्युदात्तानुदात्तस्वरितत्वादिभिर्विशेषेर्गवादिशब्दविशेषा निरूपितुं शक्या इति वाच्यम्, मृदः स्थासकोशकुसूलादीनामिवाङ्गुले: ऋजुत्ववक्रत्वादेरिव वा गोशब्दस्यैकस्यैव ते भेदा उदात्तादयो विवर्तरूपः, अतत्त्वतोऽन्यथाप्रथा विवर्त्त इत्युदीरितः, परिणामरूपा एव वेति भावः । विपक्षे दोषमादर्शयति-यदि हीति, विशेषरूपस्यानिरूप्यत्वेऽप्यनन्यत्वं न मन्यतेऽन्यत्वमेव मन्यते, अनेकत्वप्रत्यक्षस्यैकत्वगमकानुमानाद्बलीयस्त्वादिति चेत्तर्हि गोशब्दानन्त्यान्न सङ्केतोऽर्थेन सह शक्यते कर्तुम् , अनिरूपितखरूपाणां 30 शशशृङ्गादिवदसत्त्वादिति भावः । तथापि गोशब्दस्य सत्त्वाभ्युपगमे तस्य प्रत्यर्थं पार्थक्येनानुपलम्भात् कथमनेकैरर्थस्सह तस्य सम्बन्धः कर्तुं पार्यत इत्याह-पृथगिति । एतदेवाह-अनिरूप्येति । अकृतसम्बन्धाच्च नार्थप्रत्यय इल्याह-अकृतेति ।
१ सि. क्ष. छा. कर्बुदवो०। २ छा. ति. वाग्विमूरित्यादिबु । ३ सि. क्ष. छा. °नुपलब्धं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430