Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 400
________________ व्यतिरेकाशक्यता ] द्वादशारनयचक्रम् www अधोच्येतेत्यादि, अथ परेणोच्येत ननूक्तमेव गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथाऽनुमानासम्भवः, सर्वप्रकारेणा दृष्टत्वादि [ति] निराकांक्षीकृते मूलत एव पुनरिदान को विचारो दर्शनं स्यादिति ?, स्थिते तु स्वार्थस्याभावे सामान्यरूपस्याभावमात्रस्य निवृत्तिः, अभावभेदासंस्पर्शात्-वृक्ष इत्यवृक्षो न भवति, अग्निरित्यनग्निर्न भवतीत्यवृक्षाननी अभावभेदासंस्पर्शेनोच्येते, न वाऽभावस्य भेदाः सन्ति, तस्मात् सर्वाभावभेददर्शनेन विनैवापोहो गमक इत्यत्रोच्यते-अथ स्वार्थाभावाभावमात्रत्वे 5 त्वदिष्टे कः शब्दार्थ इति पृच्छति - वृक्ष इत्यादि प्रत्युच्चार्य अत्राप्यपोहाभावमापादयितुकामः तच्छन्दोवृक्षशब्दः परार्थेऽनुमाने, स्वार्थे धूमच लिङ्गे, ताभ्यामन्या [व] पोह्यौ - अवृक्षानम्मी घटादिभेदरूपाण्यसंस्पृश्येत्यभिमतार्थसूचनम्, प्रसज्यप्रतिषेधार्थे [न] वृक्षो न भवत्यवृक्ष इति तन्मात्रमेव च गम्येत, न च गम्यत इत्यभिप्रायः, वृक्षादन्योऽवृक्ष इति न वृक्षपर्युदासेन घटादिरर्थात्माऽन्यः कचिल्लभ्यते, अन्यस्यासत्त्वादविवक्षितत्वाच्च वृक्ष एव व्याख्येयो विवक्षितत्वात्, स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् ? अवृक्षो 10 वृक्षाभावो न घटाभाव इति खपुष्पमिव वन्ध्यापुत्रः कस्मात् ? तस्य - अभावस्य भावेन लभ्यात्मलाभत्वात्, सः स्वयमसन् कथमसतो विशेषणं स्यात्, उभयत्र च - अन्वये व्यतिरेके च घटादीनां भेदरूपाणां सपक्षासपक्षयोरस्पृशत्वेनेष्टत्वात् न किञ्चित् केनचिद्विशेषयितुं शक्यम् । wwwwww Jain Education International 2010_04 wwww नास्ति स्वार्थो नाम कश्चित् तथाच शब्देन लिङ्गेन च स्वार्थाभावस्य सामान्यस्य निवृत्तिमात्रं क्रियते, यथा वृक्षशब्दः स्वार्थाभावेनावृक्षसामान्यस्य निवर्त्तकः, न हि वृक्षसामान्याभावो घटपटा दीनवृक्षान् स्पृशति, अभावस्य भेदाभावादित्याह - स्थिते 16 तु स्वार्थस्याभाव इति, शब्दवाच्यस्य वृक्षादिभावरूपस्य स्वार्थस्य गुणसमुदायरूपस्याभावे निश्चितेऽवृक्षोऽपि वृक्षसामान्याभाव एव सामान्यरूपो न तु घटपटादिविशेषात्मको वृक्षाभावः, तस्य घटपटादिविशेषैः संस्पर्शाभावात्, केवलं वृक्ष इति शब्देनापोह्यतया अवृक्षमात्रमुच्यते, अग्निरित्यनेन चाननिमात्रमिति भावः । एवञ्चावृक्षभूतानां घटपटादिनिखिल भेदानामपरिज्ञानेऽपि गमकत्वं सम्भवत्येवेत्याह- तस्मादिति, एवञ्चापोह्यस्यादर्शनादयं भवत्ययं न भवतीत्यन्वयव्यतिरेकौ न भवितुमर्हतः, दृष्टाव हि बुद्धिरन्वियात्तेभ्य एव च व्यावर्त्तयेत्, नात्यन्तादृष्टान् खपुष्पवन्ध्यापुत्रादिविषया नित्यपास्तमिति भावः । अत्राचार्य 20 आह-अथ स्वार्थाभावेति, स्वार्थाभावसामान्याभाव एव यद्यभीप्सितः तर्हि शब्देन न कश्चिदर्थो गम्येतेत्यभिप्रायः । तमेव स्फुटयति- वृक्ष इत्यादीति, आदिना धूम इतीति ग्राह्यम्, वृक्ष इति शब्दः परार्थानुमानभूतो ग्राह्यः, धूम इति स्वार्थानुमानलिङ्गभूतश्च, अत आह- तच्छब्द इति, आभ्यामन्यौ हि अपौह्यौ भवतः, वृक्षशब्देनावृक्षः धूमेनानग्निश्च कथम् ? भेदरूपाणि घटपटादीन्यसंस्पृश्य, एवं तर्हि अवृक्षशब्दस्य वृक्षाभाव एवार्थो न तु वृक्षाभाववान् घटादिः एवमनग्निशब्दस्यापि, भवत्विति चेन्न तथा सति प्रसज्यप्रतिषेधेन वृक्षो न भवति, अग्निर्न भवतीत्यभावमात्रं गम्येत, न च तथा गम्यत इति भावः । 25 गम्यते च पर्युदासेन वृक्षादन्योऽवृक्षो घटपटादिरर्थः भवन्मतेन तु तथाविधोऽन्यरूपोऽर्थो नास्ति, गुणसमुदायरूपस्य तस्यादर्शनात्, कथञ्चित् सन्नपि सोऽर्थोऽत्र न विवक्षितः, वृक्षस्यैव प्रतिपिपादयिषितत्वादित्याशयेनाह - वृक्षादन्य इति । ननु अन्यस्यासत्त्वं भवतु वृक्षस्य विवक्षितत्वादवृक्ष इति वृक्षाभावगतिश्च को दोष इत्यत्राह - स्वयमनवगत इति, वृक्षो हि गुणसमुदायरूपत्वादनवगतः, एवञ्च वृक्षशब्देनापोह्योऽवृक्षो घटाद्यभाव एव कथं न स्यात्, अनवगतो हि वृक्षः स्वाभावं घटाद्यभावाद्व्यावर्तयितुं कथं शक्येत, न ह्यनवगतो बन्ध्यापुत्रः स्वं खपुष्पाद्व्यावर्त्तयितुं शक्नोति, स्वस्वरूपस्यैवा सिद्धेरिति भावः । तमेव हेतुमाह - 30 तस्येति, अभावस्यात्मलाभो भावेन भवति, अयमभावो घटस्य, अयमभावः पटस्येति यदा तु भाव एव स्वयमसन् तदा कथं सोsभावस्य स्वरूपं लम्भयितुं क्षमः स्यादिति भावः । एवञ्चायं वृक्षो भवति, अयमवृक्षो न भवतीत्यन्वये व्यतिरेके च वृक्षाम्यादेः घटपटादेश्व मेदरूपस्यासंस्पर्शात् किं केन कस्माद्व्यावर्त्यत इति दर्शयति-उभयत्र चेति । एवञ्च वृक्षशब्दार्थेऽवृक्षो न भवतीत्येवं १ सि.क्ष. छा. डे. तोऽर्थसूत्रं च । २ सि. क्ष. छा. डे. 'भावोमदभाव० । For Private & Personal Use Only ९६९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430