Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
www
९८६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे (प्रमा० स० ) सदित्यसन्न भवतीत्यसतो निवृत्तिः सर्वद्रव्यगुणकर्मघटरूपोत्क्षेपणादिभेदव्यापिनी तस्या असन्निवृत्तेः सर्वभेदव्यापित्वात्तैरभिन्नार्थत्वात् सामानाधिकरण्यमुपपन्नमित्येतन्न, यस्मात् 'असन्निषेधाभावत्वात् विशेषार्थविभिन्नता ।' (मूलकृतः ) तद्याख्या-सामान्यशब्दस्य होत्यादि,
सामान्यशब्दस्य हि सदादेर्योऽर्थान्तरव्युदासेऽसन्न भवतीति कुंतो व्यापारः ? स त्वयेत्थमवारितः 5 स्वभेदाप्रतिक्षेपेणेति वाङ्मात्रेणोक्तं प्रागुक्तं विस्मृत्येति पूर्वपक्षप्रत्युच्चारणम् , अत्र तु वयं ब्रूमः-स स्वभेदप्रतिक्षेपेणैवेति, कस्मात् ? तस्य सच्छब्दस्य सन्नियमार्थत्वात् , असन्न भवतीति द्विःप्रतिषेधस्य प्रकृत्यापत्तेः सत्त्वेन नियतत्वादसत्प्रतिषेधस्याभावत्वात् , ततः किं ? ततो भेदानां परस्परतः सदसत्त्वादितरेतराभावत्वादसत्त्वं सन्नियमात् सत्त्वमतः स्वभेदाः प्रतिक्षिप्ता एव, सन्तोऽप्यसन्त एव न भवन्तीति प्राप्तं, ततश्च
भेदश्रुत्या द्रव्यगुणादिकया घटपटादिकया च सह स[]मानाधिकरण्यमनुपपन्नमसन्निवृत्तेरभावसाधनत्वात् , 10 अभावेन वैकविभक्तित्वमनुपपन्नं भेदानाम् , सद्रव्यं सन् गुणः सम् घट इत्यादि ।
न विभक्तिमात्रसामानाधिकरण्यानुपपत्तिरेव किं तर्हि
पदत्याप्यनुपपन्न सामानाधिकरण्यं विभक्तिभेदेनापि, सद्रव्यस्य गुणस्य वेत्यादि सम्बन्धस्यापि भेदैरभावस्यानुपपत्तेः सच्छब्देनाभिन्नासत्त्वनिवृत्तिमात्रोपादानात् , यथैव सुकरा हि..................द्रव्यस्य गुणस्य वा तथैव हि..................सामानाधिकरण्य 15 न स्यात् , यथा न हि सत्ता द्रव्यं गुणो वा भवति, तथा नहि सदसन्निषेधाभावः, किं
लाशाद्यर्थैर भिन्नता-अमेदो यतोऽतः सामानाधिकरण्याभावदोषजातं नास्तीति भावः । इदमेव सच्छब्दमुपादाय संघटयति निखिलद्रव्यादिभेदेषु-सदितीति । आचार्यस्तन्मतं दूषयति-असन्निषेधेति । अभिप्रायमादर्शयति-सामान्यशब्दस्य हीति, सदादिसामान्यशब्दाः स्वमेदान् विहाय यान्यर्थान्तराणि तानि व्यावर्तयन्तीति कथं त्वयाऽवधारितः, येनासतो निवृत्तिः सर्वद्रव्या दिव्यापिनी, अत एव तैरभिन्नेति स्यात् । स्वमेदाप्रतिक्षेपेणेति, सदादिशब्दो न खप्रभेदान् 20 प्रतिक्षिपति, वृक्षशब्दो हि पृथिवीशिंशपातर्वादीन्न प्रतिक्षिपत्यविरोधात्, विरोधाच्च पटादीनपोहत इति भावः । प्रागुक्तं विस्मृत्येति, भेदानाक्षेपादान्यापोहे चरितार्थत्वात् सामान्यशब्दानाम्, अन्यापोहकृच्छ्रुतिरित्युक्तं विस्मृत्येत्यर्थः । खमेंदाप्रतिक्षेपेणार्थान्तरव्युदासो न भवति, किन्तु स्वभेदप्रतिक्षेपेणैवेति वयं ब्रूम इत्याचार्य आह-अत्र तु वयं ब्रूम इति । भेदप्रतिक्षेपं निरूपयति-तस्य सच्छब्दस्येति, सच्छब्देन ह्यसन्न भवतीति प्रतिपादयता सद्वस्तु सत्त्वेन नियम्यते, द्विःप्रतिषेधस्य प्रकृतार्थदृढीकरणात् सत् नियमात् सद्भवति नासदिति प्राप्तम्, असत्प्रतिषेधस्त्वभावरूपः, भेदास्तु न 25 सत्त्वेन नियताः, किन्तु सदसद्रूपाः, इतरेतराभावरूपत्वादसन्तः, सद्रूपत्वात् सन्तः, एवञ्च सामान्यशब्दाभिहितास्तु नियमात्
सद्भपाः, भेदशब्दाभिहिताश्च सदसद्रूपाः, न सद्रूपेण नियताः, अतः सामान्यशन्दः सदसद्रूपान् भेदान् प्रतिक्षि तयोः शब्दयोरेकविभक्तिकत्वलक्षणं सामानाधिकरण्यं सद्रव्यं सन् गुणः सत्कर्मेत्यादिरूपं न सम्भवतीति भावः । किञ्च सामान्य
शब्दस्यासत्प्रतिषेधोऽर्थः तस्यैकत्वात् मेदानामनेकत्वात् भेदवाचकशब्देनैकविभक्तिरप्यनुपपन्नेति भावः प्रतिभाति अभावेन 30 वेत्यादिनन्थेन । सामान्यभेदपदयोरप्येकविभक्तिकत्वरूपसामानाधिकरण्याभावमादर्शयति-पदस्यापीति । विभक्तिभेदनियमो
भवन्मते आवश्यकः, सच्छब्दार्थों भवन्मते सत्ता, तत्सम्बन्धो वा न तु द्रव्यगुणादि, तथा च सत् द्रव्यं सन् गुण इति सत्पदद्रव्यपदयोरपि सामानाधिकरण्यं न भवतीति व्याचष्टे-पदस्थति, अत्र टीकाया अस्फुटत्वादाशयो न सम्यग्ज्ञातुं
२ सि.क्ष. छा. डे. व्युदासोस।
३ सि.क्ष. छा. डे. कृतं ।
४ सि.
सि.क्ष. छ. डे. सदादयोऽर्थाः । क्ष. छा. मावेनावे-क० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430