Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९६६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे गोशब्दस्य, तस्मिंश्च-एकात्मकत्वे सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभिव्यक्तात् तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः किमिव ? एकपुरुषपितृपुत्रादिवत्-यथैक एव पुरुषोऽनेकशक्ति[:]सम्बन्धिभेदापेक्षया पिता पुत्रो मातुलो भागिनेय इत्यादि व्यपदेशभाग् भवति तथा गोशब्दोऽपि वागादिषु ? कस्मात् ? प्रतिसम्बन्ध
मन्यथावृत्तेः-से एव सम्बन्धं सम्बन्धं प्रति सम्बन्धिजनितमन्यथा वर्त्तते तस्मादेकत्वाद्गोशब्दस्य वागादि5 भिन्नार्थवाचित्वाद्गौरेव वागादिरगौर्भवति, अगौरपि गौर्भवति ।
___ स्यान्मतं निमित्तभेदाद्गोशब्दा भिद्यन्ते, तानि च निमित्तानि गदनगर्जनगमनगरणादीनि, पृषोदराद्याकृतिगणत्वाद्रूपसिद्धेरन्यत्वमेवेत्येतञ्चोक्तविधिना न युक्तमप्यभ्युपगम्य
- गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवद्गौरेवेत्यस्मिन्नपि पक्षे गौरित्यगौर्भवतीत्यपि, वागादिगवाव्यतिरेकातिरेकवत् , अनेकशब्दैकार्थत्वेऽपि एकोत्तरशतनामत्वाच्चाम्भसो विष10 मविषं भवत्यविषमपि विषं जीवनात्मकमप्युदकादि मारणात्मकं दुःप्रयोगात् , तथा पीलुर्व
क्षोऽवृक्षत्वादपीलुर्भवति धनादिवत् , हस्तिवत् पीलुर्वा तथा विपर्ययेण, अतः पीलुरपीलुश्च, अपीलुरपि पीलुश्च, एवं हरिरामार्जुनादयोऽपि, शक्रसिंहवासुदेवमण्डूकवानरहयादिषु रम्य वर्णदाशरथिबलदेवजामदग्न्येषु तृणसुवर्णवृक्षपाण्डवकार्तवीर्येषु च दर्शनात् ।
(गदनादीति) गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवत् गौरेव-यथाहि गोशब्दः साना15 दिमत्येकस्मिन्नप्यर्थे गमननिमित्ते वृत्तोऽपि खण्डमुण्डशाबलेयबाहुलेयसौरभेयादिषु गवान्तरेषु गौरेव, इति[:]हेत्वर्थे, यस्मात् खण्डादिविशेषापेक्षया सामान्यशब्दो गोशब्दः, तस्मात् पूर्ववदस्मिन्नपि पक्षे
अन्यथाऽनिष्टप्रसङ्गमाह-म्लेच्छेति, शब्दसंस्कारविरहिता म्लेच्छाः, ते हि अपभ्रंशशब्दानाहुः, म्लेच्छो ह वा यदपशब्द इति श्रुतेः, अवाचका एवापभ्रंशशब्दाः, न ह्यपभ्रंशानामर्थन कश्चित् सम्बन्ध इति भावः । उपसंहरति-तस्मादिति । ननु गोशब्दस्यैकात्मकत्वे
तदुच्चारणात् सकृदेव यावत्तदर्थप्रतिपत्तिर्भवेदित्यत्राह-एकात्मकत्वे सतीति, प्रत्यर्थ शब्दाभेदेऽपि शक्तिभेदात् वक्तृविवक्षोपस्था20 पितार्थविशेषेणाभिव्यक्ता गवादिशब्दगता शक्तिस्तदर्थं प्रत्याययति नानार्थत्वेपीतिभावः । दृष्टान्तमत्राह-एकपूरुषेति । प्रोक्तमेव
हेतुमाह प्रतिसम्बन्धमिति, तत्तत्सम्बन्धितानिरूपकसम्बन्धतापेक्षयकगोशब्दस्याप्यन्यथा-अन्यार्थविषयकबोधजनकत्वेन वर्तनादिति भावः । तथा च किमित्यत्राह-तस्मादेकत्वादिति, एकत्वादेव वागायेकतमार्थवाचकत्वेन गौरेव सन् वागाद्यन्यतमावाचकत्वेनागौरपि भवति, तथा वागवाचकत्वेनागौरपि दिग्वाचकत्वेन गौरपि भवतीति भावः । अथ निमित्तानां शब्दप्रवृत्तिनिमित्तभूतानां
गदनगर्जनादीनां भेदाद्गोशब्दोऽपि भिद्यते गद व्यक्तायां वाचि, गर्ज गर्जने, गम्ल गतौ, गृ निगरणे इत्यादिभिर्धातुभिर्निष्पन्नो गौशब्दः 25 पृषोदरादित्वात् , उक्तञ्च हरिणा 'कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः । गुवतेर्गदतेऽपि गौरित्यत्रानुदर्शितम् ॥' इति, तस्मात्
प्रतिनिर्वचनं गोशब्दस्यान्यत्वमित्याशङ्कते-गदनादिति । भवतु गोशब्दविशेषस्य गदनगर्जनादिरूपेण निरूप्यता, तथापि गोशब्द एक एव, अर्थस्य हि नानाविधा अवस्था दृष्टाः, यथा गोः खण्डमुण्डशाबलेयबाहुलेयसौरमेयादयः, तदवस्थाभेदेन मेदेऽपि गमननिमित्तैक्यात् सर्वे गौरेव, तथाविधावस्थावाचकशब्दापेक्षयाः च गोशब्दः सामान्यशब्दो भवति, एवं तच्छब्दनिर्वचनभेदेऽपि
तत्सहचारिभूतनिर्वचनविशेषगमनमवलम्ब्य गोशब्दस्वरूपमात्रमवलम्ब्य वाऽनन्य एव गोशब्दः, तथा च पूर्ववत् गौरपि 30 अगौर्भवति, न त्वगौर्न भवतीत्याह-गदनादिविशेषेति । सामान्यवस्त्वभावे विशेषो न निरूप्यो भवत्यस्य विशेषोऽयमिति,
तथा सामान्यशब्दाभावे विशेषशब्दा अप्यनिरूप्या एवेत्याशयेन व्याचष्टे-यथाहीति । गोरगोत्वे हेतुमाह-वागादिगवा.
सि. क्ष. छा. डे०।
२ सि. स्मएव. छा. क्ष. डे. साएव ।
३ छा.°जनितमन्यत्वमव्यथा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430