Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९६४ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सच्छब्दः अस् धातोः शत्रन्तस्य सदिति रूपसिद्धेः, यः सच्छब्दः सोऽन्य एव, सदेर्धातोः किबन्तस्य यः सच्छब्दः सोऽप्यन्य एव सदिति सच्छब्दो न भवत्येवासिप्रकृतिसच्छब्दः, तस्मात् शब्दतोऽपि सच्छब्दो भवन्नेव न भवतीति ।
___ एवं द्रव्यादिशब्देष्वपि सत्त्वासत्त्वे द्रष्टव्ये, एवं तावन्महासामान्यापरसामान्यशब्दार्थेषु 5 सर्वस्यादर्शनादयुक्तोऽन्यापोहः ।
एवमित्यादि, यथा सच्छब्दस्य रूपसिद्धिकृतनानात्वकृते सत्त्वासत्त्वे तथा द्रव्यशब्दस्यापि द्रष्टव्ये, तथा द्रोर्विकारो द्रव्यम् , द्रोरवयवो वा द्रव्यम् , द्रव्यश्च भव्ये भवतीति भव्यं द्रव्यम् , द्रवतीति द्रव्यं द्रूयते वा द्रवणात् गुणानां गुणसन्द्रावो द्रव्यमित्यादिव्युत्पत्त्या पृथिव्यादिस्वभेदापेक्षया च द्रव्यशब्दः सन्नद्रव्यशब्दश्च, द्रव्यादिशब्देष्वित्यादिग्रहणात् पृथिव्युदकादिसामान्यशब्देष्वपि खभेदापेक्षेषु वाच्य10 मित्यतिदेशार्थः, एवमर्थेष्वपि द्रष्टव्यम् , एवं तावन्महासामान्यापरसामान्यशब्दार्थेषु सर्वस्यादर्शनादयुक्तोऽन्यापोहः।
विशेषशब्दार्थेषु तु घट इत्यघटो न भवतीत्यत्रापि न भवत्यघटो भवत्यघटः, तद्यथा-आमच्छिद्रादिघटोऽघटः घटनसामर्थ्याभावादचेष्टत्वात् , अघटोऽपि च घटो भवति
चेष्टार्थत्वात् , घटते घटयति वा तन्तुतन्तुवायगवाश्वादिरिति, तथा प्रत्यक्षसिद्धं हि वागादिषु 15 वर्तमानस्य गोशब्दस्यैकत्वम् , अतोऽनन्यत्वमनाशङ्कनीयं किमन्योऽनन्यो गोशब्द इति, तच्छब्दविशेषानिरूप्यत्वात् , यदि हि विशेषरूपस्यानिरूप्यत्वान्नास्त्यनन्यत्वं ततः तत्सम्बन्धाशक्यत्वात् शब्दानामर्थप्रत्यायनमन्याय्यम् , तस्मादेकात्मकत्वं गोशब्दस्य, तस्मिंश्च सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभिव्यक्तात्तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः , एकपुरुषपितृपुत्रादिवत्, प्रतिसम्बन्धमन्यथावृत्तेः, तस्मात्-वागादिभिन्नार्थवाचित्वाद्गौरेवागौर्भवति, 20 अगौरपि गौर्भवति ।
विशेषशब्दार्थेष्वित्यादि, तुशब्दो भेदाङ्गीकरणाकरणविकल्पाभावं सामान्यशब्दार्थाद्विशेषशब्दार्थेषु दर्शयति, घट इत्यघटो न भवतीत्यत्रापि न भवत्यघटो भवत्यघट इति, तद्यथा आमच्छिद्रादीति,
असूधातुनिष्पन्नः सच्छब्दः सद्धातुनिष्पन्नसच्छब्दापेक्षयाऽन्यत्वादसच्छब्दः सच्छब्दोऽपि सन्निति भावः । एवं द्रव्यादिशब्देष्वपि भिन्नभिन्न प्रकृतिजत्वापेक्षया तदतत्त्वं भाव्यमित्याह-एवं द्रव्यादिशब्देष्वपीति । व्याचष्टे-यथा सच्छब्दस्येति । अर्थतः 25 शब्दतोऽपि द्रव्याद्रव्यशब्दतामादर्शयति-द्रोर्विकार इति, तिस्रो व्युत्पत्तयः दुशब्दनिष्पन्नाः, द्रवतीति द्रूयत इति वा द्रव्यम् ,
दुधातुनिष्पन्नम् , गुणसन्द्रावो द्रव्यमिति तु पारिभाषिकम् , अर्थतश्च पृथिव्याद्यन्यतमवाचित्वापेक्षया द्रव्यशब्दः सन्नपि तदन्यतमानभिधायकत्वापेक्षयाऽद्रव्यशब्दोऽपीति भावः। एवमेव पृथिव्यादिसामान्यशब्देष्वपि तदतत्त्वं भाव्यमित्याह-द्रव्यादीति । सामान्यशब्दार्थेषु तदतत्त्वनिरूपणमुपसंहरति-एवं तावदिति । विशेषशब्दार्थेष्वपि तदर्शयति-विशेषशब्दार्थेषु त्विति । तुशब्दग्रहणप्रयोजनं दर्शयति-तुशब्द इति, विशेषशब्दस्यान्त्यविशेषपरत्वेन तदवान्तरभेदाभावादगीकृतार्थान्तरवृत्तित्वानङ्गीकृतर्थान्तर30 वृत्तित्वविकल्पयोः सामान्यशब्देष्विवात्रावकाशो नास्तीति तुशब्दो विशेषं द्योतयतीति भावः। घट इत्यघटो न भवतीत्ययुक्तम् , युक्तं तु
घटोऽघटोऽपि भवतीति रूपयति-घट इतीति। घटस्याघटत्वं तावदाह-आमच्छिद्रादीति, अग्निपाकमनवाप्तो घटः, सरन्ध्रो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430