Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९६२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
सोsन्नपि केनचित्प्रकारेण दृष्टो भावः, यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति तद्वदिदमप्यसदेव सद्भवतीति तथा प्रत्येकवृत्तित्वादिति; एवंमङ्गीकृतार्थभेदत्वे सद्भवत्येवासत्, अभ्युपगतमपि चैतत्त्वयाऽपि विस्मृतमधुना मया स्मार्यमेतत् यथा घट इत्यघटो न भवतीति वृक्ष इत्यवृक्षो न भवतीत्येवमाद्यन्यापोहशब्दार्थवादित्वाद्भवतः, एष सच्छब्दसामान्यार्थ उक्तः ।
>
द्रव्यादिसामान्य शब्दार्थेष्वपि द्विविधा सैव तत्र तावदनङ्गीकृतार्थान्तरतायां द्रव्यमित्युक्तेऽद्रव्यं न भवतीति द्विर्न प्रयोगात् द्रव्यमेव 'सिद्धे सत्यारंभो नियमार्थ' इति नियम्यते यो न भवति यथा वा न भवतीति तस्य द्विविधस्याप्यत्र सम्भवो न भवतीत्युक्तं भवति, स च प्रतिषेधो न विधिप्रधानः पर्युदासः, प्रसज्यप्रतिषेधमात्रं तत्, ततश्च भाविततदभ्युपगमत्यागः, अर्थान्तरापोहतायां प्रतिस्वसन्यायात् यथायोगं तथैव योज्यम् ।
wwwwwww
www.ww
(द्रव्यादीति) द्रव्यादिसामान्यशब्दार्थेष्वपि द्विविधा सैव, अ [नङ्गीकृता ] ङ्गीकृतभेदार्थवृत्तित्वात्, तत्र तावदनङ्गीकृतार्थान्तरतायामित्यादि, स एव न्यायः प्राक्तनोऽद्रव्यं न भवतीति [द्वि] र्नव्प्रयोगात् द्रव्यमेवेति 'सिद्धे सत्यारम्भो नियमार्थो' यो न भवति येन न भवतीत्यादि स एव ग्रन्थो विधिप्रधानपर्युदासात्मकाद्रव्यशब्दार्थत्यागादिदोषापादनः प्रसज्यप्रतिषेधमात्रार्थत्वादित्येतदर्थातिदेशो गतार्थो यावद्भाविततदभ्युपगमत्यागः, द्वितीयविकल्पेऽप्यर्थान्तरापोहतायामित्यादि तमेव न्यायमतिदिशति प्रतिस्वसन्या यात्-प्रति15 स्वद्रव्यत्वात् सर्वद्रव्याणां द्रव्यमित्यद्रव्यं भवति, इतरेतराभावादिभ्य इत्यादि यथायोगं योज्यं तथैव ।
5
10
अत्राह—
www
ननूच्यमानसच्छब्दवदेतत्सिद्धिः, यः सच्छन्दः स सतः शपनादाह्वानात्, अतो यथा सच्छब्द एव सद्वाची एवञ्च नासच्छन्दः तथा सद्वस्त्वपि स्यादिति, अत्र ब्रूमः - यदि सच्छसर्वं हि वस्तु यत आत्मरूपेण वर्त्ततेऽत एवापररूपेण न वर्त्तत इति सिद्ध्यतीति भावः । तदेवं सतोऽसत्त्वमुपदर्थ्यासतोऽपि सत्त्वमाह - 20 अथ वेति सत्त्वेन यः सन् य आत्मरूपेण वा वर्त्तते सः केनचित्प्रकारेणासन्नपि सन् दृष्टः, तेन प्रकारेण प्रत्येक वृत्तित्वादेव, यथा घटत्वेनासन्नेव पटः पटत्वेन सन् दृष्ट एवं केनचिद्रूपेणासदपि सद्भवतीति भावः । यदि त्वयाऽर्थान्तरमङ्गीक्रियते तर्हि तदेवार्थान्तरं भवतीति सत् असदपि भवत्येवेत्याह, एवमिति । इत्थं त्वयाऽप्यभ्युपगतमेवेदानीं विस्मृतोऽत एव मया स्मार्यमित्याह- अभ्युपगतपीति । यत एवार्थान्तरमपोह्यतेऽत एवार्थान्तरमभ्युपगतमेवेति दर्शयति-यथा घट इतीति, त्वया हि अर्थान्तरापोहेन स्वार्थ शब्दोऽभिधत्त इत्यभ्युपेयते, वृक्षादिरवृक्षो न भवतीत्युक्तौ सन्नेव वृक्षोऽवृक्षादिरूपेणासदपीति स्यात्, वृक्षो भवन्नवृक्षो न भवतीत्यर्थात् 25 पर्युदासरूपात्, भवनस्वरूपवृक्षानभ्युपगमेऽवृक्षप्रतिषेधमात्रशब्दार्थतापत्त्याऽभ्युपगमादिदोषाः स्युरिति भावः । द्रव्यादिसामान्यशब्दार्थेषु प्रोक्तन्याय मतिदिशति-द्रव्यादीति । विकल्पोऽप्यत्रानङ्गीकृतार्थान्तरवृत्तिर्द्रव्यशब्दार्थोऽङ्गीकृतार्थान्तरवृत्तिर्वेति पूर्ववदेवेत्याहद्रव्यादिसामान्येति । अद्रव्यं न भवतीति अर्थान्तरमनभ्युपेत्य द्रव्यशब्दार्थो यद्युच्यते तर्हि नञ्द्वयप्रयोगेण प्रकृतार्थस्य सिद्धस्य पुनरारम्भेग नियमनात् द्विविधाद्रव्यभवनप्रतिषेधमात्रलाभेन विधिप्रधानपर्युदासात्मकाभ्युपगमत्यागः पूर्ववदेव प्रसज्यत इत्याह-तत्र तावदिति । अङ्गीकृतार्थान्तरवृत्तिपक्षाभ्युपगमे तु सर्वस्य द्रव्याद्रव्यात्मकतयाऽद्रव्यं न भवतीति विघटते प्रतिस्वं 30 सर्वस्य द्रव्यत्वादितरेतराभावादिभ्योऽद्रव्यत्वाच्च घटादि केनचिद्रूपेण द्रव्यं भवदपररूपेणाद्रव्यमपि प्रत्येकवृत्तेरिति प्रागुक्तमेव न्यायमतिदिशति - द्वितीयविकल्पेऽपीति । ननु यथा प्रोच्यमानः, सच्छब्दः सदर्थमेवाह, नासदर्थम्, असच्छब्दोऽपि न सदर्थम्, तथा सद्वस्त्वपि सत्स्वरूपमेव नासत्स्वरूपमित्याशङ्कते - ननूच्यमानेति । सच्छब्दस्योच्यमानत्वविशेषणप्रयोजनं सूचयति - सिद्धं
१ सि. क्ष. छा. डे. एवमनङ्गी० । २ सि.क्ष. छा. डे. द्रव्यं न भ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430