Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 394
________________ द्वादशारनयचक्रम् ९६३ mmmmmmmmmmmm www शब्दार्थो सदसद्रूपौ] ब्दोऽसच्छब्दोऽपि भवति तत एव लोकेऽन्यापोहवादे च घटशब्दाधुदाहरणमवकाशं लभते, सच्छन्द एव सन्नसच्छब्दो भवति, एवं सदेव शब्दयन घटादिः पटाद्यशब्दतां गमनादसच्छब्दो भवत्येव, इतरथा सत्त्वाभावात् सङ्करादिदोषाच्च, एवमर्थतोऽसच्छब्दो न भवतीत्ययुक्तम् शब्दतोऽपि रूपसिद्धिकृतनानात्वात् सच्छब्दो भवन्नेव न भवतीति । (नन्विति) ननूच्यमानसच्छब्दवदेतत्सिद्धिः-सिद्धं सच्छब्दमसत्स्वरूपविनिर्मुक्तं मन्यमानश्चो-b दयति-यः स[त् ] शब्दः [स] सतः शपनादाह्रानात् , अतः शब्दाद्यथा सच्छब्द एव संद्वाच्येव च, नासच्छब्दः, नासदर्थवाची वा, तथा सद्वस्त्वपि स्यादिति, घटशब्दादिरेप्यविशेषशब्दः, तदर्थश्च, तथा न पटादिशब्दस्तदर्थो वा भवितुमर्हतीति, तस्मादयुक्तमुच्यते सनसन् भवतीति, अत्र ब्रूमः-यदि सच्छब्दोऽसच्छब्दोऽपीत्यादि, नाभ्युपगच्छाम एतत् [सच्छब्दोऽ] सच्छब्दो न भवतीति, तथोदाहरणत्वासम्भवात् , सच्छब्दासच्छब्दत्व एवोदाहरणत्वसिद्धेः, यदि हि सच्छब्दोऽसच्छब्दोऽपि भवति तत एव लोकेऽन्या- 10 पोहवादे च घटशब्दाद्युदाहरणमवकाशं लभते, अन्यथा कुतोऽस्य घटायुदाहरणस्यावकाशः, तद्व्याचष्टेसच्छब्द एव हि सन्नसच्छब्दो भवति, एवं सदेव शब्दयन् घटादि पैटाद्यशब्दतां गमनादसच्छब्दो भवत्येव, इतरथा-घटस्य सतः पटाद्यसत्त्वाभावे सत्त्वाभावः, सत्त्वाभावात् सङ्करादिदोषाच्च, न त्वेकस्य सतः शपनाच्छब्दः स्यात् शब्दोऽङ्गीकृतभेदार्थत्वे, तस्मादयुक्तमुक्तं सच्छब्दवदसन्न भवति सद्वस्त्विति, एवमर्थतः-सतः शब्दः सच्छब्द इत्यर्थद्वारेण सच्छब्दोऽसच्छब्दो न भवतीत्ययुक्तम् , शब्दतोऽपि चास्ति 1B wammanwwwwwanmanwww mmmmmmmmmmm सच्छब्दमिति, अभिधानात् प्राक् सच्छब्दोऽसिद्धोऽसत्स्वरूपश्चेति तदानीं सोऽसच्छब्दरूपोऽपीति न तत्र विवादः, उच्यमानसच्छब्दस्तु सिद्धोऽसत्स्वरूपविनिर्मुक्तश्चेति कथमसावसच्छब्दः स्यादित्याशयः । शप आक्रोश इति धातुना निष्पन्नः शब्दः सतः शब्दः सच्छब्दः सदभिधायीत्यर्थ इत्याह-य इति । उच्यमानत्वेन शब्दवरूपात् सच्छब्दः सच्छब्द एव, नासच्छब्दः, सदर्थवाचित्वात् , असदानाहानात् तथा सद्वस्त्वपि सद्रूप एव नासद्रूप इत्याह-अतः शब्दादिति । एवं सामान्यशब्दार्थयोरेकान्तखरूपतामुक्त्वा विशेषशब्दार्थयोस्तामाह-घटशब्दादिरपीति, घटशब्दोऽपि घट शब्द एव, घटस्यैवाह्वानात् न 20 विशेषशब्दो न व्यावृत्तिशब्दः, अघटशब्दः, नाघटखरूपपटादिवाचिशब्दः, तथा तदर्थोऽपि घट एव नाघटः पटादिः, एवञ्च सन्नसन् भवतीति यदुक्तं तदयुक्तमिति भावः । सच्छब्दो न भवत्यसच्छब्द इति न वयमभ्युपगच्छाम इत्याह-अत्र ब्रूम इति। सच्छब्दमसच्छब्दं न चेन्मन्यसे सच्छब्दोऽयमित्युदाहतु कथं पारयसि, सदसदात्मकत्वाद्वस्तुनस्तदभिधायकस्यैव शब्दत्वेन केवलं सतोऽभिधायकस्य व्यावृत्तेरपि वाच्यत्वाभ्युपगमपक्षे शब्दत्वाभावादिति दर्शयति-नाभ्युपगच्छाम इति । कस्योदाहृतियोग्यत्वमित्यत्राह-सच्छब्दासच्छब्दत्व एवेति, सतोऽसतश्चाभिधायकत्व एव शब्दस्य सच्छब्दत्वे सत्यसच्छब्दत्वात् 25 खरूपलाभेनोदाहरणत्वसिद्धेरिति भावः । तदेव स्फुटयति-यदि हीति । व्याख्यया तदेव व्यक्तीकरोति-सच्छब्द एव हीति । सद्रूपं घटादिवस्त्वभिधीयमान एव सच्छब्दरूपो घटादिशब्दोऽसद्रूपपटाद्यभिधानाक्षमत्वादसच्छब्दः घटाद्यशब्दो भवति, सद्रूपस्य घटस्य पटाद्यसद्रूपत्वात, घटस्य यदि पटाद्यसद्रूपत्वं नेष्यते सद्रूपमेवेष्यते त्वया भेदार्थताया अप्यङ्गीकारात् सदेकरूपवस्त्वभाव एव, घटस्य पटादिवरूपापत्या च वस्तुसङ्करादिदोषः स्यात्, तथाविधैकरूपाभिधायकस्य शब्दत्वाभावाचायं घटादिशब्द इत्युदाहर्तुमनवकाश एव स्यादिति भावः । एवञ्च यदुक्तं त्वयोच्यमानसच्छब्दवत् सद्वस्तु असन्न भवतीति तदयुक्तमित्याह-तस्मादिति । इदश्च 30 सदसद्रूपवस्त्वभिधायकत्वापेक्षया शब्दस्य सदसद्रूपत्वमुक्तमित्याह-एवमर्थत इति । शब्दरूपेणापि तदाह-शब्दतोऽपीति, सि. छा. सदवाच्येवचनासच्छब्दोनाव. । २ सि. क्ष. छा. रपिरविशे०। ३ सि.क्ष. छा. डे. पटायशब्दनाममनादस०। ४ सि.क्ष. छा. डे, सत्वेकस्य । .. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430