Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९५२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सत्येव कारणम् , शिवकादिविनाशक्रमेण, एतदर्थभावना गतार्था, अग्निसान्निध्यार्थेत्यादि यावद्धटकृतकत्ववदिति, तथा शब्देऽपि भावयितव्यं प्रयत्नान्तरीयकत्वानित्यत्वयोरिति, अस्मादेव च न्यायाद्यदप्युक्तं त्वया 'नाशिनः कृतकत्वेन' इत्यादिकारिकया एकतो व्याप्तिगमकत्वप्रदर्शनार्थ, तदप्येवमव्ययं 'नाशिनः कृतकत्वेन व्याप्तेस्तत्कृतकं कृतम् । अनित्यत्वमभिव्याप्त्या कृतकेऽर्थे प्रदर्श्यते ॥' ( ) तद्व्याख्या चेय5 मित्यादि यावत् कृतकत्वस्यानित्यत्वमिति, गतार्थम् , स्थापितमित्यनुवर्तनादिति, एतस्मादेव न्यायाद्यो ह्युक्तः 'विषाणित्वेन गौाप्तः' इत्यादि श्लोकः सोऽपीत्थं पठितव्यः 'विषाणित्वेन गौाप्तो विषाणित्वं प्रसाधयेत् ।' गोत्वाद्विषाणीति संयोगिवद्विधिवृत्तेः साधयेद्विषाणितां गोत्वम् , तेनैव नियतत्वात् , विषाणित्वं पुनरस्मादेव न्यायात् 'गव्येवानियमात्तत्तु न गवार्थप्रसाधनम्' [ एवं ] तावदित्यादि भक्त्याऽर्थोपसंहारो द्वयमप्युक्तम् ,
अन्यापोहविशिष्टार्थैकदेशान्वयदर्शनादनुमानमभिधानं वा आधाराधेयवद्वृत्त्या न गमयतीत्युक्तम् , अत्र च 10 पक्षे कांश्चिदोषानत्यदिशाम यदीदृशं न पाठान्तरम् , संयोगिवद्विधिवृत्त्योभयतो व्याप्त्या गमयतीत्यत्र च पक्षे गुणानभ्यधामेत्येवंशब्देन स्मारयति ।
न सम्भवति, यथा शिवकस्थासककोशकादिपूर्वपूर्वखभावविनाशमन्तरेणोत्तरोत्तरस्वभावो नोत्पद्यत इति पूर्वस्वभावविनाश उत्तरखभावोत्पत्तेर्हेतुस्तथोत्तरवर्णोत्पत्तावपि पूर्वपूर्ववर्णविनाशो हेतुः, एवं पूर्वपूर्वस्योत्पत्तिं विना विनाशोऽपि न भवति, अत उत्पत्तिरपि
हेतुर्विनाशस्य, विनाशोऽनित्यत्वं, उत्पत्तिः कृतकत्वम् , एवञ्च कृतकत्वे सति अनित्यत्वसान्निध्यस्य, अनित्यत्वे सति कृतकत्वसान्निध्यस्य 15 चावश्यं भावादुभयतो व्याप्तेः कृतकत्वमनित्यत्वसान्निध्यं गमयतीति भावः । ननूभयतो व्याप्तिः सत्येव यदि कारणं तर्हि
यत्रोभयतो व्याप्तिर्नास्ति प्रयत्नानन्तरीयकत्वानित्यत्वादिस्थले तत्र कथं प्रयत्नानन्तरीयकत्वस्य गमकत्वमित्याशयेनाह-तथा शब्देऽपीति, विद्युदभ्रादावपि प्रयत्नानन्तरीयकत्वं प्राक् साधितमेव, अत उभयतो व्यभिचाराभावात् परस्परसंसृष्टा व्याप्तिः सत्येव कारणमिति भावः । एवञ्चैकतो व्याप्तेर्गमकत्वप्रदर्शनपरकारिका त्वदीया किञ्चित्परिवर्त्य पठ्यमाना युज्यत इत्याशयेन तदीय
कारिकां दर्शयति-नाशिन इति, अनित्यत्वस्याविनाभाविना कृतकत्वेन व्याप्तौ सत्यामपि प्रयत्नामन्तरीयकत्वव्याप्तिमताऽनित्यत्वेन 20 प्रयत्नानन्तरीयकत्वं यथा नाऽनुमीयते तथा नानित्यत्वस्य गमकत्वम् , कृतकत्वस्याविनाभाविनाऽनित्यत्वेन व्याप्तिस्तु कारणमिति
तत्कारिकाभावार्थः, परिवर्त्य पठति-नाशिनः कृतकत्वेनेति । अत्र व्याख्या न स्फुटाऽतो न व्याख्यायते । एकतो व्याप्तेर्गमकत्वे निदर्शनतया प्रोक्तां कारिका प्रदर्य तां परिवर्त्य पठति-एतस्मादेवेति, विषाणित्वेन व्याप्तो गौरविषाणिनिवर्तकः, तथाविवक्षितत्वात् , गोत्वेन व्याप्तं विषाणित्वं नागवार्थनिवर्त्तकमविवक्षितत्वादिति तदीयकारिकार्थः। परिवर्त्य पठितां कारिकां दर्शयतिविषाणित्वेनेति । गोत्वं विषाणित्वञ्च गवि संयुक्ताङ्गलिद्वयवद्विधिरूपेण वर्तते न त्वगोव्यावृत्तिरूपेणाविषाणिव्यावृत्तिरूपेण च, ययोश्च 25 यथाभावेन दर्शनमस्ति तयोस्तथाभावेनैव सिद्धिर्भवति, गोत्वस्यैव विषाणित्वेन नियतत्वं दृष्टमतो गोत्वं विषाणित्वं गमयति, विषाणित्वस्य गोत्वेन नियतत्वं न दृष्टमपि तु अनियतत्वमेव दृष्टमतस्तन्न गवार्थगमकमिति भावमाह-गोत्वादिति । गव्येव विषाणित्वमस्तीति नियमाभावात्तन्न गोरूपमर्थ साधयितुमलमित्याह-विषाणित्वं पुनरिति । तथा दृष्टविधिवृत्तेरनुमानमित्यस्मादेव न्यायादनियतरूपतयैव दृष्टत्वान्नानुमानमिति भावः। तदेवं तद्भावदर्शनविधेरेव गमकत्वागमकत्वे विभज्योपदर्शिते इत्युपसंहरति
एवंतावदिति, अधूमानग्निव्यावृत्ते पक्षेऽधूमव्यावृत्तिदर्शनादनग्निव्युदासेनाग्निप्रतीतिराधाराधेयवद्वृत्त्या भवतीत्यनुमानम्, शब्दोऽपि 30 तथाऽनुमान मित्येवं यस्तव पक्षस्स न सम्भवतीति दोषा यथाऽस्माभिस्त्वदीयाः कारिकाः परिवृत्त्य प्रदर्शितास्तथाऽनभ्युपगमे प्रदर्शिताः, संयोगिवद्विधिवृत्त्योभयतो व्याप्त्या गमयतीत्यत्र च गुणा उक्ता इति भावः । नन्वभिधानाभिधेयसम्बन्धोऽनुमानानुमेयसम्बन्धरूप एव, यथैवान्वयव्यतिरेकाभ्यां धूमादम्यनुमानं तथैव शब्दादर्थानुमाने तावन्वयव्यतिरेको तुल्यातुल्ययोवृत्त्यवृत्त्यात्मको द्वारं भवति,
१ सान्निध्यार्थेबि. सि.क्ष. छाडे. कारिकाया ए.। २ सि. क्ष. छा. डे. प्रदर्शनार्थ । ३ सि. क्ष. डे. छा. अनित्यत्वंत्वदभिण्याच्या कृतकोऽये प्रदर्शिते। ४ सि क्ष. छा. डे. जेयः। ५ सि. क्ष. छा. डे. 'नतिदेशामयदीदृशान ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430