Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९५०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अत एव चेत्यादि सहेतुकं प्रतिज्ञातं निगमयति यत्तद्गोविषाणवत्-यच्छब्दो यस्मादर्थे, तच्छब्दस्तन्निर्देशे, यस्माद्गोविषाणवदेकतो न व्यभिचरति तस्मादुभयं लिङ्ग लिङ्गि वेति ग्राह्यम् , तद्व्याख्या-विषाणं हीत्यादि, असाधर्म्यदर्शनं गोविषाणयोः कृतकानित्यत्वयोश्च गतार्थं प्रमेयत्ववत् व्यभिचारि विषाणित्वम् , इतरो धूमः तद्वद्गौरव्यभिचारीति, किं कारणमित्थमिति चेत्-अस्मदुक्ताया व्याप्तेविधिरूपाया एव गम्यगमक5 त्वादिति, अत आह-'विधेयार्थे'त्यादि श्लोकः, अत्रापि न यथा त्वयोच्यते-प्रतिषेध्याप्रचारेणेत्यादि, तद्व्याख्या-विधेयो भाव इत्यादि, भावग्रहणमभावरूपायाः व्याप्तेर्निराकरणार्थम् , कस्माद् ? अर्थत्वादेव तस्य भावस्य नाभावः प्रतिषेध्यः, तत्राप्रचारः स चाप्रमाणफलं भवितुमर्हति, अर्थान्तरस्यात्यन्ताभावस्य वा विवक्षितत्वात् , प्रागुक्तदोषसम्बन्धाच्च, प्रकर्षेण गतिः प्रचारः-वस्तुयथाभावावगम इत्यर्थः, अनुत्पिञ्जलेगमनिकेति, तदर्थगमनमन्यथागमनम् वैधयेण, न यथा त्वदिष्टमिति दर्शयति, न धूमसामान्याग्निमद्गतिवदिति,
10 तिवद्भेदं कृत्वा साध्यधर्मस्य लिङ्गत्वे साधनधर्मस्य लिङ्गित्वेऽपि गम्यगमकतां ब्रूम इति तत्सहेतुकं निगमयतीत्याह-सहेतुकमिति ।
अत एव चेति पदेन हेतुरुपनिबद्धः, धूमस्याग्निपरिणामत्वेन बद्धमूलत्वादिविशेषणयुतस्यैव तस्य परिणामत्वेन तथाविधतत्सत्त्वेऽग्नेरग्निसत्त्वे च तथाविधस्य तस्य सद्भावेनाव्यभिचारादुभयलिङ्गलिङ्गित्वादेव गोविषाणवैधयेणाग्निधूमोभयं लिङ्गत्वं लिङ्गित्वञ्च भजत इति भावः । यस्मादिति, यस्माद्दोः साध्यत्वे विषाणित्वं व्यभिचरति, न च विषाणित्वस्य साध्यत्वे गोत्वं व्यभिचरतीत्येकतो
व्यभिचारि विषाणित्वं धूमानी तु न तथा तस्मादुभयं लिङ्गं लिङ्गि वा यथाविवक्षं भवत इति भावः । उक्तमेव व्याख्यया पोषयति15 तद्व्याख्येति, गोः साध्यत्वे प्रमेयत्ववद्विषाणित्वं व्यभिचारि विषाणित्वस्य साध्यत्वे धूमवद्गोत्वमव्यभिचारीत्येकतो व्यभिचारः,
कृतकत्वानित्यत्वयोस्तूभयथाऽपि न व्यभिचारः, इदमेव गोविषाणयोः कृतकानित्यत्वयोश्चासाधर्म्यमिति भावः । ईदृशे वैविध्ये किं निबन्धनमित्यत्राह-अस्मदुक्ताया इति, तद्भावदर्शनाद्विधिरूपेण साध्यसाधनयोर्गम्यगमकभावस्योक्तत्वादिति भावः । इदमेव निबन्धनं का रिकया खया दर्शयति-विधेयार्थेतीति 'विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते। लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात्
सत्येव कारणम् ॥' इति कारिकाऽत्र सम्भाव्यते । त्वया लिङ्गे लिङ्गिानि च स्वलक्षणे सत्यपि व्याप्तिः कारणत्वेन नेष्यते तत्र 20 प्रत्यक्षातिरिक्तप्रमाणप्रवृत्त्यनभ्युपगमात् , तदतिरिक्तप्रमाणानाञ्च प्रतिषेध्येऽप्रवृत्त्या तदपोहलक्षणसामान्य एव प्रवृत्तिरभ्युपगम्यते,
यत उच्यते त्वया 'प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिशिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥' इति तदयुक्त. मित्याशयेनाह-अत्रापीति, यथा त्वया कारिकयोच्यते न तथा, किन्तु सा कारिका परिवय॑त्थं पठनीयेति भावः । कारिका व्याचष्टे-विधेयो भाव इति, विधिरूपधर्मावच्छिन्नो भावः, न तु व्यावृत्तिस्वरूपधर्मावच्छिन्नोऽभावरूपः, अर्थ्यमानत्वात्,
न ह्यर्थक्रियार्थ केनचिदप्यभावोऽर्थ्यते, विधेयात्मनो हि भावस्यैव याथात्म्येनावगमः प्रमाणैर्भवति, भावत्वव्याप्यत्वात् प्रमाणानाम् , 25 किं तु वह्वयादिशब्देभ्यः प्रतिषेध्येऽनग्न्यादौ प्रमाणप्रवृत्त्यभावादपोहगता व्याप्तिरेवापेक्ष्यते यत्राधूमव्यावृत्तिस्तत्रानग्निव्यावृत्तिरिति
न त्वन्वयभूतभावनिष्टा व्याप्तिरपेक्ष्यते यत्र धूमस्तत्राग्निरिति तत्तु न शक्यमभ्युपगन्तुम् , अभावे प्रमाणाप्रवृत्त्याऽप्रमाणफलत्वापत्तेः तस्माद्भावनिष्ठा व्याप्तिरपेक्ष्यत एवेति भावः । नाभाव इति, अभावो न प्रतिषेढुं योग्यः प्रतिषेध्यत्वस्य भावत्वव्यातत्वादिति भावः । यदि प्रतिषेध्येऽन्यस्मिन् प्रमाणप्रत्यभावात् तदपोह एवापेक्ष्यते तनग्निव्यावृत्त्यधूमव्यावृत्तिभ्यामर्थान्तरस्याग्निधूम भिन्नस्य घटपटादेरत्यन्ताभावरूपस्य खपुष्पस्य वाऽग्निधूमाभ्यां गतिः स्यादित्यनुमानाप्रामाण्यापत्तिरित्याश30 येनाह-अर्थान्तरस्येति । एवञ्च विधेयार्थस्य प्रकर्षेण गतिः-वस्तु येन रूपेणाऽस्ति तथाभावावगमः विधेयार्थप्रचार इत्याह
प्रकर्षेणेति । अनत्पिअलगमनिकेति. शिष्टकारिकाया गमनिका-व्याख्या, अनुत्पिजला - अत्यन्ताव्याकुला- परिस्फुटेत्यर्थः । प्रकृष्टगतिं दर्शयति-तदर्थगमनमिति, यत्र धूमस्तत्रामिरिति गमनं तदर्थगमनम् , तद्वैपरीत्येन गमनमन्यथागमनं यत्र यत्राग्निस्तत्र तत्र धूम इति । न तु त्वदिष्टा गतिः केवलं धूमादेवाग्निगतिः प्रकृष्टगतिर्भवतीत्याह-न धूमसामान्येति,
१ सि. क्ष. छा. डे. असाधर्म। २ सि. डे. अनुत्पिंजागमः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430