Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९४८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
दनग्निरेव, अगि रगि लगि गत्यर्था इत्यङ्गेनात् गमनादग्निः, अनिन्धनो न गच्छति न दहति, अगच्छन्नँदहन्ननग्निरेव, भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्व, परमार्थतः तत्परिणामात्-अम्यभिहतकाष्ठतृणादीन्धनानां सन्दीपनप्रज्वलनज्वालाङ्गार मुर्मुर भस्मच्छन्नोष्ममात्राद्यवस्थासु लक्ष्णधूम परिणामाशून्यत्वात् सर्वत्र धूमेऽग्निर्नियतः, तथाग्नौ धूमः एवञ्च कृत्वा प्रयोगः - लिङ्गं धूमो 5 लिङ्गिन्यग्नौ व्यापित्वादेव गमकत्वं भजते - विधिवृत्त्यैवेत्यर्थः कृतकानित्यत्ववदिति दृष्टान्तः, यथा कृतकत्वमनित्यतां व्याप्नुवद्गमयति तथा धूमोऽप्यग्निमिति, एवं लिङ्गे लिङ्ग्यपि ग्राह्यम् ।
ww www
wwwww
त्वन्मतिवद्भेदं कृत्वा साध्यधर्मस्य लिङ्गित्वे साधनधर्मस्य लिङ्गत्वेऽपि ब्रूमः 'यथा लिङ्गमपि व्यापि लिङ्गिन्यज्यपि तत्तथा । व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् । ( ग्रंथकृतः ) संयोगिवद्वृत्तौ साध्यसाधनयोः प्रदेशधर्मत्वात् प्रसिद्धाप्रसिद्धसम्बन्धित्वविवक्षया धर्मिण 10 एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्च ।
त्वन्मतिवदित्यादि, अस्मन्मतेन साध्यं साधनश्चैकमेवेत्युक्तत्वात् परस्परव्यापित्वाद्विधिरूपेवोभयतोऽपि गम्यगमकता न व्यावृत्त्येत्यत्र किं चित्रम् ? त्वन्मतेनापि भेदं कृत्वा साध्यधर्मस्यामेर्लिङ्गत्वे साधनधर्मस्य - धूमस्य लिङ्गित्वेऽपि ब्रूमः 'यथा लिङ्गमपि व्यापि ' ( प्रन्थकृतः ) इत्यादिश्लोकः, यथोच्यते
www
~
शब्दार्थमाह-अगि रगीति, अगिधातुर्गत्यर्थे, गत्यर्थानां ज्ञानार्थत्वम्, असन्दीप्तो हि न गम्यते न वा दहति, अज्ञायमानोऽद15 ह्यमानश्च कथमभिः स्यादिति भावः । ननु भस्मना प्रच्छन्नस्याः कथममित्वमगमनादित्याशङ्कायामाह - भस्म छन्नस्यापीति,
ततो बाष्पपुद्गलानामूष्मपुद्गलानाञ्च निःसरणमनुभवसिद्धमतोऽग्निर्ज्ञायते, एवं सेन्धनत्वं सधूमत्वं च परमार्थतोऽस्त्येव, धूम परिणामोऽग्नेः, परिणामि चान्तरेण परिणामं न शक्नोति क्षणमपि स्थातुमिति भावः । तदेव व्याकरोति - अन्यभिहतेति, अग्निनाऽभिहतानि यानि काष्ठतृणादिरूपाणीन्धनानि तेषां सन्दीपन प्रज्वलनादयो या अवस्थास्ताखपि सूक्ष्मो धूमपरिणामोऽस्त्येव तस्मात् सर्वत्र धूमेऽग्निर्नियतः, एवं सर्वत्रानौ धूमोऽपि नियत एवेति भावः । प्रोक्तविषयफलभूतं प्रयोगमाचष्टे - एवञ्च कृत्वेति । 20 लिङ्गं लिङ्गिनि गमकत्वं भजते- धूमोऽग्नौ गमकत्वं भजते, व्यापित्वादित्यर्थः, सर्वाग्भिगत्वात्, न हि यस्सर्वानग्नीन् न व्याप्नोति सोऽग्निं गमयितुं शक्नोति, यदि हि धूममभिर्व्यभिचरेत् तर्हि धूमस्य धूमत्वमेव सन्दिह्येत, ततः संदिग्धासिद्धो हेतुः स्यादिति भावः । तत्रापि गम्यगमकभावो नान्यव्यावृत्तिरूपेण किन्तु विधिवृत्त्येवेत्याशयेनाह - विधिवृत्त्येत्यर्थ इति । दृष्टान्तमाह- कृतकेति । एवमेव लिङ्गी लिङ्गे गमकत्वं भजते व्यापित्वादित्यपि बोध्यमित्याह एवं लिङ्ग इति । इयश्च लिङ्गलिङ्गिनोः परस्परव्यापित्वेन परस्परगम्यतोक्तिरेकस्यैव प्रदेशस्य साध्यत्वं साधनत्वं भजते कृतकानित्यत्ववत्, यथैक एव शब्दोऽभूत्वा भवन् भूत्वा चाभवन् 25 कृतको ऽनित्यश्च तथैक एव प्रदेशेन्धनादिर्भावः साध्यत्वसाधनत्वव्यपदेशं लभत इत्यत्र न किमप्याश्चर्यम्, परन्तु त्वन्मतेन मेदं तयोरङ्गीकृत्यापि परस्परगम्यगमकभाव उच्यत इत्याशयेनाह - त्वन्मतिवदिति । त्वन्मतिवदितिपदप्रयोजनं दर्शयति-अस्मन्मतेनेति, साध्यं साधनञ्चास्मन्मत एक एव प्रदेशः, अत एव च परस्परव्यापिनी प्रदेशस्य विधिस्वरूपभावभूते साध्यसाधने परस्परं गम्यगमकरूपे भवतः, तव मते तु साध्यसाधनयोरेकान्तं भेदस्तथापि साध्यधर्मस्याग्नेर्लिङ्गत्वं साधनधर्मस्य धूमस्य लिङ्गित्वमपि प्रतिपादयाम इति भावः । स्वोक्तिं कारिकया प्रतिपादयति यथा लिङ्गमपीति, अत्रेत्थं कारिका स्यादिति सम्भाव्यते यथा 'यथा 30 लिङ्गमपि व्यापि लिङ्गिन्यत्यपि तत्तथा । व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् ॥' इति । त्वया त्वेवमुच्यत इति तदीयां
१ सि.क्ष. छा. डे. इत्यंगमाण्डमना० । २ सि. क्ष. डे. छा. अतित्वनो । ३ सि. क्ष. डे. छा, छन्ननदहुनभिरेव । ४ सि.क्ष. छा डे. एवं लिङ्ग एवं लिङ्गी० । ५ सि. क्ष. छा. लिङ्गित्वे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430