Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
अपोहेन लिङ्गाद्यप्रकाशिता] द्वादशारनयचक्रम् कसम्बन्धस्यानुमानानुमेयसम्बन्धस्य चाविशिष्टत्वादैकध्येन द्विविधस्याप्यनुमानस्य ग्रहणम् , तत्र विशेषस्यैव वाच्यत्वादनुमेयत्वाञ्चार्थस्य सामान्यस्यासत्त्वान्नह्यभावो वाच्यः, खपुष्पवत् , तस्य-सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितासत्यसामान्योपसर्जनद्वारेण वाच्यत्वात् शब्दस्यापि तथैव वाचकत्वात्-सामान्योपसर्जनोपायेन, तथाऽनुमानेऽपि विधिः, [अनं] तत्वात् लिङ्ग शब्दो धूमादि वा कथं गमकं भवति ? उच्यते-भेदानामविवक्षया सामान्यस्यैकत्वापादितं-[आपादितं]तेषामेकत्वं भेदानां यस्मिंस्तल्लिङ्गं । भेदाविवक्षापादितैकत्वसामान्यं लिङ्गं तद्भावापन्नो धर्मो धूमशब्दादिः, तथा भावितैकत्वस्य-तेन शब्दधूमादिप्रकारेण भावितमेकत्वं शाखादिभिन्नावयववतस्तरोः तापादिभिन्नकर्मवतश्चाग्नेः लिङ्गिनश्च, वाच्यलिङ्ग्यभेदात् प्रागुक्तन्यायेनात्मनैवात्मनो वाचकः आत्मनैवात्मनोऽनुमेयः, तद्भावदर्शनादेव सामान्यस्य विशेषप्रतिपादनार्थत्वात् शिविकावाहकयानेश्वरयानवद्गमक[त्वम् , तद्भावेनैवाग्नेरेव धूमत्वात् बद्धमूलादिविशिष्टतया धूमस्यैवाग्नित्वादादिमध्यान्तेषु अरण्यादीन्धनसन्धुक्षणमुर्मुराद्यवस्थधूमादिपुद्गलाग्नित्वात्, एव-10 मुक्तन्यायेन लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोष इत्यतीतं न्यायं स्मारयति ।
यदि तु न तथा प्रकाशयतीतीष्टं किन्त्वन्यापोहेन, ततो नैव प्रकाशकं स्यात् सर्वस्यादर्शनात्, प्रतिद्रव्यमपोह्यस्यादर्शनात् किं तदर्थादन्यददृष्टमेव भवेद्यतश्च बुद्धावृत्तिरिष्टा ? न हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा, अदृष्टत्वाद्वन्ध्यापुत्रवत् , दृष्ट एवायमत्र भवति न भवत्यन्यो वा ततः, न च तेन दृष्टेनातुल्यमतच्छब्दमतद्रूपमवृक्षोऽनन्यादि 15 वा, तथा तथाऽदृष्टं हि प्रतिपत्तुमशक्यम् , अप्रतिपत्तेश्चान्यस्याभावात् कस्य कथं वाऽपोहः स्यात् ।
वेति व्युत्पत्त्या गमकत्वेकरूपेणात्र खार्थपरार्थलक्षणस्य द्विविधस्यानुमानस्य ग्रहणमिति । अर्थक्रियाया विशेष एव सम्भवेन तस्यैव प्रतिपादनेच्छया शब्दप्रयोगात् वाच्यत्वं तथाऽनुमेयत्वमपि, न तु सामान्यस्य, अर्थक्रियाऽसमर्थत्वेनासत्त्वादवाच्यत्वमननुमेयत्वं च खपुष्पवदित्याह-तत्र विशेषस्यैवेति, अस्य वाक्यस्यानेनैव विशेषेण विषयेण भवितव्यम्, अन्यस्यार्थस्याभावात्, स हि पूर्वमदृष्टः, 20 नापि पूर्वदृष्टेन कश्चनार्थः, श्रोतुरज्ञातज्ञापनार्थत्वाच्छब्दस्य, स एव विशेषः सामान्योपसर्जनोपायेन शब्देन ज्ञाप्यते, अतः स एव वाच्यः, शब्दोऽपि न सामान्यरूपो वाचकः, सामान्यस्यासत्त्वात् , किन्तु सामान्योपसर्जनद्वारेण विशेषशब्द एव, तथा चान्यव्यावृत्तिविशिष्टो विशेषशब्दोऽधूमव्यावृत्तिविशिष्टधूम इव वाचकः, अन्यव्यावृत्तिविशिष्टश्चार्थविशेषोऽनग्निव्यावृत्तिविशिष्टाग्निरिव वाच्य इति . भावः । विशेषस्यैव वाच्यत्वेऽनुमेयत्वे च तेषामनन्तत्वेनाविनाभावग्रहणानुपपत्तेः शब्दस्य धूमस्य वा गमकत्वं कथं स्यादित्याशङ्कते अनन्तत्वादिति । विशेषगतानां परस्परवैलक्षण्यानामविवक्षया तेषु सामान्यादेकत्वमापाद्य लिङ्गलिङ्गिवाच्यवाचकभावाविवक्षायां तद्भावदर्शनन्यायेन लिङ्गलिङ्गिनोर्वाच्यवाचकयोरमेदादत्रेत्यभिधेयप्रदेशधर्मत्वाच्च तयोः प्रत्यक्षाप्रत्यक्षसम्बन्धित्वविवक्षया प्रदेशस्यैवैकस्यात्मनैवात्मनः साध्यत्वात् साधनत्वाद्वाच्यत्वाद्वाचकत्वाच्च न गम्यगमकभावानुपत्तिरित्युत्तरयति-भेदानामविवक्षयेति । तथा भावितेति, यथा शब्दधूमयोरेकत्वं भावितं तथैव वाच्यस्य तरोलिङ्गिनश्चाग्नेरेकत्वं भाव्यमिति भावः । अविवक्षितविशेषमेदमनेकविशेषात्मकं सामान्य लिङ्गं तदेव च तथाविधलिङ्गिपरिणामभूतमीश्वरयानार्थशिविकावाहकयानवद्विशेषप्रतिपादनफलमिति दर्शयति-तद्भावदर्शनादेवेति, पदमिदमतीतन्यायस्मारकमित्याह-तद्भावेनैवेति । एवमनभ्युपगमे दोषमाह-यदि त्विति । 30
१ सि. क्ष. डे. छा० साम्यान्वस्यैकत्वापितं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430