Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे न च सम्भवोऽस्तीत्यादि, वृक्षशब्दस्य शक्तिर्नास्ति सर्वानवृक्षान् व्यतिरेचयितुम् कस्मात् ? आनन्त्यात्, आनन्ये हि भेदानामित्यादिग्रन्थव्याख्यातन्यायवदवृक्षार्थानां घटपटादीनामानन्त्याव्यतिरेचनाभावे न्यायो द्रष्टव्यः, सर्ववृक्षार्थान्वयवदिति दृष्टान्तः यथा सर्वे वृक्षार्था आनन्त्यात् सम्बन्धाशक्यत्वादन्वयाभावाच्चानभिधेयाः तथा बहुतरव्यावर्त्यघटपटाद्यनन्तत्वादव्यतिरेकः, तथा धूमस्योद5 कादिसर्वानग्निव्यतिरेचने सामर्थ्याभावो वाच्यः, सर्ववृक्षानन्यादन्वयवदिति, अत्र परिहारस्त्वयोक्त आशंक्यते यत्तूच्यत इत्यादि, अन्वयगतदोषभावं व्यतिरेकगतगुणश्च दर्शयति ग्रन्थः-अतुल्ये सत्यप्यानन्त्य इत्यादि, ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं तद्भेदरूपाण्यसंस्पृ[श]ता शब्देन लिङ्गेन वा, तस्माददोष इति परिहारः, अत्र ब्रूमः, न दृष्टवदित्यादि, यदि दृष्टवद्विधिरूपेण लिङ्गं लिङ्गिनं न प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात्तल्लिङ्ग लिङ्गमेव न स्यात् , अगतिर्वा सर्वथा भवेत् कस्यचिदप्यर्थस्येति पिण्डार्थः, 10 एतद्व्याख्या-लिङ्गमपदेशः कारणं निमित्तमित्यादिपर्यायकथनम् , शब्दः परार्थः, धूमादिः स्वार्थः, वाच्यवाच
mmmmmmm
वृक्षशब्दस्य ह्यर्थोऽवृक्षव्यावृत्तिमान् वाच्यः, तत्रावृक्षो वृक्षभिन्नो घटपटादिशब्दवाच्यो घटपटादिस्तथा च यथा सर्ववृक्षेषु वृक्षशब्दस्य शक्तिर्नास्ति तथा तान् घटपटादीन् व्यावर्त्तयितुमपि तस्य शक्ति स्ति, आनन्याध्यावानामिति भावः। तमेव हेतुमाहआनन्त्यादिति । प्रागुक्तहेतुव्याख्यानमत्रातिदिशति-आनन्त्ये हि भेदानामित्यादीति । भेदानां ह्यानन्त्ये घटपटादीनां सम्बन्धः शब्देनाख्यातुमशक्यः, न चाकृतसम्बन्धस्तेषामभिधायको यथा तथैव व्यावानां मेदानामानन्त्याच्छङ्गग्राहितया न घट15 पटादीन् व्यावर्त्तयितुं क्षम इति भावः । दृष्टान्तमाह-सर्ववक्षार्थति । दृष्टान्तं विशदीकरोति-यथा सर्व इति । दार्टान्तिकमाह-तथा बहुतरेति। अथ साधनात्मकं लिङ्गमुपादाय व्याकरोति-तथा धूमस्येति, यथा निखिलानां वृक्षाणामानन्त्येन शब्देन सह सम्बन्ध आख्यातुमशक्यस्तथाऽनग्निव्यावृत्तिमद्गमकतयेष्टस्य धूमस्यानग्निभूतान् घटपटादीन् व्यावान् शृङ्गग्राहितया व्यावर्तयितुं नास्ति सामर्थ्यमिति भावः । ननु भवतु वृक्षशब्देन सर्ववृक्षाणामभिधानासम्भवः सम्बन्धाशक्यत्वात्, व्यतिरेचनन्तु
सम्भवति, नहि येऽवृक्षा घटपटादयो विशेषास्ते व्यावर्तनीयाः किन्त्ववृक्षसामान्य व्यावत्यै शब्देन, लिङ्गेन चानग्निसामान्यमित्या20 शङ्कते-यत्तूच्यत इत्यादीति । यद्वस्तु येन रूपेण दृश्यते तत्तथाऽप्रतिबोधयल्लिङ्ग शब्दो वा कथं तल्लिङ्ग शब्दो वा स्यात् , ताभ्यां हि येन रूपेण बोध्यते वस्तु न तथा तद् दृश्यते तस्मात् कस्यचिदप्यर्थस्यावगति व स्यादित्याशयेनोत्तरयति-न दृष्टवदिति। सर्वत्र लिङ्गिनीति, न हि सर्वत्र लिङ्गिनि लिङ्गस्य सम्भवोऽस्तीत्युक्तत्वात् सर्वलिङ्गयप्रकाशकत्वेन न तल्लिङ्गमिति भावः । अन्यापोहरूपेण वस्तुनोऽदर्शनात्तथा बोधनेऽगतिः पदार्थानामित्याह-अगतिर्वेति। लिङ्गपदेन शब्दहेत्वोर्ग्रहणे युक्तिमाह-लिङ्गमप
देश इति, लिङ्गं हेतुरपदेशः शब्द इति पर्यायत्वात् स्वार्थलक्षणं लिङ्गं परार्थलक्षणोऽपदेशरूपः शब्दश्च लिङ्गपदेन गृहीत इति भावः। 25 हेतुमाह तयोरैक्येन ग्रहणे-वाच्यवाचकेति, अनुमानानुमेयसम्बन्धाभिधानाभिधेयसम्बन्धयोर्विशेषो नास्ति, अयं भावः
शब्दस्यार्थेन सह जात्या व्यक्त्या वा संयोगादिसम्बन्धो न सम्भवति वास्तवः व्यक्त्यन्तरपरित्यागेन व्यक्त्यन्तरप्रवृत्त्ययोगात्, दृष्टञ्च गामानयेत्युक्ते गोविशेषानयनम्, सर्वत्र जातेरसम्भवाच्च, व्यक्तीनामनित्यत्वेन तेनैव सहोत्पन्नस्य सम्बन्धस्यानुपकारिणि शब्देऽसमाश्रयत्वात् , अत एव योग्यतापि न सम्बन्धः, भेदाभेदविकल्पाभ्यां तदसम्भवात् , ननु तर्हि शब्दार्थयोः सम्बन्धाभावे
शब्दादर्थप्रतीतिः कथमिति चेदुच्यते, वक्तुरर्थविशेषप्रतिपादनेच्छाजनितः शब्दः स्वप्रतिपादनाभिप्रायप्रकाशितमर्थ सूचयति 30 तदभिप्रायादिदं वचनमागतमिति विदुषः, तथा च तदभिप्रायवचनयोः जन्यजनकभावात् शब्दादर्थप्रतिपत्तिरविनाभावात् , अन्यथा
तथाविधार्थप्रतिपिपादयिषया तथाविधशब्दप्रयोगानुपपत्तेः । न चाविनाभावेन शब्दादर्थप्रतीतौ शब्दस्य धूमस्येव वाचकत्वं न स्यादेवमग्नेरिवार्थस्य वाच्यत्वमिति वाच्यम्, इममर्थ शब्देन प्रतिपादयामीति प्रतिपादनाभिप्रायाच्छब्दप्रयोगे कृते शब्दस्य वाचकरूपतयैवोत्पत्तः, एवञ्चाविनाभावात् वाच्यवाचकभावादसावनुमानानुमेयसम्बन्ध एवेति लिङ्गयते गम्यते लिङ्गी अर्थो वाऽनेन लिङ्गेन शब्देन
१ सि. क्षा. छा. डे. भामास्थान. । २ सि. क्ष. छा. डे. दोषाभावं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430