Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९२०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे कत्वात् , नोत्पादकबीजादिवदिति, एतदप्ययुक्तम् , अविनाभावित्वस्य सहचारिभावसम्बन्धस्वात् , तस्मादपि यो निश्चयः सोऽपि स्वस्वाम्याद्यर्थव्युत्पन्नानामेिव, तदादित्वात् सहचरितभावस्य ।
यत्तूक्तमित्यादि, स्वम्वाम्यादिसम्बन्धेन सम्बन्धाच्छेषसिद्धिरनुमानमित्यस्य लक्षणस्य दोषः 5 तेनोक्तः, अत्र ब्रूमः, अयुक्तमिदम् , कस्मात् ? अव्युत्पन्नस्य तद्गतेरित्यादि तन्मतप्रत्युच्चारणं यावत् ज्ञापकत्वादिति, स्वस्वाम्यादिसम्बन्धानभिज्ञा अपि धूमादग्निमविनाभावसम्बन्धान्निश्चिन्वन्तो दृश्यन्ते, स च मा भूदगृहीतसम्बन्धान्निश्चयः, ज्ञानकारणत्वं हि ज्ञापकस्य हेतोर्लिङ्गादेहीतस्वरूपस्य, नोत्पादकबीजादिवदिति, एतदयुक्तम् , कस्मात् ? अविनाभावित्वस्य सहचारिभावसम्बन्धत्वात्-न विना भवति सह
भवति सह चरतीत्यर्थः, तस्मादपि सहचरितभावसम्बन्धात् यो निश्चयः सोऽपि [स्व]स्वाम्याद्यर्थव्युत्पन्नानामेव 10 भवति, नाव्युत्पन्नानाम् , कस्मात् ? तदादित्वात्-[स्व] स्वाम्यादित्वा[त् ]सहचरितभावस्य, सप्तानां सम्बन्धानामन्यतमत्वात्तस्यापि, तत्सहचारिभावोऽविनाभावो गृह्यमाण एवानुमानकारणं ज्ञातम् , ज्ञानोत्पत्तिहेतुत्वात् ज्ञापकस्य, तस्मादविनाभावसम्बन्धज्ञानं स्वस्खाम्याद्यन्तःपाति व्युत्पन्नानामेव, नाव्युत्पन्नानामिति ।
अथवा विनाप्यविनाभावित्वेन स्वस्वामित्वादिव्युत्पत्तेरनुमेत्यत आह
अविनाभावगम्यातिरिक्तार्थविषयत्वेन तु स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमान 16 दृश्यते यथा काकभवनव्यापितत्स्वीकृततत्प्रसवकालतत्कृतनीडप्रसवोर्णभेदविवृद्धिपोषणसह
चरणपृष्ठतो गमनादीनि धर्मान्तराणि व्यापित्वाविनाभाविरूपोपेततायामपि न कारणानि कोकिलत्वज्ञानस्य आ स्वस्वामिभावाप्रत्यवगमनाऽऽदरात् , पश्चात् तत्प्रतिपत्तिः स्वस्वामिभावादिसम्बन्धेन परित्यज्याविनाभाव्यभिमतान् तत्तद्धर्मान् , लोके प्रतिपत्तारो वक्तारश्च
भवन्ति कोकिलशावकोऽयं न काकशावकः, स्वभाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वर20 त्वादितरकोकिलवदित्येवं स्वस्वाम्यादिसम्बन्धा अनुमापकाः, अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात् , तत्प्रसिद्धलिङ्गवत् ।
अव्यत्पन्नस्येति । खखाम्यादिसम्बन्धपरिज्ञानरहितस्य पुंसो लिङ्गलिनिनोरविनाभावसम्बन्धज्ञानाल्लिङ्गिगतेः सा च लिङ्गिगतिरविनाभावनिश्चयव्यतिरेकेण मा भूदिति तन्निश्चयविशिष्टहेतोरेव कारणत्वं युक्तम् । गृहीतस्वरूपं हि लिगमनुमापकं भवति
न तु स्वरूपसल्लिङ्गम् । अकरोत्पादकबीजादिवत्, लिङ्गस्य च स्वरूपमविनाभाव एव, तस्मान्न स्वस्खाम्यादिसम्बन्धेन शेषसिद्धि25 ख्यापकलक्षणत्वादिति भावः । ज्ञानकारणं ज्ञानमेव ज्ञायमानं वा, न स्वरूपसदित्याशयेनाह-ज्ञानकारणत्वं हीति, लिङ्गिज्ञान
कारणत्वं हीत्यर्थः । अयुक्ततायां हेतुमाह-अविनाभावित्वस्येति, अव्युत्पन्नस्य तद्गतेरित्यसिद्धम् । अविनाभावसम्बन्धज्ञानं विना तद्गत्यभावात् , अविनाभावश्च सहचारिरूपः, साहचर्यञ्च खस्खाम्यादिसप्तान्यतमसम्बन्धेन, तथा चाविनाभावज्ञानस्वस्खाम्यादिसम्बन्धरूपम् , अविनाभावस्य च गृह्यमाणस्यैव ज्ञान कारणत्वेन तज्ज्ञाने तज्ज्ञानस्यावश्यम्भावात् वखाम्यादिव्युत्पन्नानामेव तद्गतिः न त्वव्युत्पन्नानामिति भावः। सहचारिभावसम्बन्धाद्यो निश्चयः सोऽपि स्वस्खाम्यादिसम्बन्धज्ञानवतामेव भवति, सहचारिभावस्य वखा30 म्यादिसम्बन्धमूलत्वादित्याह-तस्मादपीति । सहचारिभावोऽपि गृह्यमाण एव कारण न स्वरूपसन् , ज्ञानोत्पत्तिहेतोञ्जयमानत्वा
वश्यकत्वादित्याह-तत्सहचारिभाव इति । अविनाभावित्वमन्तरेणापि स्वस्खाम्यादिपरिज्ञानादनुमानमिति वर्णयति-अविनाभावेति । अविनाभावेन गम्यो योऽर्थस्त व्यतिरिक्तार्थान् लोके प्रतिपत्तारो वक्तारश्च दृश्यन्ते, यथा कोकिलशावकोऽयं न काकशावकः,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430