Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmwww
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रामाण्यापत्तिः, न भवति न भवतीत्युभयतोऽप्यभवनपरमार्थत्वात् अर्थान्तरमभावो वा, अत्यन्तमदृष्टत्वात् , अग्निर्न भवत्युदकमनमिः, स न भवति घटः खपुष्पं वेति अज्ञानमेवेत्यप्रामाण्यापत्तिः पूर्वोक्तन्यायेन, कस्मात् , अत्यन्ताज्ञानात् , अनध्यवसायवदित्यप्रामाण्यम् , तथा विपर्ययवदप्रामाण्यापादनार्थमाह-ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा, विपर्ययवदिति-ग्राह्यस्याग्नेविधिरूपेण वृत्तिरग्निभवनं, तदनुरोधिनी न भवति या 5 प्रतिपत्तिः सा ग्राह्यवृत्त्यननुरोधिनी, तस्याः प्रतिपत्तेाह्यवृत्त्यननुरोधिन्या हेतोरप्रामाण्यं व्यावृत्त्यनुमानस्य, पुरुषे स्थाणुप्रत्ययवदिति प्रागुक्तन्यायबलेनानिष्टापादनं गतार्थम् , तस्मात् दृष्टवदेवानुमानतदाभासौ, यथादृष्टज्ञानानुबद्धत्वादिति ।
... एवञ्च तदपि दूषणं यत्सम्बन्धानुमानलक्षणस्य प्रसक्तं न दूषणमेव, दृष्टविधिवृत्तेरनुमानोक्तेः। 10. एवञ्च तदपीत्यादि, अतिदेशेन सम्बन्धानुमानलक्षणस्य ‘सम्बन्धादेकस्मात्' इत्यादेः 'अस्येदं
कार्य कारणम्' (वै० ) इत्यादेश्च यत्किल दूषणं-सम्बन्धस्याविशिष्टत्वाभूमा[द]ग्निरित्यादिवत् दीप्तितैक्ष्ण्यादीनामपि गम्यत्वं धूमपाण्डुत्वादिविशेषगमकत्ववत् द्रव्यसत्त्वादिसामान्यस्यापि गमकत्वम् , अनेर्वा गमकत्वं धूमवत् , धूमस्य वाऽग्निवद्गम्यत्वमित्येते दोषाः प्रसक्ताः, दृष्टविधिवृत्तेरनुमानोक्तेः
यथा दृष्टस्तथा संदेहानध्यवसायविपर्ययनिश्चयकृदित्यभ्युपगमादित्येतदपि न दूषणम् , उक्तविधिवृत्तिभाव15 नात्वादनुमानस्येति । । भवतीत्यनुमान त्वदिष्टम् , अग्निर्न भवतीत्येकोऽभवनार्थः, अनग्निर्न भवतीत्यपरोऽभवनार्थ इत्युभयतोऽप्यभवनपरमार्थत्वम् , भवनार्थतायाः क्वाप्यभावादिति भावः। ततश्च किमित्यत्राह-अर्थान्तरमभावो वेति । अभावप्रसङ्गे हेतुमाह-अत्यन्तमिति । अर्थान्तरत्वमभावत्वञ्च निरूपयति-अग्निर्नेति, उदकादिरनग्निः, उदकादिर्न भवतीति घटपटाद्यर्थान्तरमेवानग्निर्न भवतीति स्यात् , नन्वनग्निर्न
भवतीत्यर्थान्तरमेव भवतीति न नियमः, अग्निरपि स्यात्ततश्चास्माकमिष्टसिद्धिरित्यत्राह-अज्ञानमेवेति, सर्वस्याप्यभवनरूपत्वेन 20 खपुष्पतुल्यत्वादज्ञानमेव भवेदित्यप्रामाण्यापत्तिरिति भावः। भवनरूपस्यैव ज्ञानविषयत्वव्याप्यत्वादनग्निन भवतीति ज्ञानमनवधृतार्थ. 1; स्वादनध्यवसायवदप्रमाणमेवेत्याह-अत्यन्तेति । अभावस्यापि ज्ञानविषयत्वे वा भूतेऽभूतप्रत्ययत्वेन विपर्ययवदप्रमाणमित्याहविपर्ययवदिति । अनुमानग्राह्यो ह्यग्निर्भवनरूपेण प्रतीयते, प्रत्यक्षविषयवत् तस्य चानमिव्यावृत्तिविषयत्वे तज्ज्ञानं ग्राह्यविधिवृत्त्यनुरोधि न भवति, भावात्मन्यभावप्रत्ययत्वाद्विपर्ययवदप्रामाण्यमेवेति भावः । एवञ्च यज्ज्ञानं यथा दृश्यते तद्वदेव तदभ्यु
पेयमिति निगमयति-तस्मादिति । इत्थं तद्भावदर्शनादेव साध्यसाधनधर्मयोविधि व्यवस्थाप्य परोक्तसम्बन्धानुमानलक्षणस्य 25 बौद्धन प्रसञ्जितानि दूषणान्यप्यदूषणान्येवेति प्रतिपादयति-एवञ्चेति । सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानमिति सांख्यस्यानुमानलक्षणम् , अस्येदं कार्य कारणमित्यादिवैशेषिकलैङ्गिकलक्षणञ्चातिदेशेन यदृषितं तदपि दूषणाभासमेवेति व्याचष्टेअतिदेशेनेति, 'न च केनचिदंशेन न संयोगी हुताशनः । धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनमिति संयोगेन गम्यगमकभावे धूमात सर्वप्रकारेण प्रकाशनं प्राप्तमतोऽग्नेः सामान्यधर्मा इव विशेषधर्मा अपि दीप्तितैक्ष्ण्यतार्णत्वपार्णत्वादयो गम्याः स्युः, कारिकायां संयोगीति पदेन संयोगित्वमात्रं न विवक्षितमपि तु सम्बन्धमात्रम् , तथा धूमस्य विशेषधर्मवत्सामान्यधर्मा 30 अपि द्रव्यत्वादयो गमका भवेयुः, सर्वप्रकारेणैव तयोः संयुक्तत्वात् कार्यकारणभावाच्च धूमाग्योः परस्परं गम्यत्वं गमकत्वञ्च ... स्यादित्येते दोषास्त्वयोक्ता न सङ्गच्छन्ते, संयोगित्वकार्यकारणभावादयो धूमान्यादिसाध्यसाधनयोविर्धिरूपतो यथा दृष्टास्तथैव
तेषां निश्चयः संशयोऽनध्यवसायो विपर्ययो वा भवन्ति नान्येन रूपेणेत्येवं प्रसाधितत्वादिति भावः । तदुक्तान् दोषान् दर्शयतिसम्बन्धस्येति । तेषामदोषत्वे हेतुमाह-दृष्टविधीति, दृष्टविधिवृत्तेरनुमानोक्तेस्त्वदुक्तं दूषणजातं न दूषणमिति भावः ।
सि. क्ष. छा. डे. अधुनमेवोत्पतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430