Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९४३
अनध्यवसायाद्याभासता]
द्वादशारनयचक्रम् भिचारात् , व्यभिचारात्तु अनुमानाभासम् , तद्यथा-वृक्षक्षुपादिव[त्] ज्वलनतैक्ष्ण्यादिव्यभिचारेण यथा यदा तु वृक्षः क्षुपो वाऽत्र धूमादिति तदानुमानाभासं भवति, विनापि वृक्षादिना दृष्टत्वाव्यभिचारात दर्शनबलेनैव, तदुपसंहारः-तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपीति गताम् ।
एवमनध्यवसायविपर्ययानुमानाभासावपि, तदतत्पक्षद्वयगतमेकान्तमनाश्रित्य ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययो भूते चाभूतप्रत्ययः, एतावप्यनुमानाभासौ,5 तत्परिणामाव्यवच्छेदेन दृष्टवत् , त्वन्मत्या व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः, न भवति न भवतीत्यभवनपरमार्थत्वादर्थान्तरमभावो वा, अत्यन्ताज्ञानात् , अनध्यवसायवत् , ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा विपर्ययवत्, तस्माद् दृष्टवदेवानुमानतदाभासौ, यथादृष्टज्ञानानुबद्धत्वादिति ।
(एवमिति) एवं-सन्देहानुमानाभास[वत्]चानध्यवसायविपर्ययानुमानाभासावपि, तद्यथा-तद- 10 तत्पक्षेत्यादि, स चासश्च पक्षौ तदतत्पक्षौ तयोर्द्वयं तद्गतमेकान्तं-भूतमेवाभूतमेवेति, अनाश्रित्य यथाऽग्निरत्रैव, अग्निरत्र भवत्येवैवमादि, अनिश्चितासन्दिग्धरूपं ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययो भूते चाभूतप्रत्ययः, स्थाणौ पुरुषप्रत्ययवत् , एतावप्यनुमानाभासौ तत्परिणामाव्यवच्छेदेनयथाविधिदर्शनबुद्ध्यनुबद्धमेवानुमानं दृष्टवत् तथैवानुमानाभासोऽपि, त्वन्मत्या व्यावृत्तेस्त्वनुमाना
व्यभिचाराविति, अग्निमत्त्वनिश्चायक ज्वलनतैक्ष्ण्यादिविरहप्रयुक्तव्यभिचारदर्शनादिति भावः। एतदेव स्फुटयति-यदातु वृक्ष 15 इति, क्षुपः हस्वशाखाशिखो गुल्मविशेषः । तथा तथा दर्शनबलादेवानुमानतदाभासयोर्भवन मित्याह-दर्शनबलेनैवेति । उपसंहरति-तथाविधेति । अयं व्यभिचारादनुमानाभासः सन्देहानुमानाभास उच्यते, अग्निधूमसमानाधिकरणो धूमाभावसमानाधिकरणश्च प्रदेशे च धूमधूमाभावसमानधर्मदर्शनाद्विशेषादर्शनाच्च किमयं प्रदेशो रन्धनगृहवद्धमवान् ? किं वाऽयोऽयादि. वद्धमाभाववानिति सन्देहानुकूलत्वादग्निमत्त्वस्य, स्थाणुत्वतदभावसंशायको त्वादिवत् , एवमनुमानाभासमुदीर्यानध्यवसायविपर्ययानुमानाभासौ दर्शयति-एवमिति । असाधारणानै कान्तिकहेतोरनध्यवसायानुमानाभासो विरुद्धहेतोर्विपर्ययानुमानाभासश्च तथा- 20 विधदर्शनबलादेवेत्याह-अनध्यवसायेति । अनध्यवसायाभासमेव निरूपयति-तद्यथेति, तदतत्पक्षद्वयगतैकान्तानाश्रयेणानिश्चितासन्दिग्धरूपमनुमानमनध्यवसायाभासम् , यथा शब्दोऽनित्यः शब्दत्वादित्यादौ हि शब्दत्वं नित्यत्वेनानित्यत्वेन सह वाऽदृष्टं शब्दे च दृष्टं नित्यत्वानित्यत्वयोरन्यतरनिश्चयानाधायकमुभयसाहचर्याभावादेव संशयानाधायकञ्च सदनवधृतार्थज्ञानजनकं भवतीत्यसाधारणहेतुप्रयुक्तोऽनध्यवसायानुमानाभास इति भावः । लक्षणसमन्वयं विधत्ते-स चासच पक्षाविति, नित्यत्वानित्यत्वपक्षौ तयोर्द्वयम्, नित्यत्वपक्षोऽनित्यत्वपक्षश्च तद्गतकान्तः, नित्यमेवानित्यमेव वा शब्द इति, तमनाश्रित्य शब्दो नित्य एवेति 25 अनित्य एवेति वा निश्चयरहितं शब्दो नित्यो न वेति संशयरहितमत एव चानवधृतार्थ ज्ञानमनध्यवसाय इति भावः । नित्यः शब्दः कृतकत्वादित्यत्र कृतकत्वेऽनित्यभावत्वनिश्चयसत्त्वात् शब्दे हेतुत्वेनोपन्यस्यमानं शब्दे नित्यत्वाभावमेव निश्चाययतीति विरुद्धानुमानाभासोऽपि तथाविधदर्शनबलेनैवेति दर्शयितुमाह-विपर्ययश्चेति, भूते वस्तुन्यभूतप्रत्ययोऽभूते वा भूतप्रत्ययो विपर्ययः यथा:पुरुषभूते स्थाणौ पुरुषोऽयमिति प्रत्यय इति विपर्ययज्ञानसामान्यलक्षणम् , अतस्मिंस्तदिति प्रत्यय इति भावः। एतावप्यनुमानाभासौ तथाविधपरिणाममन्तरेण न भवितुं शक्याविति तथाविधदर्शनबलेनैव तावपि भवतः, यथाविधदर्शनबुद्ध्यनुबद्धमनुमानं दृष्टं अनु-30 मानाभासोऽपि तदनुगुणपरिणामदर्शनबुद्ध्यनुबद्ध एवेत्याशयेनाह-एतावपीति । त्वन्मते तु अन्यव्यावृत्तिरूपतयाऽनुमानाभ्युफ गमेनान्यस्य व्यावृत्तस्य चाभावपरमार्थतयाऽनुमानमप्रमाणमेव भवतीत्याह-त्वन्मत्येति। तदेवाह-न भवतीति, यथाऽत्रानग्निर्न
सि.क्ष. छा. दृष्टचत्तथैः । वा. न. ४२ (११९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430