Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmmmmmmma
mommmmm
अवधारणविचारः]
द्वादशारनयचक्रम् देशस्यैव वाऽभावात् , तथा च तयोरग्निधूमयोरप्यभावापत्तेः, नाप्यग्निरत्रैवेत्यवधार्यते, तत्प्रदेशामितोऽन्येषामनीनामनग्नित्वाभ्युपगमे प्रत्यक्षादिप्रसिद्धिविरुद्धार्थत्वात् प्रतिज्ञादोषात् , तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वम्यभावात् यत्र यत्र धूमस्तत्र तत्राग्निरिति दृष्टान्तो न शक्यो वक्तुमतस्तन्निरासः, नाप्यग्निरत्र भवत्येवेत्यवधार्यते, भवेतिप्रयोगाव्यवहारेण[हि ] न भवत्यपि कदाचिदिति, किं कारणं ? सदाऽग्निधूमाभावात् , तत्र-तस्मिन् देशे कादाचित्काग्निव्युदासो निरर्थकः, सततमग्निधूमयोरभावात् , तस्माद्विवक्षिते देशे तस्मि- । स्तस्मिन् काले भवत्यग्निरिति प्रतिज्ञार्थः, कस्मात् ? अव्युत्पत्तिविध्यनवधृते:-विधिनैवाव्युत्पादिता[न]वधारणेनोक्तत्वात् , रक्तमिदं करवीरपुष्पमित्यव्युत्पन्नरक्तश्वेतविशेषणाय पुरुषायैव तन्निरूपणार्या रक्तमेव श्वेतमेवेत्यवधारणानपेक्षा प्रतिज्ञा। ___ धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्निना भवति, किमर्थम्, अग्निसहचरितत्वाग्निनिमित्तत्वख्यापनार्थम् , इह क्वचित् सहचरिभावो यथा रूपस्पर्शयोः, क्वचित् निमित्तनैमित्तिकभावो 10 यथा दण्डघटयोः, इह तु व्यवयवमेव लिङ्गम्, तत्राविनाभावी सहचरिभावः सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निः, इनिः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः अस्मिन् विद्यत एव, न न विद्यत एव, न च न विद्यतेऽपि क्वचिदिति, तस्मिन् हि किल सति विद्यत एवाग्निः, न
त्यवधारणेऽपरव्यवच्छेदप्रतीत्या तत्र च पृथिवीत्वादीनामपरेषां धर्माणां प्रदेशे सद्भावात् पृथिवीत्वादीनां तत्राभावे चाग्नेरप्यभावः स्यात् तस्य पृथिवीत्वादिसामानाधिकरण्यनियमात्, पृथिवीत्वादीनां तत्राभावे देशोऽपि नैव भवेत् तस्य पृथिव्याद्यात्मकत्वा- 15 दित्यादिदोषाऽऽसजनान तथावधारणं युज्यत इति भावः । द्वितीयावधारणस्याशक्यत्वमाह-नाप्यग्निरत्रैवेतीति, अनेन हि अग्नेः स्थानान्तरवृत्तिता व्यवच्छिद्यते तथा च स्थानान्तरीयाग्नीनामनग्मित्वं प्रसज्यते, अत्र वृत्तेरेवाग्नित्वात् , इष्टापत्तौ तव प्रतिज्ञा प्रत्यक्षादिप्रसिद्धिविरुद्धार्था भवेत्. प्रत्यक्षादिभिरन्यत्र प्रसिद्धस्याग्नित्वव्यवच्छेदादिति भावः । दोषान्तरमप्याह-तत्प्रदेशेति । अमेरेतत्प्रदेशमात्रवृत्तित्वे प्रदेशान्तरावृत्तेः साध्यसाधनयोाप्तिप्रदर्शनाय यत्र यत्र धूमस्तत्राग्निः यथा महानसादिरिति दृष्टान्तोद्भावनमशक्यं स्यादिति नैतदप्यवधारणं चाविति भावः। तृतीयावधारणनिरासायाह-नाप्यग्निरत्र भवत्येवेतीति, अनेन 20 हि प्रदेशेन सहाग्नेरसम्बन्धो व्यवच्छिद्यते, एवञ्चाग्निरनेत्येवोच्यते भवतिशब्दपरित्यागेन, ततश्च ज्ञायतेऽत्र कदाचिदग्निर्न भवत्यपीति, नहि सर्वदा प्रदेशोऽग्निमान् धूमवांश्च, किन्तु कदाचिदेव, अनेनावधारणेन च कादाचित्काग्नियोगस्य व्यवच्छेदो निरर्थको भवेत् , तस्मादिदमप्यवधारणं न युक्तमिति भावः । एवञ्च देशकालाद्यपेक्षयैव साध्यस्य प्रतिज्ञानमित्याशयेनाह-तस्माद्विवक्षित इति, उक्तञ्च परैरपि 'ततो देशाद्यपेक्षाग्निसाधने धूमवत्तया । गृह्यमाणस्य देशस्य धर्मिता न विरुध्यते ॥ इति । सर्वस्मिन् वाक्येअवधारणमिति न बुध्यामहे, अनवगतरक्तत्वश्वेतत्वादिविशेषणाय पुरुषाय तद्वोधनार्थ रक्तमिदं करवीरपुष्पमित्यपदिष्टे नावधारणस्य 25 रक्तमेव श्वेतमेवेत्येवंविधस्य विषयं पश्यामः, येन वाक्येनानेकार्थों गम्यते समानश्रुत्या तत्रातिप्रसक्तौ तद्वारणायावधारणं क्रियेत, अवगतस्य वा पुनर्विधाने नियमो युज्येत, अग्निरत्रेति च वाक्यं नानेकार्थगमकम्, अव्युत्पन्न प्रति बोधनाय विहितमतोऽनवधारणं विधानमेव तदिति समाधत्ते-अव्युत्पत्तीति, नास्ति व्युत्पत्तिर्यस्य सोऽव्युत्पत्तिस्तस्मै विधेरवधृतिर्नास्ति यस्मिन् तद्वाक्यमव्युत्पत्तिविध्यनवधृतिरूपं तस्मादिति विग्रहः अव्युत्पन्नं पुरुष प्रति अनवधारणपूर्वकमर्थविधायक वाक्यमिदमिति भावः । तत्र दृष्टान्तमाह-रक्तमिदमिति। प्रतिज्ञामुक्त्वा हेतुमाह-धूमश्चेति । अग्निनाऽनुबद्ध एव धूमः पक्षधर्मो भवतीत्यत्र 30
सि.क्ष, छा.डे. तदाच ययोरग्नि०। २ सि.क्ष. छा. डे. यत्राग्निस्तत्रः। ३ सि.क्ष. छा. डे. तत्रधूम इति । ४xx क्ष. प्रती इत आरम्य यावत् ९३९ पृष्टे x चिहं तावन्नास्ति ।
द्वा० ४१ (११८)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430