Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
निमित्तनैमित्तिकभावास्तित्वम्] द्वादशारनयचक्रम् . नन्वेवं सहचरिभावादनुमानसिद्धौ किमर्थ निमित्तनैमित्तिकभावोपादानम् ? एकावयवमेवास्त्विति, एतच्च न, अग्निवद्व्यभिचारित्वाद्धमस्यापि, यदिह स सदा.........सत्यपि सहचरिभावे निमित्तभूतमग्निमन्तरेण विशिष्टधूमस्यैवाभावः, पाण्डूर्द्धगतिबहलोत्सजयेकदेशबद्धमूलपुनःपुनरुत्थायिधूमस्याग्निमन्तरेणाभावान्निमित्तनैमित्तिकभाव एषितव्यः।।
नन्वेवमित्यादि, एवं तहसिद्धविरुद्धानैकान्तिकव्युदासेन सहचरिभावा[द]नुमानसिद्धौ सत्यां । किमर्थमनर्थकनिमित्तनैमित्तिकभावोपादानम् , तस्मादेकावयवमेवास्त्विति, एतच्च न, अग्निवद्व्यभिचारिस्वाभृमस्यापि-यथाऽग्निधूमं व्यभिचरति, अ[योज्यादावभावात् तथा धूमोऽप्यग्निमपनीताग्निकवासगृहादौ अरणिनिर्मन्थनादौ चेति समानम् , तद्व्याख्या-यदिह स सदेत्यादि, सदृष्टान्तोपनया सभावना गतार्था प्रागुक्तन्याया, सन्निहितनिमित्तसहचरिप्रख्यापनेन, विशिष्टधूमग्रहणं तस्मिन्नेव देशे काले च नानुत्पन्नो नानीतो नाप्यतीतो वाऽग्निरित्येतस्यास्य प्रख्यापनार्थम् , सत्यपि सहचरिभावे निमित्तभूतमग्निमन्तरेण धूमस्यै-10 वाभावान्निमित्तनैमित्तिकभाव एषितव्यः, ततस्तवधारणार्थानि लिङ्गानि दर्शयन्नाह-पाण्डू गतीत्यादि, पाण्डुविशेषणं बाष्पनीहारादिव्युदासार्थम् , ऊर्द्धगत्या बहलत्वेन च धूमिकाव्युदासः, उत्सङ्गिग्रहणात् सराऽऽकारोर्द्धविस्तारित्वं सूच्यते, पार्श्वविस्तारित्वाद्भूमिकानाम्, एकदेशबद्धमूलग्रहणात् अभूतापनीताग्निवात्यादिव्युदासः अनेकत्र भ्रमणादित्वात्तेषाम्, पुनः पुनरुत्थायिधूमग्रहणादपनीताग्निकत्वं तस्मिन् सति साध्यं नित्यत्वं न विद्यत एव, असाधारणत्वाद्विरुद्धत्वाच्च तव्यावृत्तोऽग्निरिति भावः । उपसंहरति-एवम-15 सिद्धेति । निमित्तनैमित्तिकभावरूपाविनाभावप्रयोजनं शङ्कते-नन्वेवमिति । निखिलहेत्वाभासव्युदासः सहचरिभावादेव संजातः. अतः तस्मादेवानुमानसिद्धौ निमित्तनैमित्तिकभावात्मकापरावयवाभ्युपगमो व्यर्थ इत्याशङ्कते-एवं तहीति। असिद्धविरुद्धानकान्तिकाः एव त्रयो हेत्वाभासाः तझ्यावृत्तिः सहचरिभावादेवेति भावः । धूमसामान्यस्याग्निवयभिचारित्वाद् धूमविशेष एवाग्निप्रतिबद्ध इति सूचनाय निमित्तनैमित्तिकभावोऽप्येषितव्य इत्युत्तरयति-अग्निवदिति, धूमस्यायोम्यादावभावप्रयुक्तोऽनेव्यभिचारो यथा तथा धूमस्याप्यपनीतवासगृहारणिनिर्मन्थनादावश्यभावसत्त्वप्रयुक्तोऽग्निव्यभिचार इत्यग्निधूमयोः परस्परव्यभि-20
रित्वे समानतेति भावः । तमेव व्यभिचारं अग्नि व्याख्याय पाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिविशिष्टधमस्यैवामिजन्यत्वात तथाविधधुमस्यैवान्यविनाभावात् निमित्तनैमित्तिकभावोपष्टब्धसहचरिभावस्यैव ग्राह्यतया व्यवयवत्वोक्तियुक्तैवेत्याशयेन व्याचष्टेयदिह स इति, मूलमस्पष्टम् । व्यभिचारित्वेऽग्नि दृष्टान्तः, भावना च यथा धूमवानयमग्नेरित्युक्तेऽयोम्यादावग्निः विनापि धूमेन दृष्टः, तथा धूमोऽग्निं विनाऽपनीताग्निकवासगृहादावरणिनिर्मन्थनादौ चेति, प्रागुक्तन्यायश्च धूमवस्तुत्वानुमानभूतपाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण विशिष्टधूमस्य लिङ्गत्वान्न व्यभिचार इति । अत्र धूमस्यात्म-25 लामेऽग्यविनाभूताः पाण्डुत्वादिधर्मा इत्युक्तत्वात् सन्निहितनिमित्तभूताग्निसाहचर्य धूमस्य प्रकटीकृतमित्याह-सन्निहितेति । विशिष्टधूमग्रहणप्रयोजनमाह-विशिष्टधूमग्रहणमिति । सामान्येन धूमाग्योः साहचर्ये सत्यपि पाण्डुत्वादिभिर्विशिष्टो धूमो न निमित्तभूताग्निव्यतिरेकेण भवितुमीष्टे तस्मात् सोऽप्यविनाभावावयवत्वेनाभ्युपेय एवेत्याह-सत्यपीति । तादृशधूमगमकानि दर्शयति-पाण्डाति, पाण्डुपदेनेषत्पाण्डुरूपो धूसरवर्णो ग्राह्यः, तेन श्वेतभूतबाष्पनीहारादिव्यावृत्तिरित्याशयेनाह-पाण्डु विशेषणमिति । अल्पधूमव्युदासायोर्द्धगतिबहलग्रहणमित्याह-ऊर्द्धगत्येति, अल्पो धूमो धूमिका, अल्पत्वादेव पार्श्व-30 विस्तारित्वात् किञ्चिदूर्द्धगतिमत्त्वाच्चोक्तेऽपि विशेषणे न व्यावृत्तिरिति कृत्वा उत्सनिग्रहणमित्याह-उत्सनिग्रहणादिति । अन्यानि विशेषणानि स्फुटानि । एवञ्च यादृशं कार्य यादृशात् कारणात् प्रत्यक्षानुपलम्भाभ्यां निश्चितं, तत् तन्न व्यभिचरति, -
१ सि. नानग्निधूमं। २ सि. छा. डे. यदिहे स सदे०। ३ सि. छा. पाण्डूर्वतीत्यादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430