Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम् .
.
maamanammam
wwwwww
अग्निमहेशलिङ्गसाधनम्]
९३१ णस्तथा-तेन प्रकारेण तथा अनेकधर्मणो वस्तुनः सिपाधयिषितधर्मविशिष्टस्य साध्यत्वात् तत्प्रसिद्धधर्मविशिष्टस्य साधनत्वात् , तथा चाह-'साध्यत्वापेक्षया चात्र धर्मधर्मिव्यवस्था, न गुणगुणित्वेनेत्यदोषः' ( ) इति, उपचारादेवेदमुच्यत इति चेत् स्यान्मतं सत्यं[न]परमार्थतो लिङ्गलिङ्गिभाव एकस्य वस्तुनः सिद्धसाध्यधर्मविशिष्टस्य, तथाप्युपचारकृताद्धर्मभेदात् भिन्नमिवाभिन्नमप्युच्यत इत्येतच्चायुक्तम् , यस्मादत्र तत्त्वं मृग्यते सुहृत्सूपचार इत्यादि यावत् साध्यत्व[ात् धर्मिणस्तथेति गतार्थं सव्याख्यानम् , तस्मात् । सिद्धमग्निमत्त्वधूमवत्त्वविशिष्टस्यैव देशस्य लिङ्गत्वं लिङ्गित्वञ्च ।
तदुपसंहृत्य त्वां प्रति यदसिद्धं प्रस्तुतमग्निमद्देशलिङ्गत्वं तत्साधयामः, तद्यथा
एवन्त्वग्निमद्देशस्य लिङ्गत्वम्, धूमवत्त्वसाधकलिङ्गानन्यत्वात् धूमवत्त्वस्वात्मवदेव, ननु नाग्निमत्त्वस्य लिङ्गत्वम् , व्यभिचारात् प्रमेयत्ववदिति, न, धूमवस्तुत्वानुमानभूतपाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण लिङ्गत्वस्य नियतत्वात्तत्र लिङ्गित्वदोषप्रसङ्ग- 10 स्यावतार एव नास्ति, प्रत्यक्षत्वात्, तथाऽग्नेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गित्वमव्यभिचारित्वोपपादनेन, यदि त्वग्निमत्त्वं प्रमेयत्ववद्धमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत कुतोऽलिङ्गत्वम्?, अग्यविनाभावित्वेनैव तु धूमत्वसिद्धेः स्यात् पक्षधर्मत्वाल्लिङ्गत्वं तथाऽग्नेरपि धूमसिद्धौ लिङ्गत्वम् ।
(एवन्त्विति) एवन्त्वग्निमद्देशस्य लिङ्गत्वमिति प्रतिज्ञा, हेतुः-धूमवत्त्वसाधकलिङ्गानन्यत्वादिति, 15 दृष्टान्तः-धूमवत्त्वस्वात्मवदेव, यथा धूमवत्त्वस्वात्मा देशस्य तदनन्यत्वाल्लिङ्गम् , तथाऽग्निमत्त्वस्वामी तदनन्यदेशस्य लिङ्गमेव, तदनन्यत्वञ्च प्रतिपादितमेवेति, अत्राह-नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् , साधनभावादिव तदन्यथाऽनुपपत्त्या धर्म्यपि साध्यं भवतीत्यर्थः । तद्व्यवस्थामाह-अनेकधर्मेण इति। अग्नेः साध्यत्वेन तद्वद्देशस्यापि साध्यत्वात्तयोर्धर्मधर्मिभावो न तु विशेषणविशेष्यभावलक्षणो गुणगुणिभाव इत्यादर्शक तद्वचनं प्रमाणयतिसाध्यत्वापेक्षया चेति । स एव प्रदेशः साध्यः स एव च प्रदेशः साधनमित्येकस्यैव प्रदेशस्य साध्यसाधनभावो लिङ्कलिङ्गिभावो 20 वोपचारत एव स्यान्न परमार्थतः धर्मभेदाद्धर्मिभेदाभ्युपगमात्, न तु वस्तुतो धर्मी भिन्न इत्याशयेनाशङ्कते-उपचारादिति व्याचष्टे-स्यान्मतमिति । यद्यत्र विषये तत्त्वं सुहृद्भावेन वेत्तुमिच्छसि तर्हि वदाम इत्याशयेनोत्तरयति यस्मादत्रेति, मूलं नोपलभ्यते । उपसंहरति-तस्मादिति । तदेवमेकस्यैव साध्यत्वसाधनत्वसमर्थनमुपसंहृत्य वाद्यनभ्युपगतमग्निमद्देशस्य लिङ्गित्वं साधयतीति दर्शयति-तदुपसंहृत्येति । समुदायस्य साध्यत्वाद्धर्ममात्रे च धर्मिण्यमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते । अनुमानप्रयोगमाह-एवन्त्विति । प्रतिज्ञाहेतुदृष्टान्तान् पृथग्दर्शयति-एवन्त्वग्निमदिति, अग्निमद्देशो धर्मी लिङ्गत्वं साध्यधर्मः, 25 धूमवत्त्वसाधकं देशरूपं यल्लिङ्ग तदनन्यत्वादिति हेत्वर्थः, धूमवत्त्वस्वात्मा दृष्टान्तः। दृष्टान्ते साध्यसाधने घटयति-यथेति, धूमवत्त्वस्वरूप हि धूमवत्त्वसाधको यो धूमवद्देशस्तदनन्यत्वात्तल्लिङ्गम् , धूमवतो हि लिङ्गत्वे धूमवत्त्वखात्माऽपि लिङ्गमेव धूमवद्धूमवत्त्वयोरभिन्नत्वात् तथैवाग्निमत्त्वस्वात्मापि धूमवत्त्वसाधकलिङ्गभूतधूमवद्देशानन्यत्वाङ्गिमिति अभिमत्त्वखरूपभूताग्निमद्देशस्य लिङ्गत्वं सिद्धमिति भावः । अग्निमद्देशस्य धूमवत्त्वसाधकलिङ्गभूतधूमवद्देशानन्यत्वमसिद्धमित्यत्राह-तदनन्यत्वञ्चेति, एकस्यैव देशस्य प्रसिद्धधर्मापेक्षया साधनत्वमप्रसिद्धधर्मापेक्षया च साध्यत्वमित्युपपादितमेवेति भावः । धूमवत्त्वसाधकलिङ्गानन्यत्वात् 30 अग्निमद्देशस्य लिङ्गत्वं न सेत्स्यति, अयोगुडाङ्गाराद्यग्निमद्देशस्य धूमवत्त्वाभावेन तन्निरूपितलिङ्गता नानिमत्त्वे, विनाभावात् , प्रमेयत्ववत्, नहि प्रमेयत्वं नित्यत्वलिङ्ग भवितुमर्हति नित्यत्वशून्यघटादिव्यक्तिवृत्तित्वात् , एवमग्निमत्त्वमपि धूमवत्त्वव्यभिचारि न लिङ्गम् धूमवत्त्वन्तु लिङ्गमग्निमत्त्वाव्यभिचारित्वादिति शङ्कते-नाग्निमत्त्वस्येति । समाधत्ते-नेति । अग्नित्वद्रव्यत्वसत्त्वाद्यवच्छिन्नोऽग्निः
१४४क्ष।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430