Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९२६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे तत् सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य भाष्यमात्रम्, एवञ्च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया, तथा च लिङ्गिनो लिङ्गत्वं प्रसक्तमित्यस्याभावः।
(नन्वेवमिति ) नन्वेवमविनाभावोपवर्णनमेवेदम्-नन्वित्थमविनाभावसम्बन्धो मदिष्ट एवाव्यभिचाराकांक्षानुमानत्वादित्यत्रोच्यते वयमपि ब्रूमः-एवमेवैतत् , अविनाभावसम्बन्धात् स्वस्वाम्यादिवि5 कल्पादनुमानम् , कस्मात् ? आधाराधेयसंयोगिवद्वृत्त्यभेदात् आधाराधेयवद्वृत्तेः संयोगिवद्वत्तेश्चाभेदात् ,
यत्त्वयोक्तं आधाराधेयवद्वृत्तिः तस्य संयोगिवन्नेति, तस्य व्यावर्तितत्वात् , किश्चान्यत्-अस्मदभिहितेस्तु पूर्वत्वात्-दिन्नवसुबन्ध्यादिभ्यो बुद्धाच्च पूर्वकालत्वात् कापिलस्य तंत्रस्याहतैकदेशनयमतानुमानानुसारित्वाच्चतदनुमानस्य, तच्चास्मन्मतोपजीवनमेव, त्वया न ज्ञातमनुमानस्वरूपं सत् मयाऽऽख्यातमिति, तद्व्याख्यायथा त्वमित्यादि, भाष्यमात्रमेवेदमिति पक्षः, सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य भाष्यमात्रम्, यथा 10 'वृद्धिरितीयं संज्ञा भवत्यादैज्वर्णानाम् , संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः' ( ) इत्यादि 'वृद्धिरादैच्' (पा० १-१-१) इत्यस्य, तथेदं त्वदीयमविनाभावसम्बन्धव्युत्पादनमस्मज्ज्ञातस्य सम्बन्धानुमानैकदेशस्य भाष्यमात्रम् , तदपि सर्वं न विदितमित्यभिप्रायः, कापिलमपि चास्मदुपज्ञमेव द्रव्यार्थविकल्पैकदेशत्वादिति चाभिप्रायः, अत आह-एवञ्च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया,
सामान्योपसर्जनो विशेषः शब्दार्थ इति द्रव्यार्थस्यानुज्ञानादभ्युपगतं भवति, द्रव्यार्थवादिमतानुमानं, 15 लक्षणानुज्ञानात् , तथाच-असत्योपाधिसत्यार्थव्याख्यानुज्ञायां लिङ्गिनो लिङ्गत्वं प्रसक्तमित्यस्याभावः,-नहि लिङ्गिनोऽप्रत्यक्षस्य लिङ्गत्वं प्रत्यक्षत्वं प्रसञ्जयितुं शक्यं ऋद्धिमद्भिर्बुद्धबोधिसत्त्वादिभिरपि, यथोक्तोऽस्माभिरव्यतिकर इति ।
व्याचष्टे-नन्वित्थमिति । इष्टापत्तिमाचार्य आह-एवमेवैतदिति, अविनाभावसम्बन्धस्यैव सप्त स्वस्वाम्यादिरूपाः विकल्पाः,
तस्मादव्यभिचाराकांक्षमनुभानं भवतीति भावः। तत्र हेतुमादर्शयति-आधाराधेयेति, साध्यसाधनधर्मयोलिङ्गिन्याधारे परस्पर20 प्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तेराधाराधेयवद्वृत्तेरभिन्ना संयोगिवद्वृत्तिरिति भावः । 'आधाराधेय
वद्वृत्तिस्तस्य संयोगिवन्न तु इत्यनेन संयोगस्योभयत्र साध्यसाधनधर्मयोरविशेषादतिप्रसक्त्याऽऽधाराधेयवद्वृत्तिरिति त्वया यदुक्तं तत्पूर्वमेव निराकृतमित्याह-यत्त्वयोक्तमिति । मया प्रतिपादितोऽयं सिद्धान्तो वादपरमेश्वरस्य, न तु त्वामुद्दिश्य भयैवोच्यते तथा, तस्मादेव त्वदीयाचार्येभ्योऽपि पूर्वकालीनोऽयम् , न च वाच्यं सम्बन्धानुमानमिदं तत्पूर्वस्य कापिलस्य तंत्रस्येति, तदनुमानस्य आहेतैकदेश
भूतनयमतानुमानानुसारित्वात् , तेनास्मन्मताऽऽश्रितमेव तदनुमानमित्याह-अस्मदभिहितेस्त्विति । अनुमानस्वरूपं तु त्वया न 25 ज्ञातमत एव मया तदाख्यातमित्याह-त्वयेति । किञ्च त्वयाऽविनाभावसम्बन्धस्य या प्ररूपणा कृता साऽस्मत्सम्मतसम्बन्धानु
मानस्यैकदेशभूतनयसम्मतस्य भाष्यरूपैव, त्वदीय प्ररूपणमस्मदनुकूलमेवेति त्वया नैव ज्ञातम् , सम्बन्धानुमानैकदेशोऽपि न सम्यग् ज्ञात इति भावः । भाष्यमात्रतायां निदर्शनं दर्शयति-यथा वृद्धिरितीयमिति । कापिलमपि अनुमानमेकदेशभूतस्य द्रव्यार्थनयस्यैकदेशमेवेत्याह-कापिलमपीति । असत्यभूतं द्रव्यार्थमुपसर्जनीकृल्य विशेषस्य सत्यार्थतास्वीकारादसत्योपाधि
सत्यार्थव्याख्या त्वयाऽनुज्ञाता, अन्यापोहलक्षणसामान्योपसर्जनो विशेषः शब्दार्थ इति त्वया सामान्यमभ्युपगतमेव, अत एव च ७० द्रव्यार्थवादिकापिलसम्मतानुमानलक्षणमप्यनुज्ञातमेवेति दर्शयति-एवञ्चेति । एतदभ्युपगमेऽप्रत्यक्षस्य प्रत्यक्षत्वप्रसञ्जनं यत् क्रियते लिगिनो लिङ्गत्वं प्रसक्तमिति तन्न कर्तुं शक्यं युष्माभिरित्याह-असत्योपाधीति । इदं वैपरीत्यमस्माभिः प्रागेव प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य च साध्यत्वात् कुतो लिङ्गलिशिव्यतिकरदोषाशङ्केति निराकृतमेवेत्याह-यथोक्त इति । वैपरीव्यं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430