Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmmmmmmm
तुल्यन्यायताप्रदर्शनम् ] द्वादशारनयचक्रम्
९२५ कत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षानुमितियुक्ता, तस्यैवाभिव्यञ्जकत्वव्यक्तेः, तथेहापि, चैत्राश्वोदाहरणमत्र स्वस्वामिसम्बन्धस्योपलक्षणार्थम्, अग्निधूमानित्यकृतकत्वादिषु तुल्यन्यायत्वात्, पक्षधर्मात् सोऽत्र तद्वत्सत्त्वात्, यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति पूर्ववत् ।
(यदीति) यापलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं 5 पक्षधर्मसाध्यानुगतिसमर्थनार्थं न स्यात् , तत्तु दृष्टम , नापि च तस्यैव व्यतिरेकवचनस्याभिव्यञ्जकत्वमापद्यते, तथाचैवञ्च कृत्वाऽस्मन्न्यायेन कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षानुमितियुक्ता, न तु त्वन्मतेन, किं कारणं ? तस्यैवाभिव्यञ्जकत्वव्यक्तेः-योऽसौ पुनरव्यभिचारः स तस्यैव पक्षधर्मस्याभिव्यञ्जकत्वमभिव्यनक्ति, न स्वयमेवानुमापकः तथेहापीति तत्साधर्म्य योजयति, चैत्राश्वेत्यादि, यच्चैत्राश्वोदाहरणमत्रानुमानलक्षण[प]रभाष्ये तत्स्वस्वामिसम्बन्धस्योपलक्षणार्थं अग्निधूमानित्यकृतकत्वादिषु 10 तुल्यन्यायत्वात् , 'सोऽत्रेत्यत्र स इत्यप्रत्यक्षोऽग्निचैत्रानित्यत्वादिधर्मोऽत्रेति प्रदेशे प्रत्यक्षात् धूमाश्वकृतकत्वादेः पक्षधर्मात् साध्यार्थः पक्षोऽवगम्यताम् , तद्वत्सत्त्वादिति हेतुः-सोऽस्मिन् सम्बन्धी वह्निचैत्रशब्दादिरस्तीति तद्वान्-धूमाश्वकृतकत्वादिः, स एव धर्मः सैन् , तस्य भावात्-तद्वत्सत्त्वात् , यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति, पूर्ववत् यथा पूर्वोत्तरधूमादिरग्न्यादिना सम्बन्धात् तत्स्वामिक एव, तच्चहापीयेवमादीनामुपलक्षणार्थं चैत्राश्वोदाहरणमिति ।
15 अत्राह
नन्वेवमविनाभावोपवर्णनमेवेदम् , उच्यते-एवमेवैतत्, आधाराधेयसंयोगिवद्वृत्त्यभेदात् , अस्मदभिहितेस्तु पूर्वत्वादस्मन्मतोपजीवनमेव, यथात्वमविनाभावसम्बन्धं व्युत्पादयसि उपलब्धसम्बन्धस्य यदि तदव्यभिचारित्वापेक्षमनुमानं न स्यात्, तर्हि व्यतिरेकवचनं पक्षधर्मभूतसाधने या साध्यानुगतिःअव्यभिचारित्वं तत्समर्थनार्थ न स्यान्न चैवं दृष्टम् , तस्मात् तद्वचनमावश्यकम्, न चैवं तस्यैव साध्यव्यजकत्वं शक्यम् , 70 तस्याव्यभिचारित्वसमर्थन एवोपक्षीगशक्तित्वादित्याशयेन व्याकरोति-यदुपलब्धसम्बन्धस्येति । इदञ्चास्मन्मतेन सम्भवति या साध्यधर्मोपलब्धसम्बन्धस्य साधनधर्मस्य व्यतिरेके सत्यव्यभिचारापेक्षानुमितिः, न तु त्वन्मतेन सम्भवति, तस्यैवानुमापकत्वेनाभ्युपगमादित्याह-एवञ्च कृत्वेति । कुतो मन्मते एव सम्भवतीत्यत्र हेतुमाह-तस्यैवेति, पक्षधर्मभूतसाधनधर्मस्यैव साध्यधर्माभिव्यजकत्वव्यतिरेकवचनगम्योऽव्यभिचारः प्रकाशयति, न तु त्वदुक्तिवत् स्वयमेवाऽनुमापको भवति येन खखाम्यादिसम्बन्धस्य वैयर्थ्यं स्यादिति भावः । सांख्यभाष्येऽनुमानलक्षणे चैत्राश्वोदाहरणं स्वस्वामिसम्बन्धविषयमन्यस्याप्युपलक्षणार्थमित्याह-25 यञ्चैत्राश्वेति । अत्रोक्तन्यायस्य कार्यकारणभावाद्युदाहरणेषु अग्निधूमानित्यकृतकत्वादिषु समानत्वादित्याह-अग्नि तमेव न्यायं घटयति-सोऽत्रेतीति । अस्मिन् प्रदेशेऽप्रत्यक्षः साध्यधर्मः पक्षधर्मभूतप्रत्यक्षात् साधनधर्मात् गम्यत इति साध्यार्थः पक्ष इति भावः । हेतुमाह-तद्वत्सत्त्वादिति । दृष्टान्तमाह-पूर्ववदिति । पूर्वदृष्ट इदानीं पक्षे दृष्टश्च धूमादिः सर्वोऽम्यादिना सम्बद्ध एव, अत एव च स धूमादिरम्यादिखामिक एव तथा चैत्राश्वोदाहरणेऽपि समानमिति भावः । अथाव्यभिचारित्वापेक्षानुमानवर्णनेनाविनाभावस्यैव सम्बन्धस्य व्यावर्णनं कृतमित्याशङ्कते-नन्वेवमिति । 30
त
३ सि.क्ष. छा. डे. सा सोऽ..
१ सि. क्ष. छा. डे. °नुकंपा। २ सि. क्ष. छा.डे. सोऽत्रस इत्यत्र प्रत्यक्षो। ४ सि. क्ष. छा. डे. तद्वानुमाश्च कृत०। ५ सि. क्ष. डे. छा. 'मः स्वत्तस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430