Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
स्वस्वामिभावादिसम्बन्धगमकता] द्वादशारनयचक्रम्
९२१ अविनाभावगम्यातिरिक्तार्थविषयत्वेन त्वित्यादि यावदितरकोकिलवदिति, साधनेनोपसंहारोऽस्यार्थस्य, 'व्यापको यः स एवांशो ग्राह्यो व्याप्यस्तु सूचकः । अनेकधर्मणो न्यो ग्राह्यग्राहक
mmar धर्मणोः ॥' ( ) इत्येतल्लक्षणवैपरीत्येन सहचारिभावाहतेऽपि स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते, तद्यथा-काकभवनेत्यादि समासदण्डको व्यापकव्याप्यत्वाभ्यां सहचारिभावप्रदर्शनो याव[त् ] व्यापित्वाविनाभाविरूपोपेततायामपीति, कोकजन्मव्यापीनि तत्स्वीकृतस्तत्प्रसवकालस्तत्कृतनीड- 5 प्रसवोर्णभेदो विवृद्धिः काकेन काक्या च पोषणं वात्सल्येन, तस्य द्वितीयेन काकशावकेन सहचरणं काक्याः पृष्ठतो गमनमित्येतानि पूर्वपूर्वकाणि व्यापकानि साध्यानि, उत्तरोत्तराणि व्याप्यानि साधकाभिमतानि अविनाभावसम्बन्धीनि धर्मान्तराणि सन्त्यपि न कारणानि तानि कोकिलत्वज्ञानस्य यावत् आ कुतः ? स्वस्वामिभावाप्रत्यवगमैनादरात्-यावत् स्वस्वामिभावसम्बन्धं नावैति तावत् कोकिलत्वाप्रतिपत्तेः, पश्चात्तत्प्रतिपत्तिः स्वस्वामि[भावादि]सम्बन्धेन भवति-तत उत्तरकालं कोकिलशावकोऽयं न काकशावक इति, 10 परित्यज्याविनाभाव्यभिमतांस्तांस्तान् धर्मान् व्यापकान् व्याप्यांश्च, तथा लोके प्रतिपत्तारो वक्तारश्च भवन्ति कोकिलशावकोऽयमभिमतो यतः स्वभाषासमन्वितः, भाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वरत्वादितरकोकिलवदिति, आदिग्रहणात् प्रकृतिविकारादिशेषसम्बन्धा अपि व्युत्पन्नानामेवानुमानकारणम् , अतोऽत्र साधनं संहतार्थमुच्यते- एवं स्वस्वाम्यादिसम्बन्धा अनुमापका इत्थमुक्तन्यायेन, कस्मात् ? अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात्-अनुमेयस्याग्निकोकिलानित्यत्वार्थस्य व्यक्तिकाले तेनैव स्वस्वाम्यादिप्रकारेणो- 15 पलभ्यमानत्वात् , किमिव ? तत्प्रसिद्धलिङ्गवत्-तेन प्रकारेण प्रसिद्धं धूमादिलिङ्गं तस्य सम्बन्धिनोऽनुमापकमन्यादेः स्वस्वाम्यादिप्रकारेणैव सम्बन्धात् , तथा कोकिलशावकः तज्जातीयानुकारिस्वरेणैवेति । खभाषासमन्वितत्वात् , विशिष्टमाधुर्योपेतस्वरवत्त्वात् , इतरकोकिलवदिति साधनेन प्रदर्शयतीत्याह-इतरकोकिलवदितीति। अनेकधर्मविशिष्टयोाह्यग्राहकधर्मयोर्मध्ये य एवांशो व्यापकः स एव ग्राह्यः, योऽशश्च व्याप्यः स ग्राहक इति व्यवस्था दृश्यते तद्वैपरीत्येन विनापि सहचारिभावेन स्वस्वाम्यादिसम्बन्धपरिज्ञानवतः पुरुषस्यानुमानं दृश्यत इत्याह-व्यापक इति । कोकिल- 20 शावकविषये धर्माणां व्याप्यव्यापकभावमादर्शयति-काकभवनेत्यादीति, काकभवनव्यापिनो धा एते-तत्स्वीकृतिः, तत्प्रसवकालः, तत्कृतनीडप्रसवः, ऊर्णभेदलक्षणा विवृद्धिः, काकपोषणं, काकशावकान्तरसाहचर्य, काक्यनुगमनमिति, एष्वपि पूर्वपूर्वधर्माः व्यापकाः साध्यभूताः, उत्तरोत्तरधर्माः व्याप्याः साधनभूता इति । परस्पराविनाभाविन एते धर्माः काकशावकत्वव्यापिनो न कोकिलत्वज्ञानहेतवः कोकिले सन्तोऽपि यावत् स्वस्वामिभावसम्बन्धस्य प्रतिपत्तिन भवतीति । वर्णयति-अविनाभावसम्बन्धीनीति । अवगते च स्वस्वामिभावसम्बन्धे पश्चादयं कोकिलशावको न काकशावक इत्यविनाभाविभूतान् पूर्वोदितान् विहाय 25 धर्मान् प्रतिपद्यन्ते लोका इल्याह-पश्चादिति । प्रतिपत्तिस्वरूपमाह-कोकिलशावकोऽयमिति । हेतुमाह-यत इति, खस्य-कोकिलस्य या भाषा-माधुर्योपेतस्वरः तेन समन्वित इत्यर्थः । स्वखाम्यादिसम्बन्धेनेत्यादिपदविवक्षितमाहआदिग्रहणादिति । फलितमर्थमनुमानेन दर्शयति-एवमिति । कोकिलशावकाद्यनुमित्युत्पत्तिकालेऽविनाभावव्यतिरेकेणापि खस्वाम्यादिसप्तविधसम्बन्धान्यतमप्रकारेणैव तदुपलब्धेरिति हेतुमाह-अनुमेयेति । दृष्टान्तमाह-तत्प्रसिद्धति, तेन स्वस्वाम्यादिना प्रकारेण प्रसिद्धं यल्लिङ्गं धूमादि तद्वत् तद्धि खसम्बन्धिनोऽनयादेर्यथा खस्वाम्यादिप्रकारेणैवानुमापकं तथा तज्जातीयवर- 30 बत्त्वमपि तथैव कोकिलशावकत्वमनुमापयति सन्तमप्यविनाभावसम्बन्धमुपेक्ष्यति भावः । सम्बन्धवादिनं प्रति अन्यापोहिकेनोक्तं
सि. क्ष. छा.डे. प्रदर्शने । २ सि.क्ष. डे. छा. काकाजन्मध्यापीतितस्वी०। ३ सि.क्ष. छा.डे. गमतादारात् । ४ सि.क्ष. छा. लिङ्गवत्त्वेन तेन ।
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430