Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmmmmmma
९०६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रत्यक्षत्वस्योपपादितत्वात् , एष तु पाठो घटमान उपलक्ष्यते, 'नाप्रमाण[न्तिर]मित्यादि श्लोकः, यदि न प्रमाणान्तरमित्येतदेव प्रत्युच्चारयति यावत् कृतकत्वादिवदिति, ततोऽन्यापोहार्थेत्यादि दोषोपन्यासः, न शब्द एवैकस्मिन्निति यथा मयोक्ताः शाब्दप्रत्यक्षप्रसङ्गादिदोषा अन्यापोहार्थकृताः केवले, किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि, तत्कथमिति चेत्तर्हि तदेवं प्रकाश्यते-नन्वेवं कृतकत्वाद्यप्यनुमानं । स्वार्थ परार्थ वा विलक्षणं लिङ्ग शब्दवदुक्तविधिना स्वार्थमात्मापोहेन नाशयेदेव, न न नाशयति, इयं प्रतिज्ञा, हेतुरन्यापोहेनेत्यादि गतार्थः, दृष्टान्तश्च यावदन्यापोहशब्दार्थवदिति साधनम् , तस्य भावना-साधनं धूम इति [अ]धूमो न भवतीति निरन्वयाऽप्रतिपत्तिरेव, प्रतिज्ञा, ग्राह्यस्य दर्शनरहितत्वादिति हेतुः, स्थाण्वस्थाण्वप्रतिपत्तिवदिति दृष्टान्तः, यथा स्थाण्वस्थाणुविषयविज्ञानरहितस्य ग्राह्यस्य [दर्शनाभावादप्रतिपत्तिः निरन्वयत्वात् तथा धूम इत्यधूमो न भवतीति, तद्व्याख्या-गुणसमुदायो हीत्यादि पूर्ववदेव भावनीयं पाण्डुत्वा10 द्यक्षरविशेषं यावत् कुत एवान्यापोहः ? अगृहीतब्राह्मणाब्राह्मणार्थप्रतिपत्तिवदिति साधनेनैव भावितमप्रति
पत्तित्वम् , एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ धूमो गुणसमुदायेऽपरमार्थेऽनौ वर्तते सोऽपि न निश्चीयतेऽमिरित्यर्थः, ताभ्याश्चाग्निधूमाभ्यां ततोऽन्ययो:-अनम्यधूमयोरपोहौ स्याताम् ? तदभावात् कुतः तावपि ? इति ।
यच्च धूम.............गुणसमुदायोऽसौ नाग्निदेशौ नाम कौचिदपि स्तः, तज्ज्ञानाभ्यां 15 तु तदध्यारोपणेनेत्यादि आ नन्वित्येतस्मादन्थात् स एव ग्रन्थो यावदन्योपादानमात्मनश्च त्याग
इति, एवं तावत् पक्षधर्मस्य चानुपपत्तिः किं भवदेव भवति ? उताभवत् ? अन्यापोहश्च गुणसमुदायपरमार्थश्च स्वार्थ इत्यादि विकल्पैरात्मापोहात्, तैरेव विकल्पैर्विचार्यमाणयोः सपक्षासपक्षयोरभावात् , एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात् , अलातचक्रधीवदिति ।
सङ्गतार्थम् , न तु न प्रमाणान्तरं शाब्दमितीत्याह-एष तु पाठ इति । यदि तु न प्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् , 20 कृतकत्वादिवत् अन्यापोहेन स्वार्थ गमयतीति मन्यते तर्हि अन्यापोहनर्मूल्यादिप्रयुक्ताः प्रागुक्ता दोषाः स्युरित्याह-यदि न प्रमाणान्तरमित्येतदेवेति। न केवलं शब्द एवैते दोषाः, प्रसज्यन्ते, अपि तु ते अनुमानमपि तथाविधदोषजालकलुषितमेव अन्यापोहेन स्वार्थगमकत्वाभ्युपगमादित्याह-न शब्द एवेति । अनुमाने शब्दवत्त एव दोषाः प्रसज्यन्त इति साधनेन दर्शयति-नन्वेवमिति, कृतकत्वाद्यनुमानं स्वार्थ वा परार्थ वा त्रिलक्षणयुतं लिङ्गमवश्यं नाशयति स्वप्रतिपाद्यमर्थमात्मापोहेन,
अन्यापोहार्थनैर्मूल्यस्वार्थत्वांशादर्शनश्रुतिसम्बन्धदौष्कर्यव्यभिचाराभवनपरमार्थत्वादिविधिना शब्दवदन्यापोहेन स्वार्थप्रतिपत्त्यजन25 कत्वादिति मानार्थः। दृष्टान्तमाह अन्यापोहशब्दार्थवदिति, उभयविषयस्यान्यत्वस्याग्रहणेन तदपोहप्रतिपत्त्यजननादन्यापोहशब्दो यथा स्वार्थ नाशयति तद्वदित्यर्थः । आत्मनोऽपोहमेव भावयति धूम इतीति, इयं प्रतीतिः स्वार्थरहिताभावप्रतिपत्तिरेव, स्वार्थाभावेनेयमप्रतिपत्तिरेव, गगनकुसुमादिप्रतिपत्तिवदिति भावः । हेतुमाह-ग्राह्यस्येति, ग्राह्यस्य स्खलक्षणस्यानिर्देश्यत्वादत्यन्तापूर्वत्वानिर्बीजत्वात् , धूमस्य च खार्थस्य संवृतिरूपसमुदायात्मकत्वादभवनपरमार्थत्वाच्च दर्शनाभावादिति भावः । अत्र टीकाकारो दृष्टान्त
माह-स्थाण्विति । व्याचष्टे-यथेति । निरन्वयत्वमेव तावद्दर्शयति-गुणसमुदायो हीति । मूलकृदुक्तदृष्टान्तं दर्शयति30 अग्रहीतेति । तदेवं लिङ्गस्यात्मापोहं निगमयति-एवं तावदिति । एवं स्वस्यैवानिश्चये स्वप्रतिपाद्यस्य वधर्मिणो गुण
समुदायरूपस्यापरमार्थस्याग्नेः कथं निश्चयस्तेन स्यात् ? धूमान्योश्चाग्रहणे कथं तदन्ययोः प्रतिपत्तिः ? कथं वा तदग्रहणेऽन्ययोरपोहो स्याताम् ? अन्यापोहाभावे च कथमन्यापोहेन खार्थप्रतिपत्तिः? नास्त्येवेति स्वार्थमात्मापोहेन नाशयेदेवेत्याह-किं पुनरिति,
१ स. ग्राह्यामद। २ सि. क्ष, धा. स्थाएवस्थाष्वप्र० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430