Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
सम्भवतोर्लिङ्गलिङ्गिता] द्वादशारनयचक्रम् भूमो लिङ्गतां लभते, अपक्षधर्मत्वात् , यथा तस्मिन् प्रदेशे प्रभादेः धूमोऽयोग्यादि काले वा, वनस्पतिचैतन्ये स्वापवच्च धूमः सन्देहहेतुः स्यात् पक्षाव्यापिसाधनधर्मत्वात् तत्प्रतिपत्त्याधानाधारधर्मभावात्मकप्रत्ययाव्यवस्थानकारणत्वात् स्थाणुपुरुषभावाभावप्रतिपत्तिवत् ।
अग्निमत्पक्षोपरि विचिकित्सायामित्यादि, पूर्व गमकत्वेन लिङ्गस्य धूमस्य प्राधान्यं गम्यस्य लिङ्शिनोऽग्नेर्गुणभावं दर्शयति यावत्सम्बन्धिमत्प्रतिपत्तिश्चेति, ततः परं यदि च तस्य देशस्येत्यादिना निर्वृत्ता- 5 वनेः प्राधान्यं धूम[7]प्राधान्यञ्च यावल्लिङ्गतां लभत इति पक्षधर्मत्वसपक्षानुगतिविपक्षव्यावृत्तिरूपतां व्याख्याय धूमस्य पूर्वेणाग्निसाध्यतां गमयति, उत्तरेणाग्निविशिष्टदेशसाध्यतां व्याख्याय तद्वलनिवृत्तधूमप्रत्यक्षतायां त्रैलक्षण्येन गमकत्वं धूमस्य व्याचष्टे-तयोरेकवस्तुधर्मत्वादिति-एतदुक्तं भवति सम्भवतोरेव लिङ्गलिङ्गिनोः साध्यसाधनभावोऽन्वयप्राधान्यापोहप्राधान्येन, न चेदिच्छसि ततोऽनिष्टापादनसाधनं-नासम्भवत् धूमो लिङ्गतां लभते, अपक्षधर्मत्वात , त्वन्मतादेव सर्वत्र]लिङ्गिन्यसम्भवात् सिद्धमपक्षधर्मत्वं यत्र यत्रापक्षधर्मत्वं तत्र तत्र 10 तल्लिङ्गत्वाभावः यथा तस्मिन् प्रदेशेऽग्नेः प्रभादेवूमोऽयोम्यादिकाले वा, किश्चान्यत्-प्राक् शब्दे व्याख्यातमधुना लिङ्गेऽप्युच्यते-वनस्पतिचैतन्ये स्वापवदित्यादि, अग्निमानयं देशो धूमवत्त्वादित्यस्मिन् साधने त्वदभिमत्या धूमः संदेहहेतुः स्यात् पक्षाव्यापिसाधनधर्मत्वात् , तद्व्याख्या-तत्प्रतिपत्त्याधानेत्यादिर्दण्डकहेतुः-तस्य प्रतिपत्तिस्तत्प्रतिपत्तिः, तस्या आधानं तत्प्रतिपत्त्याधानं तस्याधारो धर्मः, तस्य भाव आत्मा यस्य स भवति तत्प्रतिपत्याधानाधारधर्मभावात्मकः प्रत्ययः यथास्माभियाख्यातः, तस्य प्रत्ययस्याव्यवस्थाने कारणीभवति स धूम-15
rammamrammam
गम्यगमकभावात् प्रधानोपसर्जनभावेन भवद्भ्यामग्निधूमाभ्यां सम्बन्धिनो देशस्यैकस्यैव मेदविवक्षायां साध्यसाधनभावादेकस्य सम्बन्धिमत्प्रदेशस्य ज्ञानादपरसम्बन्धिमत्प्रतिपत्तिः प्रथमं दर्शयतीत्याह-पूर्वमिति, ज्ञाप्यज्ञापकभावेन प्रधानोपसर्जनभावोऽत्र विज्ञेयः । यदि च देशस्येति ग्रन्थेन वक्तव्यमाह-निर्वृत्ताविति, कार्यकारणभावनात्र प्रधानोपसर्जनभावो बोद्धव्यः । ज्ञाप्यज्ञापकभावलक्षणप्रथमकल्पे धूमोऽग्नेः साधनम् , कार्यकारणभावपक्षेऽग्निमद्देशः साध्यो नामिरित्याह-धूमस्येति । अग्निसामर्थ्याद्भूमस्य निर्वृत्तिः, कार्यकारणभावस्य तद्भावे भावः, तदभावेऽभाव इत्यन्वयव्यतिरेकगम्यत्वेन धूमे त्रैलक्षण्यं दुर्वारम् , अग्निरूपेण परिणत- 20 स्यैव धूमरूपेण परिणतत्वादमिधूमयोरेकवस्तुधर्मत्वमतो धूमो गमकोऽग्निर्गम्य इत्याह-तद्गल निवृत्तेति । लिङ्गिनि साध्ये लिङ्गस्य सम्भव एव, एकस्मिन् देशे प्रधानोपासर्जनभावेन परस्परं तयोनियतत्वात् , तौ च सम्भवल्लिङ्गलिङ्गिनौ अन्वयप्राधान्येन व्यतिरेकप्राधान्येन च साध्यसाधनभावं भजत इति पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपत्रैलक्षण्यसम्पत्समन्वितावित्याशयं वर्णयति-एतदुक्तं भवतीति । अन्यथाऽनिष्टमापादयति-न चेदिच्छसीति, सम्भवतोलिङ्गलिङ्गिनोः साध्यसाधनभावं यदि नेच्छसि तर्हि असम्भवद्धमो लिङ्गतां न लभते, पक्षधर्मत्वाभावात् , न सर्वत्र लिङ्गिनि लिङ्गस्य सम्भव इति यतो वाञ्छसि ततोऽप सिद्धमेव, यत्र च प्रभादौ नभोदेशवर्तिनि अपक्षधर्मत्वमस्ति अयोग्यादिकाले वा धूमे न तत्र लिङ्गत्वमस्तीति धूमो लिङ्गं न भवेदिति भावः । यथा वृक्षशब्दोऽव्यापिपक्षधर्मत्वाद्वनस्पतिषु चैतन्यसाधने वापः संदेहहेतुः तथा धूमहेतुरपि, किमयं धूमोऽशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् ? किं वा वनस्पत्यव्यापिखापवदनुमानाभासः स्यादितीत्याह-प्राक शब्द इति । संदेहहेतुत्वमेव स्पष्टयति-तत्प्रतिपत्याधानेति । तस्येति । अयं भावोऽत्र प्रतिभाति अग्निरिति प्रतिपत्तिजननाधारो धर्मः धूमो धूमवत्त्वं वा तस्य भावस्पैलक्षण्यं स एवात्मा यस्य प्रत्ययस्य त्रिलक्षणो 30 धूम इति ज्ञानस्य त्रिलक्षणधूमकारणत्वस्य वा सः तत्प्रतिपत्त्याधानाधारधर्मभावात्मकप्रत्ययः, प्रदेशस्यैकस्यैव लिङ्गलिङ्गित्वे अभिधाय प्रधानोपसर्जनभावेन भेदविवक्षायां तस्यैव नियतभावत्वात् सम्भवतोरेवानिधूमयोः साध्यसाधनभावस्य
१ सि.क्ष. डे. छा. अग्नेमत्प्रक्षेपरिविछित्साया० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430