Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
विधिवाचकत्वानुमा]
द्वादशारनयचक्रम् महता क्लेशेन प्रतिपाद्यान्यापोहोऽपवादेन त्यक्तः, अनिर्वाहकत्वात् , सामान्यादिशब्दान्तरार्थापोहानिष्टेः, ततः सामान्यादिशब्दान्तरार्थात्यागात्तु नन्वयमेव परमविधिः विधानं विधि: लक्षणतस्त्वनपवादं प्रतिपत्त्याधानम् , स च शब्दार्थः सामान्यादिशब्दार्थेष्वव्याहतत्वात् परमः।
(मा मंस्था इति) मा मंस्थाः-मा च मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्याप्यारब्धव्यो लक्षणस्येति, अत आह-किमन्यत्वे न सामान्यभेदपर्यायवाची ? अपवादविरोधादिति वाक्य- 5 शेषः-किमिति प्रश्ने, किं त्वं मन्यसेऽन्यत्वे सामान्यभेदपर्यायशब्दानामर्थं वृक्षश्रुति पोहते ?-पृथिवीशिंशपातर्वादिशब्दानाम् , अविरोधात् , विरोधाच्च पटादीनपोहते ? इति, यतोऽस्य विरुद्धाविरुयोद्धरन्यत्वात् अपोहानपोहप्रसङ्गे तुल्ये त्वयेव मयापि [अपवादो नारब्धव्यः ] यथा शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति लक्षणस्यातिप्रसङ्गभयादारब्धम् , अन्यत्वेऽपि न सामान्यभेदपर्यायवाची अपवादविरोधात् , किं कारणम् ? अनारभ्यविधिः, विधिना हि सामान्योपसर्जनं विशेषं शब्दोऽभिदधानो विरोधा- 10 भावात्तानपि गमयति, तदङ्गभावाद्विध्येकीभूतार्थत्वादिति कारणं वक्ष्यति, नन्विदमेव विधिना वाचकत्वेऽनुमानं शब्दस्य, यदन्यत्वेऽपि सामान्यादीनां विशेषानुगुणानां गतिः, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचक इति युक्त्या वक्ष्यामः, त्वया पुनरुत्सर्गवाक्ये महता क्लेशेन प्रतिपाद्यापवादेन त्यक्तः, किं कारणं ? अनिर्वाहकत्वात् , किमनेन प्रतिज्ञातमर्थमनिर्वहता ? शब्दान्तरार्थापोहं स्वार्थे कुर्वती तदर्थाअन्यापोहार्था स्यात् , तत्तु नोक्तं, अत्यन्तं सामान्यादिशब्दान्तरार्थापोहानिष्टेः तस्मात्त्यक्तोऽन्यापोहः, 15
wwwanmommam
सामान्यभेदपर्यायान् पृथिवीशिंशपातर्वादीन् नापोहते, अविरोधात्, घटपटादींस्त्वपोहते विरोधादिति स्थिते पृच्छत्यन्यापोहवादिनं घटपटादीनामिव सामान्यभेदतर्वादीनामन्यत्वे तुल्ये सामान्यभेदपर्यायाणां किं वृक्षादिशब्दो न वाचक इति मन्यसे इत्याहकिमन्यत्व इति, अन्यापोहघटकेऽन्यत्वे घटपटादौ सामान्यादौ समाने वृक्षादिशब्दः किं सामान्यादीन्न ब्रूते, अपवादेन शब्दान्तरार्थापोहमित्यादिवाक्येनापोहकृच्छ्रुतिरिति वाक्यापवादभूतेन विरोधात् , पृथिवीशिंशपादयो हि शब्दान्तरार्थाः, तदपोहं वृक्षशब्दः करोत्येवेति भावः, अनुवादिविरोधादिति पाठेऽनु पश्चाद्वदनं शब्दान्तरेत्यादिवाक्यस्य कथनं यस्येति व्युत्पत्त्याऽनुवादि-20 अन्यापोहकृच्छ्रतिरिति वाक्यं तेन सह विरोधादित्यर्थो विज्ञेयः । प्रश्नार्थ स्फुटयति-किं त्वं मन्यस इति, वृक्षशब्दस्तुल्येऽप्यन्यत्वे सामान्यादीन् घटपटादींश्चाविरोधात विरोधाच्च नापोहतेऽपोहते चेति भावः। यतोऽस्येति, घटपटादिसामान्यमेदाद्योर्विरुद्धाविरुद्धयोरन्यत्वस्य तुल्यत्वात् सर्वेषामपोहस्यानपोहस्य वा प्रसङ्गः स्यादित्यन्यापोहकृच्छ्रतिरिति लक्षणस्यातिप्रसङ्गभयात्त्वयाऽपवाद आरब्धः, मया तु नारब्धव्य इति भावः । त्वया कथमपवाद आरब्ध इत्यत्राह-यथा शब्दान्तरेति। कुतो मया नारब्धव्य इत्यत्र कारणमाहअनारभ्यविधिरिति,अपवादमनारभ्य विधीयमानत्वादिति भावः। अपवादानारम्भमेव दर्शयति-विधिना हीति, वृक्षादिशब्दाः सामान्योपसर्जनं विशेषं विधिनाऽभिदधानाः पृथिवीशिंशपातवादीनपि वक्ष्यमाणकारणाडवत इति भावः । तदङ्गत्वविध्येकीभूतार्थत्वलक्षणं कारणमेव शब्दो विधिरूपेणार्थस्य वाचक इति साधयतीत्याह-नन्विदमेवेति । ननु भवतु विशेषो विधिरूपस्तदन्यसामान्यन्त्वन्यापोहरूपमेवेत्यत्राह-यदन्यत्वेऽपीति, योऽयमन्यापोहः सामान्यमिष्यते सोऽपि यदि विशेषस्यानुरूपो भवेत्तदैव तस्य शब्देन गतिर्भवति नान्यथेति सुष्ठच्यतेऽग्र इति भावः । त्वया तूत्सर्गवाक्योदितान्यापोहोऽपवादेन त्यक्त इत्याह-त्वया पुनरिति । त्यागे कारणमाह-अनिर्वाहकत्वादिति । अपवादस्योत्सर्गवाक्योक्तार्थानिर्वाहकत्वं दर्शयति-शब्दान्तरेति, 30
१ सि. क्ष. छा. डे. वाच्यनुवादि विरो०। २ सि. क्ष. छा. डे. मन्यसे व्यक्तेः सा०। ३ सि. क्ष. छा. डे. मयापि यथा। ४ सि. क्ष. छा.डे. अनुवाद०। ५ सि. वादेनेत्युक्तः।
द्वा० न० ३१ (१०८)
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430