Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
श्रुतिसम्बन्धदौष्कर्यम्] द्वादशारनयचक्रम् सर्वात्मनाऽप्रतीतेः गुणसमुदायो हि डिस्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते एवमन्वयद्वारेणानुमानासम्भव इत्यनेनोत्तरवचनेन त्वदीयेन स्वार्थाशेऽप्यदर्शनमेवेत्युक्तं भवति, तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः क्वचिददर्शनात् । _अथ वेत्यादि, पाठान्तरे पूर्वार्धं तदेव, तस्य व्याख्या-त्वन्मतवदेवादर्शनादन्यशब्दार्थ इति प्रथमपादार्थः त्वद्व्याख्यात एव, स्वार्थस्वांशेऽप्यदर्शनात्त्वन्मतवदेवेति द्वितीयपादार्थः, तं भावयति-यथोक्त- 5 मित्यादिटीकाग्रन्थ एव, वृक्षशब्दस्य वृक्षेत्यादि यावदर्शने नास्ति सम्भवो नापि सर्वत्र लिङ्गिनीत्यादि, शब्दस्यानुमानत्वात् सर्वत्रानुमेये दर्शनासम्भवोऽयोगुडाङ्गाराग्न्याद्यनुमेयधूमादिलिङ्गादर्शनवदिति, अत्र परो ब्रूयात्-ननु डित्थादिस्वाभिधेये सर्वत्र दर्शनमित्यत्र त्वयोत्तरं यदुक्तं यद्यपि कचिदित्यादि स एव टीकाग्रन्थो यावदनुमानासम्भव इति, वयं त्वन्मतादेव ब्रूमः-अनेनोत्तरवचनेन त्वदीयेन यदपि तदेकदेशे [दर्श] नमिष्टं स्वार्थांशे तदप्यदर्शनमेवेत्युक्तं भवति, काणकुण्टादयः सर्वे गुणास्तस्य गुणसमुदायात्मकस्य न गम्यन्त इति 10 वचनात् , सर्वात्मस्वदर्शना [त्] शब्दस्य सर्वात्मनाऽप्रतीतेरुदाहरणेऽभिहितत्वात् [अ] दर्शनं स्वार्थांशेऽपि समर्थितम् , तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः क्वचिददर्शनादिति ।
अत्र ब्रूयास्त्वम्
अन्वयानुयुत्तयुदाहृतेः व्यावृत्त्या डित्थोदाहरणमेतदिति चेन्न, तत्प्रतिपत्तिनिर्मूलत्वात्, अनवगतपर्युदासकस्वार्थत्वात् , अविदिते देवदत्ते न भवत्यदेवदत्त इति वचनवत् , 15 एवञ्च शब्दस्यार्थाभावेन सम्बन्धाशक्यत्वदोषो य उक्तः स इहापीति श्रुतेः सम्बन्ध
अदृष्टेरन्यशब्दार्थे इत्यस्याः प्रकारान्तरेण व्याख्यामाह-अथ वेति । व्याकरोति-पूर्वार्धमिति, अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनादिति पूर्वार्धं तद्वदेवेत्यर्थः । तत्र प्रथमपादार्थः शब्दः शब्दान्तरार्थे न दृश्यत इति । द्वितीयं पादार्थ वक्तुमाह-स्वार्थस्वांशेऽपीति । धूमस्यैकदेशदर्शनेन वढेरवलेरदर्शनादवह्निव्युदासेन प्रतीतिः तथैव शब्दादर्थान्तरापोहेन स्वार्थाभिधानम् , किन्तु अर्थाभिधानेऽन्वयव्यतिरेको शब्दस्य द्वारम् , तौ च तुल्ये वृत्तिरतुल्येऽवृत्तिरित्येवं रूपो, तत्र तुल्ये सर्वत्र नावश्यं वृत्तिराख्येया, 10 क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् , वृक्षशब्दस्य वृक्षेषु सर्वेषु न हि दर्शनेनास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य .. सम्भवः, यथाऽयोगुडाङ्गारान्याद्यनुमेये धूमादिलिङ्गादर्शनमित्यादितदीयटीकाग्रन्थमेवोपन्यस्यति-यथोक्तमित्यादीति । लिङ्गिलिङ्गोपन्यासे कारणमाह-शब्दस्यानुमानत्वादिति, वाच्यवाचकसम्बन्धस्यानुमानानुमेयसम्बन्धत्वोक्तेः शब्दस्यानुमानत्वमिति भावः । एवमन्वयासम्भवप्रस्तावे परः तत्सम्भवमाशङ्कते-अत्र पर इति, इयमाशङ्कापि टीकाग्रन्थ एवं कृता- यद्यपि च क्वचिदस्ति सम्भवो डित्थादिषु, इयं शङ्का डिस्थस्यैकव्यक्त्यभिप्रायेण, अवयवसमुदायव्यतिरिक्तावयव्यभावेन काणकुण्टादिनिखिलावयवाख्यानासम्भवात् अन्वयासम्भव एवेत्युत्तरयति तत्रैव-तथापि न तद्वारेणानुमानम्, गुणसमुदायो हि डित्थाख्योऽर्थः न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते, एवमन्वयद्वारेणानुमानासम्भव इति । आचार्योऽत्रोत्तरमाह-वयं त्वन्मतादेवेति, धूमस्यैकदेशदर्शनेनेति यदेकदेशदर्शनमिष्टं तदप्यदर्शनमेव, डित्थादेर्यथाऽदर्शनमुक्तं तथा तदवयवस्यैकस्याप्यदर्शनमेव - स्यात् , तस्यापि गुणसमदायात्मकत्वाविशेषात् . तथा च गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्त इति वचनेन स्वार्थस्यांशेऽप्यदर्शनं त्वयैव समर्थितं भवत्यत एव चानुमानासम्भव इति भावः । सर्वात्मस्विति, काणकुण्टादिषु ३० डित्थादिषु च शब्दस्यादर्शनात् सर्वात्मना न प्रतीतिः कस्यापीत्यर्थः । ननु यद्यपि च क्वचिदस्ति सम्भवो डित्थादिष्विति यदुक्तं डित्याधुदाहरणं तदन्वयाभावेऽपि शब्दादडित्यो न भवतीति व्यावृत्त्या डित्थार्थगतिमभ्युपेयोक्तमिति शङ्कते-अन्वयानुयुत्युः ।
-
१ सि. अ. का. स्यवांशे०।२सि.क्ष. छा. सम्भवेऽप्ययोः ।
द्वा. न. ३५ (११२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430