Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
शब्दानुमानासम्भवः]
द्वादशारनयचक्रम् । स्यान्मतं साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् , वनस्पत्यव्यापिस्वापवदनुमानाभासः स्यादिति सन्देह इत्येतञ्च न___ अशेषपक्षाव्यापी वृक्षशब्दो ह्यशेषमवृक्षव्यवच्छिन्नं वृक्षार्थ नामवृक्षं स्थापनावृक्षं वा सपक्ष नतु न व्यामोति, नाप्यनुमानेऽत्र दोषः तत्र कः सम्बन्धः साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्वानुमानत्वप्राप्तेः? स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि । वृत्तिप्रसङ्गः ? अवृक्षे घटादौ वृक्षश्रुतेः अदृष्टदेशवर्तित्वात् , मूलादिमति पलाशादौ स्वार्थाशे वा वृत्तिवत् , तस्मादेव चानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तथाऽर्थाशेऽदृष्टत्वात् , अपोहस्वार्थवत् , त्वन्मतस्वार्थेऽपि वा तद्वद्दोष एव स्यादिति कुतः तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य पक्षधर्मत्वम् ? लिङ्गवल्लिङ्गिनः कुतस्त्रैलक्षण्यम् ? कुतोऽनुमानत्वम् ?
10 अशेषपक्षाव्यापीत्यादि, प्रयत्नानन्तरीयकं हि सपक्षं न व्याप्नोति स्वापस्तु पक्षमेव न व्याप्नो तीति परिहारः, वृक्षशब्दो ह्यशेषमवृक्षव्यवच्छिन्नं वृक्षार्थ नामवृक्षं मनुष्यादि स्थापनावृक्षं-चित्रादि वाऽस्मन्मतेन साध्यधर्मसामान्येन समानं सपक्षं न तु न व्याप्नोति, नाप्यनुमानेऽत्र दोषः, स्वार्थांशवृत्तित्वात्अध्यापिपक्षधर्मत्वात् वनस्पतिचैतन्ये स्वापवदित्युदाहृतम् , तस्मानानुमानाय स्यादृक्षशब्द इति साधूक्तम् , तन्त्र कः सम्बन्धः साध्या[शेष ]नित्यत्वाव्यापिप्रयत्नानन्तरीयकत्वानुमानत्वप्राप्तेरिति, स्यान्मतमुक्तवाप- 15 दृष्टान्तमनुपेक्ष्य वृक्षशब्दो यत्र न दृष्टः तानपि स्वार्थादन्यान् गमयति, दृष्टस्वार्थानुमानसाधर्म्यात् , अंशे दृष्टशक्तित्वादित्येतच्चायुक्तम् , अपोह्ये वृत्तिप्रसङ्गात् , अत आह-स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि वृत्तिप्रसङ्गः-अतुल्ये साध्यविपक्षे वृत्तिः स्यात् अवृक्षे पटादौ वृक्षश्रुतेः, अदृष्टदेशवर्त्तित्वात् प्रयत्नानन्तरीयकत्वाद्धटादिवदित्यत्र हेतुर्यत्र यत्रानित्यत्वं न तत्र सर्वत्र वर्तत इति साध्याशेषानित्यत्वाव्यापी, तद्वत् किं वृक्षशब्दादिति हेतुः स्यात् ? किंवा सचेतना वनस्पतयः स्वापादिति यावदनस्पत्यव्यापि खापवद्धत्वाभासः पक्षकदेशावृत्तित्वरूपः स्यादिति चोक्तहेतावा- 20 भाससंशयान्न गमकतेति संशयं निराचष्टे-अशेषपक्षाव्यापीति। व्याकरोति-प्रयत्नानन्तरीयकं हीति, प्रयत्नानन्तरीयकत्वं न पक्षकदेशाव्यापि किन्तु सपक्षमात्राव्यापि, ततश्च तद्गमकमेव नाभासः, वापस्तु पक्षमेव न व्याप्नोतीति हेत्वाभासः, वृक्षशब्दश्चैतत्तुल्य एव, न प्रयत्नान्तरीयकत्वसदृक्षोऽतो न संशय इति भावः । वृक्षशब्दः सपक्षं व्याप्नोतीति दर्शयति-वृक्षशब्दो हीति, निखिलान् वृक्षान् नामवृक्षं स्थापनावृक्षञ्च वृक्षशब्दो व्याप्नोत्सव नामस्थापनावृक्षौ चास्मन्मतेन सपक्षी, वृक्षसामान्येन समानत्वादिति भावः । अवृक्षव्यवच्छिन्नं स्वार्थमनुमातुमभिधातुं वा न प्रभवति वृक्षशब्दः, तदेकदेशवर्तित्वात् , अव्यापिपक्षधर्मत्वादित्युक्तेऽनुमाने 25 च वनस्पतिचैतन्ये खापवदित्युदाहृतत्वान्न दोष इत्याह-नाप्यनुमान इति, एवञ्च खापोदाहरणादेवानित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यनुमानवदिदमनुमानं स्यादित्याशङ्काया अवसर एव नास्तीति भावः । ननु खार्थभूतशिंशपादिव्यतिरिक्तपनसादीनपि वृक्षशब्दो गमयति, अंशे शिंशपादौ दृष्टशक्तित्वात् शिंशपादीनिवेत्यनुमानात् पनसाद्यनुमापकत्वमभिधायकत्वं वा वृक्षशब्दस्य स्यान्न तु खापानुमानसाधात् तदनभिधायकत्वानुमानमित्याशङ्कते-स्यान्मतमिति । स्वार्थादन्यत्र वृक्षशब्दस्य वृत्त्यभ्युपगमे वृक्षशब्दोऽर्थान्तरेऽपोह्ये वर्तत न ततो व्यावृत्तः स्याद्वृक्षशब्द इति विपक्षवृत्तित्वादगमक एव स्यादित्युत्तरयति-स्वापोदाहरणेति। 30 अतुल्येऽपीति, साध्यधर्मसामान्येनासदृशेऽवृक्षे घटादौ वृक्षशब्दस्य वृत्तिप्रसङ्गः, यथा शिंशपादिखार्थाशव्यतिरिक्तवार्थाशे, पलाशादौ वृक्षश्रुतिर्वर्तते तदेकदेशवत्तित्वात्तद्वदिति भावः। तदेवं वृक्षशब्दस्यावृक्षनिवृत्तिविशिष्टस्वार्थार्थत्वे तत्वार्थस्य मूलस्क खाकोटरादिभेदेनानन्तत्वेऽपि तद्वाचित्वे न कश्चिद्दोषस्तथैव भेदानामानन्त्येनाकृतसम्बन्धेऽपि जातिशब्दानां तुल्ययुक्त्या जातिमद्धे'.. सि. क्ष. डे. शेषसवृक्षादव्यव• Ixx क्ष.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430