Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
८९४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे ....... किमङ्गमित्यादि, श्लोकत्रयं प्रेर्यप्रस्तावेनोपन्यस्तं समस्तस्य त्वदुक्तस्यार्थजातस्य पूर्वोक्तेन न भवति न भवतीत्यभवनपरमार्थत्वात् खपुष्पवदभावेन गम्यगमकनियमो नास्त्येवेति गतार्थम्, किञ्चान्यत्-यत्तूक्तमित्यादि पूर्वपक्षप्रत्युच्चारणं यावद्भूमादि[वदि]ति, यत् स्वार्थस्यांशेऽप्यदर्शनात्मकत्वं समर्थयतोक्तं-न सर्वत्र लिङ्गिनि लिङ्गं सम्भवतीति तदिदमप्यप्रेक्ष्यवादितया न वा धियां कौशलमित्यभिप्रायः, तद्व्याचष्टे-यदि 5 लिङ्गयेवेत्यादि, लिङ्गमस्यास्तीति लिङ्गि, यदि तत्सर्वं लिङ्गि, भस्मांगारायोगुडपाकाद्यग्याख्यं वस्तु कथं तस्य लिङ्गं नास्ति ? लिङ्गाभावे लिङ्गित्वस्यैव[] भावात् , मत्त्व यनिर्देश्यलिङ्गित्वाभ्युपगमादेव लिङ्गास्तित्वमित्यभिप्रायः । अथ नास्ति लिङ्गं कथं तद्वान् ? लिङ्गमस्यास्तीति लिङ्गवान् , लिङ्गीत्यर्थः, मत्वर्थीयनिर्देश्यो न भवितुमर्हति सोऽर्थः, तन्निमित्ताभावादिति स्ववचनविरोधि ते वचनमिति ।
__ अग्निधूमोदाहरणे चेदमः प्रत्यक्षविषयस्य सप्तम्यन्तनिर्देशेऽत्रेति प्रत्यक्षोपलभ्यधूमा10 धारप्रदेशाभिसम्बन्धो धमवत्त्वाळूमादिति, यथाऽग्निरत्रेति साध्याधारप्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य साध्यत्वम् , इतरथाऽत्रेत्यनर्थको निर्देशः स्यात्, तस्मात् सर्वलोकप्रसिद्धिमत्यग्निमति प्रदेशे साध्ये सर्वत्र ध्मवत्त्वं लिङ्गमस्त्येव, न च सर्वाग्निमप्रदेशसाध्यत्वम् , तत्र दृष्टान्ताभावादसाधारणतादिदोषप्रसङ्गात् ।
अग्निधूमोदाहरणे चेत्यादि, इदं तावत् प्रष्टव्योऽसि[?]अग्निरत्र धूमादिति इदमः प्रत्यक्षविषयस्य 15 प्रातिपदिकस्य सप्तम्यन्तनिर्देशेऽत्रेति प्रत्यक्षोपलभ्यधूमाधारप्रदेशाभिसम्बन्धिधूमवत्त्वाळूमादिति, यथा
ऽग्निरत्रेति साध्याधारप्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य साध्यत्वात् , इतरथाव्याचष्टे-श्लोकत्रयमिति, नास्माभिरेतदुपलब्धमिति न व्याख्यायते, प्रेर्यप्रस्तावेन-त्वदुदिते आक्षेपकर्तुः प्रसङ्गेनोपन्यस्तस्यार्थजातस्य त्वदीयाभ्युपगमेनाभावमात्रविषयत्वात् खपुष्पवदसत्त्वेन कोऽसौ नियम इति भावः । उक्त्यन्तरस्याप्यप्रेक्ष्यवादत्वमाह-यत्तू
तमिति, अन्वयव्यतिरेकद्धारभूते तुल्यातुल्ययोवृत्त्यवृत्ती प्रदर्शयता तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्या20 ख्यानासम्भवात्, न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शनस्य, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवः, अग्निधूमादिवदित्युक्तं त्वया तदपि न युज्यत इति भावः । अयुक्ततामेव प्रदर्शयति यदि लिङ्गयेवेति-भस्मच्छन्नाम्न्यनारायोऽग्निगुडपाकाम्न्यादीनां सर्वेषां यदि लिङ्गित्वं तर्हि न लिङ्गासम्भवः, लिङ्गमस्यास्तीति लिङ्गीति व्युत्पत्त्या तेषां लिङ्गसत्त्वसिद्धेः, अन्यथा ते लिङ्गिन एव न भवेयुः, तेच लिगिन इति चाभ्युपगम्यते त्वया, तत्कथं लिङ्गासम्भवः लिङ्गासम्भवे वा ते कथं लिङ्गिनः, लिङ्गिशब्दप्रवृत्तिनिमित्तस्य लिङ्गस्या
भावादिति तेषां लिङ्गित्वोक्तिः लिङ्गं नास्तीति स्ववचनेनैव विरुध्यत इति भावः । अग्निधूमोदाहरणेऽपि सर्वत्र लिगिनि लिङ्ग26 मस्त्येवेति दर्शयति-अग्निधूमोदाहरणे चेति । इदं तावदिति, अत्र तावत् प्रश्नोऽस्फुटः । सर्वत्र लिङ्गिनि लिङ्गास्तित्व
प्रतिपादनाय अग्निरत्र धूमादिति वाक्येऽत्रेति पदं धूमपदेनाग्निपदेन च योजयित्वाऽर्थमाह-इदम इति, इदंशब्दात् सप्तम्यर्थे त्रल् प्रत्ययः, अत्रेदंशब्दः प्रत्यक्षविषयदेशविषयः, सप्तम्यर्थोऽभिसम्बन्धः, सोऽपि प्रत्यक्षविषयो देशो धूमाधारो ग्राह्यः, अत्रशब्दस्य धूमशब्देनाभिसम्बन्धात्, तथा चात्र धूमादित्यस्य प्रत्यक्षविषयधूमाधारप्रदेशाभिसम्बन्धिधुमवत्वादित्यर्थः, शब्दबोधस्येदृशत्वेऽपि
हेतुत्वेनेप्सितो धूमादित्येवेति भावः । तत्रनिदशेनं दर्शयति-यथाऽग्निरत्रेति। अत्रपदसमभिव्याहृताग्निपदमहिना यथा प्रत्यक्ष30 विषयीभूतान्याधारप्रदेशलाभेऽपि प्रदेशस्य प्रत्यक्षविषयत्वेनाजिज्ञासितत्वात् परोक्षविषयाग्नेरेव जिज्ञासितत्वम् , अत एव प्रदेशत्वा दिना प्रदेशस्य सिद्धत्वेऽपि अग्निमत्त्वेन प्रदेशः साध्यं भवति तद्वदित्यर्थः । अन्यथा प्रदेशस्य तत्त्वेनासाध्यत्वेऽजिज्ञासितत्वादोरेव साध्यत्वसम्भवेऽत्रेति पदोपादानं व्यर्थ स्यादित्याह-इतरथेति । एवञ्च लिङ्गाधारप्रदेशाभिसबन्धिहेतोरेव लिङ्गत्वात् साध्याधार
१ सि.क्ष. छा.डे. प्रेयप्रसारणो०।
२ सि.क्ष.डे. सम्बन्धो। ३ सि.क्ष. छा.डे. समाधार।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430