Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे त्तिरेव न कश्चिद्विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वादात्मान्यत्वाभावः, ततश्चाभूतस्वान्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यात् ततश्चाप्रतिपत्तिरेव वन्ध्यापुत्राप्रतिपत्तिवत् ।
एवन्त्वित्यादि, इत्थमुक्तन्यायेन न स कश्चिदर्थो भविता-न कदाचित्ताहविधो भवति, 5 अन्योऽप्यन्यो न भवति, सोऽपि स[न]भवतीति, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि-गन्धोऽपि न दृश्यत एव, एतस्यार्थस्य भावना--अन्यो न भवतीत्युच्यमाने किं सम्प्रवृत्तं ? उभयतोऽपि न भवति न भवतीति, अन्यस्याव्यावृत्तिरेव, न कश्चिद्विधिगन्धोऽपीति, अतोऽन्यथावृत्तेर्हेतोरभवनमेव परमार्थः, तत्परमार्थत्वादात्मान्यत्वाभावः, ततश्चाभूतस्वान्यत्वाद्वन्ध्यापुत्रवदविषय एव, न हि वंध्यापुत्रादिरभावः शब्दार्थो
भवितुमर्हति, स चाभावस्तेऽन्यापोहस्य निबन्धनं प्राप्तः, ततश्चाप्रतिपत्तिरेव स्यात् , शब्दार्थस्यात्यन्ताभाव10 निबन्धनत्वात्, वन्ध्यापुत्राप्रतिपत्तिवत् , एवं तावद्यदि स एव भवति अन्यो न भवतीति च विकल्पयोविधिवादप्रसङ्गोऽन्यापोहनैर्मूल्यञ्चोक्तौ दोषौ ।
अथ तद्दोषद्वयपरिहारार्थः
अथोच्येतान्योऽप्यनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वात् व्यावृत्त्यैव गमयतीति, अत्रोच्यते यद्यन्य इत्यनन्यो न भवति ततोऽन्यस्यैवानुवदनात् किमुक्तं भवति 10 योऽयमन्यः सोऽन्य एव सन्ननन्य उच्यते, स एव स्वयमेव भवति ततो योऽसावनन्यो नाम सोऽन्य एव सन्ननन्य इत्युक्तं भवति, तस्मात्तस्यैवानन्यशब्देनाप्यनुवदनात् कोऽसावन्यः पृथक् ? यद्यर्थान्तरं स्यादन्यान्यत्वतदनन्यत्वात्तुल्यः शब्दार्थः स्यात् यथा वैधये॒ण घट इत्युक्तेऽघटो नान्यतदनन्यातुल्यो दृश्यते न तथेह कश्चिदनन्यशब्देनाभिन्नोऽनन्योऽस्ति, यतोऽस्यान्यान्यस्माद्भिन्नस्य पटवदवृत्तिः स्यात् , अन्योऽन्यापेक्षत्वादन्यत्वस्य, अन्यश20 ब्दार्थस्य चानन्यशब्दार्थाद्भिन्नत्वेऽन्य इत्युक्तेऽनन्यो न भवतीत्यपोहार्थो विधिर्भिन्नः स्यात्, अतुल्येऽन्यस्मिन्नवृत्तेः, घटपटवत्, न त्वस्ति, अन्यस्यैवान्यस्यानन्यत्वात् ।
(अथोच्येतेति) अथोच्येत, अन्योऽप्यनन्यो न भवति-अन्य इति न स एव भवति, नाप्यन्यो
इन्थमुक्कन्यायेनेति, घटादन्यः पट इत्युक्ते पटः घटो न भवति, एवं पटादन्यो घट इति घटोऽपि पटो न भवतीति घटपट। योद्वयोरपि न भवति न भवतीति व्यावृत्तिमात्रेऽवस्थितत्वात्तयोः स्वरूपमसिद्धमेव तद्वदेव तदन्ययोरन्यत्वप्रतियोग्यनुयोगिनोः 25 स्वरूपतो ग्रहणासम्भवादन्यापोहार्थनैर्मूल्यमिति भावः । स्वार्थस्यांशेऽप्यदर्शनादिति पादं व्याचष्टे-स्वार्थस्यांशोऽपीति, विधि
गन्धस्याप्यदर्शनादिति भावः । तदेव भावयति-अन्यो न भवतीति अन्यापोहस्यान्यो न भवतीत्यर्थे उच्यमानेऽन्यस्याव्यावृत्तिरेव भवेत्, तत्तदन्ययोः स्वरूपासिद्धावुभयविषयान्यताग्रहाभावात् एवञ्चान्यताया अव्यावृत्त्या क्वापि विधिरूपता न सिद्ध्येत्, तथा च तस्य तद्रूपतयाऽन्यस्यान्यरूपतयाऽवृत्तेग्न्यथावृत्तित्वं तयोः, तस्मादभवन मेव परमेऽर्थः संवृत्तः, अभवनपरमार्थत्वाच
अन्यत्वमपि नास्ति, अभूतस्वात्मान्यत्वाद्वन्ध्यापुत्रवदविषय एव शब्दः स्यात्, न ह्यभावः शब्दार्थों भवितुमर्हति, 30 ततश्च शब्दान्न कस्याप्यर्थस्य प्रतिपत्तिः स्यादिति भावः । एवमन्याख्योऽर्थः स एव भवति, अन्यो वा न भवतीति विकल्पयार्विधि
वादप्रसङ्गोऽन्यापोहार्थनेर्मूल्यं वा स्यादित्युपसंहरति-एवं तावदिति । प्रोक्तदोषद्वयपरिहारायान्यापोहवादी शङ्कते-अथोच्येतेति । व्याच2-अन्योऽपीति, अन्यस्मिन् तत्त्वमन्यत्वस्य व्यावृत्तिर्वा नोच्यते किन्तु अन्यप्रतियोगिकान्यताया व्यावृत्तिः
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430