Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
अपोहनैर्मूल्यम्] द्वादशारनयचक्रम्
८८३ सर्वथाऽन्यापोहनैर्मूल्यमित्ययमपि न निःसरणोपायः, स्थितमेतदनन्याभावस्यापोहो न भवतीति यतोऽर्थान्तराघोहेन स्वार्थाभिधानेन स्यात् ।। ___एवं प्रक्रमेऽपि च न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् , स्वार्थस्यांशोऽपि न दृश्यत एव, अनन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यनन्यस्याव्यावृत्तिरेव, न कश्चिद्विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वादभूतस्वानन्यत्वाद्वन्ध्यापुत्रव-5 दविषय एव, स च निबन्धनमन्यापोहस्य स्यात् , येषामपि चार्थान्तराणां मध्ये यत्तदर्थान्तरं तत् किं भवदेव भवति ? अभवद्वा ? यदि तावत् स एव भवन्नर्थोऽर्थान्तरत्वेन स्थितः तदा तच्छन्दोत्पाद्यविज्ञानविषयस्य सिद्धत्वात् तस्मिन्नव्यावृत्त्या विधिवृत्त्यैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते ?
एवं प्रक्रमेऽपि चेत्यादि,-एवमापादितशब्दार्थन्यायेऽपि च न स कश्चिदित्यादिनाऽपोहनैर्मूल्य- 10 मापादयन् उपसंहरति पूर्वान्यविकल्पदूषण]वत् विपर्ययेणानन्यविकल्पदूषणं यावदभूतस्वानन्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यादिति गतार्थम् , येषामपि चार्थान्तराणामित्यादि, यदप्युक्तम
र्थान्तरापोहेन स्वार्थाभिधान इत्यत्रार्थान्तराणि-अर्थभ्योऽन्यानि, तेषामर्थान्तराणां मध्ये यत्तदर्थान्तरं सोऽर्थादन्योऽर्थः तत् किमिति पूर्ववद्विकल्पद्वयम् , भवदेव अर्थान्तरमपोह्यं ? उत वा भवदिति प्रश्नः, यदि तावदित्यादि प्रथमविकल्पे दूषणम्-स एव भवन्नर्थोऽर्थान्तरत्वे[न] स्थितः स भवतीति चेदिष्टः तच्छब्दोत्पा- 15 द्यविज्ञानविषयः तस्य विषयस्य सिद्धत्वात् तस्मिन्नव्यावृत्त्या सिद्धेः, सा च प्रतिपत्तिरस्मदिष्टाया विधिवृत्त्यैकगतेर्लघीयस्या एकार्थविषयाया गरीयसी तेषामर्थानां भूयसां प्रतिपत्तिः स च विधिवाद एव भूयोऽर्थविषयो गरीयःप्रतिपत्त्यात्मकश्च तस्मिंश्च विधिवत्यैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधि. स्थितमेतदिति, निश्चितमेतदित्यर्थः। भवतु सोऽर्थः को दोष इत्यत्राह-एवं प्रक्रमेऽपि चेति । व्याकरोति-एवमापादितेति, अन्योऽनन्यो न भवतीत्युच्यते तथापि अन्यापोहशब्दार्थो व्याप्नोतीत्यापादितपक्षेऽपि न कोऽप्यर्थो विधिरूपः सेत्स्यति, अन्योऽनन्यो 20 न भवतीति सोऽप्यन्यो न भवतीत्युभयतोऽप्यभावप्रसङ्गात् विधिरूपस्यार्थस्य गन्धोऽपि न गम्यते, तस्मादभवनमेव परमार्थः स्यात्, अन्यथावृत्तेः, अत एव च नास्ति स्वमनन्यमपि, अतोऽभूतखानन्यत्वाद्वन्ध्यापुत्रवच्छब्दस्याविषयत्वात्तस्यान्यापोहनिबन्धनत्वेऽप्रतिपत्तिरेव स्यात् , शब्दार्थस्यान्यापोहस्याभावनिबन्धनत्वात्, वन्ध्यापुत्राप्रतिपत्तिवदित्यन्यापोहनैर्मूल्यमिति भावः । शब्दस्यार्थान्तरापोहेन खार्थाभिधायकत्वं पूर्वपक्षिणा यदुक्तं तत्रापोह्यं यदर्थान्तरं अन्यार्थरूपं तत् किं भवदेवार्थान्तरमपोह्यमुच्यते उताभवदेवार्थान्तरमपोह्यमिति पूर्ववदेव विकल्पः कर्तव्य इत्याह-येषामपि चेति। अर्थान्तरागां मध्ये विवक्षितस्यार्थान्तर-25 स्यापोह्यस्य भवत एवापोहो यदि विवक्ष्यते तत्र दोषमाह-यदि तावदित्यादीति, यदि स एवार्थो भवदर्थान्तरमुच्यते तर्हि . स एवार्थान्तराणीति तत्र स इति तच्छब्देनोत्पद्यमानं विज्ञानं विध्यात्मकैकार्थविषयम् , तस्यैव चार्थान्तरत्वे तद्विज्ञान विध्यात्मकबहुतरविषयम् , अव्यावृत्तविषयञ्च अर्थान्तरव्यावृत्तिविज्ञानप्राकालभाविविज्ञानविषयत्वात् , तस्माद्विधिनवाव्यावृत्त्या स इति विज्ञानविषयस्य प्रतिपत्त्याऽर्थान्तरापोहकल्पना निष्फलेति भावः । एतदेवाह-तच्छब्दोत्पाद्येति, स एवार्थान्तराणीत्यत्र तच्छब्देनोत्पाद्यं यद्विज्ञानं तद्विषयो व्यावृत्तिव्यतिरेकेणैव सिद्ध इति भावः । सा चेति, स एवार्थान्तराणीति प्रतिपत्तिगुर्वी 30 बहुतरार्थान्तरविषयत्वात् , कस्माद्र्वी ? अस्मदिष्टविधिवृत्त्येकविषयायाः स इति प्रतिपत्तेरिति भावः । अर्थान्तराणाञ्च तद्रूपत्वे विध्यात्मकत्वापत्त्याऽपोहकल्पना निष्फलेल्याह स च विधिवाद एवेति । तत्र कारणमाह-सर्वार्थति । तथापि प्रयोजन
Mammamiwwww
१ सि.क्ष. छा. डे. तत्र नाम ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430