Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
८५८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे नार्थ]सामान्यशब्दाः प्रयुज्यन्ते, न तु कल्पितेन परमार्थसता वा विना तेन-सामान्येन शब्दार्था भवितुमर्हन्तीति, तस्मात् सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थो विशेषास्तु विवक्षिता एव, [विशेष ]परमार्थत्वादस्य नयस्येति ।
पर्यायशब्दा अपि तद्विधानाः, घटनविशेषस्य कुटनकुम्भाद्यर्थात्मकत्वात् , कुटनघट5 नाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटनकुटने स्त इत्येतदवगम्यतां
घट इत्युक्ते तत्प्रतिपक्षशब्दार्थवदप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये ततस्तेषामन्यत्वे तुल्ये विधिप्राधान्यादेव तान्नापोहते, अतोऽस्माकमपवादलक्षणान्तरारम्भक्केशाहते व्यापि
युक्तश्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनम् , भवतस्तु विध्यतिक्रमेण प्रस्तुतासत्त्व_शब्दार्थानापत्तिरन्यापोहायुक्तिश्च ।। 10 पर्यायशब्दा अपीत्यादि, ये पुनः पर्यायशब्दास्ते तद्विधानाः-एवमेव विशेषं विदधति,
घटनविशेषस्य कुटनकुम्भाधर्थात्मकत्वात् तस्य कुटिलता कुटनं, घटनं चेष्टा, कुम्भता वृत्तत्वं ताभ्यां कुटनघटनाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटनकुटने स्त इति हि कुटनेत्यादिनाऽन्योन्याविनाभावं दर्शयति, प्रकृतमुपसंहरति-इत्येतदवगम्यतामित्यादिना, इत्थं प्रतिपद्यस्व यथा घट
इत्युक्ते पट इति तत्प्रतिपक्षशब्दार्थोऽन्यः, तथैवाप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये, ततस्तेषामन्यत्वे 15 तुल्ये विधिप्राधान्यादेव तान्नापोहते, नान्यत्करणं विधेः, अतोऽस्माकमपवादलक्षणान्तरारम्भक्लेशाहते
व्यापि युक्तञ्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनं श्रेयोगुणप्रकर्षयुक्तञ्च, भवतस्तु विध्यतिक्रमण प्रस्तुतासत्त्वशब्दार्था[ ना]पत्तिरन्यापोहायुक्तिश्च । तत्संस्पर्शाशक्यत्वात् , किन्तु अभेदभूतेन केनचिद्वस्तुना उच्यन्ते, तेन सहाभेदमापन्नेन संज्ञाशब्दादिना च, तथा च रूपादिशब्दाभिन्ना रूपादिस्वभावा एव रूपादिशब्दानामथोः, एवं बालाद्यवस्था अपि साक्षाच्छब्देन स्पष्टमशक्यत्वादवस्थातृरूपमुपादायैव शब्दैः प्रोच्यन्ते तद्वत् सामान्यमप्यन्तरङ्गत्वादसाधारणत्वादहेयत्वात् विशेषप्रतिपादनोपायत्वाच्च सामान्यशब्दः प्रोच्यन्ते सामान्योपाधिद्वारेणैव विशेषाणां शब्दोधायितुं शक्यत्वात्तच्च सामान्यं परमार्थसदेव वाक्यात् कल्पितं वा स्यात्, सामान्यं विना तु न शब्दार्थों भवितुमर्हतीति । एवञ्च सामान्यशब्दप्रयोगः सामान्यद्वारेण विशेषाणां प्रतिपादनार्थः, विशेषा एव च विवक्षिता अतस्त एव प्रधानमित्याह-तस्मादिति । सदादिघटादिसामान्यविशेषशब्दवत् पर्यायशब्दा अपि सामान्योपसर्जनविशेषप्रधानवादिन इत्याह-पर्यायशब्दा अपीति । व्याचष्टे-ये पुनरिति । हेतुमाह-घटनविशेषस्येति, घटनकुटनकुम्भानां 9 परस्परमविनाभावादित्यर्थः । एषामर्थमाह-तस्य कुटिलतेति, घटस्य कुटिलता कुटनमुच्यत इत्यर्थः, एवमग्रेऽपि। अविनाभावं दर्शयति-ताभ्यामिति । एवञ्च घटकुटकुम्भादिपर्यायशब्दार्थानां परस्पराविनाभावित्वेऽपि घटकुटकुम्भादीनां घटशब्दप्रतिपक्षपटशब्दवाच्यपटस्यान्यत्ववत् घटशब्दाप्रतिपक्षसद्धटकुटकुम्भादिशब्दानां सद्धटकुटकुम्भादीनामन्यत्वमित्याह-इत्थं प्रतिपद्यखेति । तदेवमन्यत्वे तुल्येऽपि शब्दा एते न कमप्यर्थमपोहन्ते, विधिप्राधान्यादित्याह-ततस्तेषामिति, तदेवमन्यत्वे तुल्ये
न्यमेदपर्यायवाच्येव शब्दः न तु तानपोहते. एवञ्च विधेः नान्यत्किमपि क्रियत इत्यपवादारम्भकेशोऽस्माकमनवसर एवेति विधि30 ापीति भावः। युक्तश्चासत्योपाधिसत्यविध्यर्थस्वरूपः शब्दार्थ इत्याचष्टे-युक्तश्चेति, प्रशस्यत्वरूपगुणप्रकर्षयुक्तमित्यर्थः। अपोहवादिनो दोषमाह-भवतस्त्विति, अन्यापोहकृच्छ्रुतिरिति विधेरुल्लङ्घनेनापोहस्यासत्त्वस्वरूपस्य शब्दार्थतानापत्तिः, युक्त्या विचार्यमाणेऽन्या
सि. छा० डे. प्राधान्यादेवदत्ताना० । क्ष. प्राधान्ये देवदत्ताचा०। २ सि. क्ष. छा. क्लेशावृते। ३ सि. सत्यपि व्यर्थल०, क्ष. छा. सत्यपि अर्थल०। ४ सि.क्ष. छा. युक्तपि ।
mammmwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430