Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmmmmm
८७२
___ न्यायागमानुसारि गीव्याख्यासमेतम् [उभयनियमारे विशेषश्रुतिः, इष्टायाः शिंशपायाः प्रतिपादनस्य तहारत्वात् , यथाऽस्माभिः प्राग्यिस्तरेण व्याख्याता सा सामान्यार्थविशेषार्थगुणप्रधानयुक्तविधेयार्थवती तस्माद्धेतोः तस्याः सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेर्भेदान्तरस्थाविवक्षितत्वात् प्रयोजनाभावात् स्वार्थावबद्धशक्तित्वात् भेदः शिंशपादिः भेदं-खदिरादिमपोहते, न तु विरोधित्वात् , सामान्यविशेषयोरन्योन्याविनाभावित्वे सामान्याविनाभाविना विशेषान्तरेण स्वरूपेणैव 5 कथं विरुध्यते विशेषः?-शिंशपादिः खदिरादिनेति, एतेन सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिन इत्यादिसर्वमभिहितेन न्यायेन-सामान्यविशेषभवनविद्ध्येकीभूतार्थत्वादिना प्रत्युक्तार्थम्-प्रत्युक्तः-प्रतिषिद्धः स्वार्थः त्वदीयस्य एवमादिनो वचनस्य, इत्यलमतिप्रसङ्गेन-अन्यापोहशब्दार्थनिराकरणप्रसङ्गपरम्परागतः तिष्ठतु विचारः, प्रकृतमस्त्वियर्थः ।।
यत्तूक्तं कथं पुनः शब्दस्यार्थान्तरापोहेन स्वार्थाभिधानम् ? पूर्वदोषाप्रसङ्गश्च कथम् ? 10 इत्यत्र त्वया 'अदृष्टेरन्यशब्दार्थे स्वार्थत्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्य न चास्ति
व्यभिचारिता ॥ [प्रमा० समु०] अनुमानानुमेयसम्बन्धो हि अभिधानाभिधेयसम्बन्धः, तत्र यथा धूमस्यैकदेशे दर्शनादग्नेरनग्नेर्वाऽदर्शनादनग्निव्युदासेनाग्निप्रतीतिः तथा शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम्, तौ च तुल्यातुल्ययोवृत्त्यवृत्ती, तत्र तुल्ये नावश्यं सर्वत्र
वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात्, न हि संभवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु 15 दर्शनेन, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्निधूमादिवत् , यद्यपि च क्वचिदस्ति डित्यादिषु सम्भवस्तथापि न तद्वारेणानुमानम् , सर्वात्मनाऽप्रतीतेः, गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते, एवमन्वयद्वारेणानुमानाभावः।
यत्तूक्तमित्यादि, कथं पुनः शब्दस्यार्थान्तरेत्य दिचोद्यं पराभिप्रायं गृहीत्वा स्वमतनिर्दोषताप्रदर्शनार्थ स्वमतं प्रत्युच्चारयता उत्थापितं यावत् पूर्वदोष[]प्रसङ्ग इति, भेदजातितत्सम्बन्धतद्वत्पक्षगता 20 पृथिवीवृक्षत्वोपसृष्टवृक्षविशेषाणां नियमार्था शिशपाविशेषशब्दश्रुतिः, अभीप्सितशिंशपाद्यर्थप्रतिपादनस्य सामान्यशब्दार्थों
पसृष्टविधेयनियमद्वारत्वात् , यदि वृक्षशब्दो मेदान् शिंशपादीन् नाभिदधीत, ततः शिंशपायास्तद्भेदत्वं न स्यात् , वृक्षोऽपि वृक्षो न भवेदभूतशिंशपादिभेदत्वात् , एवं शिशपाशब्दो यदि वृक्षसामान्यं न विदधीत ततः वृक्षस्य तत्सामान्यत्वं न स्यात् , शिंशपाऽपि शिंशपा न भवेत् , सामान्यविशेषापन्नव्यावृतार्थत्वादित्यादिना प्रागभिधानात् सामान्यविशेषशब्दार्थयोरङ्गाङ्गिभावगत्या विशेषपरमार्थत्वेन भवनविध्येकार्थीभूतत्वात् शिंशपाश्रुतिः सामान्यार्थविशेषार्थविधिमनियमश्रुतिरिति भावः । इदमेवाह-सा 25 सामान्यार्थेति । यस्मान्नियमयति विशेषश्रुतिः सामान्यार्थविशेषार्थ तत एव भेदान्तरस्याविवक्षितत्वात्तद्विधाने प्रयोजनाभावात् स्वार्थावबद्धशक्तिः शिंशपादिविशेषशब्दः खदिरादिभेदान्तरमपोहते, न तु भेदान्त्रेण विरोधादिल्याह-तस्माद्धेतोरिति । अविरोध प्रदर्शयति-सामान्यविशेषयोरिति, भेदस्य भेदान्तरेण नास्ति विरोधः, स्वसामान्याविनाभावित्वेन स्वस्वरूपत्वादिति भावः । सामान्यान्तरभेदाथोः खसामान्यविरोधिन इत्यपि यदुक्तं त्वया तदपि प्रतिक्षिप्तम् , सामान्याख्यं विशेषाख्यं च यत्किञ्चि' द्वस्तु तत्सर्वं भवनमेव, अन्योऽन्यात्मापत्त्या चैकीभूतं तदेव शब्दार्थः, स चाविरुद्धः, विवक्षितार्थीपकारावि-भावित्वेनेकीभूततया 30 विधीयमानत्वादिप्रागुक्तत्वान्नान्यापोहः शब्दार्थों युज्यत इत्याह-एतेनेति । नन्वन्तिरापोहेन स्वार्थ शब्दो यधुच्यते तर्हि
भेदजातितत्सम्बन्धतद्वच्छब्दार्थतापक्षेषु य आनन्त्यव्यभिचारादिभिः समयासम्भवलक्षणदोष उक्तः सोऽन्यापोहवत्पक्षे कथं न स्यादित्यत्रापोहवाद्युदीरितसमाधिपरिजिहीर्षयाऽऽह-यत्तक्तमिति । अर्थान्तरापोहपूर्वकस्वार्थाभिधानं शब्दस्य कथं युज्यते इत्यादिप्रन्यो मेदुजात्यादिवाद्यभिप्रायं परिगृह्य खमते ते दोषा न सन्तीति प्रदिदर्शयिषया स्वमतमुपवर्णयताऽपोहवादिनोद्भाविता इत्याख्याति-कथं पुनरिति । पूर्वपक्षाभिप्रायमाह स एव-भेदजातीति, भेदो-विशेषो वा जातिवा जातिसम्बन्धो वा जाति..
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430