Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
૮૨૮ न्यायागमानुसारिणीयाख्यासमेतम्
[उभयनियमारे अपोह्यते नापोह्यते वा, स्वार्थो न स्वार्थ इत्याद्यनुवादायुक्तिः, प्रसिद्धविदितार्थविषयत्वादनुवादस्य, अनुवदता च त्वया घटो रूपादि च सदित्यभ्युपगतम्, ततः सदभ्युपगमात् सुतरामसत्त्वमापन्नम्, अतोऽसत्सत्त्वादुक्तदोषाविमोक्षः-तवस्थ एव ।
नैव चैवं रूपादिव्यतिरिक्तघटाद्यसत्त्वाभ्युपगमेऽनिर्देश्यपरमनिरुद्धक्षणिकसन्तानिव्य5तिरिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनम् , प्रतिपक्षापेक्षणक्षीणशक्तित्वात् , साध्यविशेषस्वार्थागतिवत् ।
नैव चैवमित्यादि, रूपादिव्यतिरिक्तघटाद्यसत्त्वाभ्युपगमेऽनिर्देश्यपरमनिरुद्धक्षणिकसन्तानिश्यतिरिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनमगतिकमेव-घटोऽयमिति स्वार्थविशेषेऽगतिः स्यादघटो न भवतीत्यर्थगतेरभ्युपगमे, कस्मात् ? प्रतिपक्षा]पक्षेपणक्षीणशक्तित्वात्-असन्न 10 भवतीति प्रतिपक्षस्यापक्षेपणे क्षीणा शक्तिरस्य घटशब्दस्य, यत्र च शब्दे प्रतिपक्षापक्षेपणक्षीणशक्तित्वं तस्य स्वार्थविशेषवचनगति स्ति, यथाऽक्षपादपक्षलक्षणे 'साध्यनिर्देशः प्रतिज्ञा' (गौ० सू० अ० १ आ० १ सू० ३३) इत्यस्मिन् वाक्ये साध्ययोः हेतुदृष्टान्ताभासयोरप्यसाध्यत्वनिवृत्तिलक्षितयोः साध्यत्वात् साध्यविशेषवार्थागतिः तथा घटो न भवतीत्यघटनिवृत्तौ चरितार्थत्वात् घटस्वार्थविशेषागतिः स्यात् ।
नुवादत्वादिति । परस्यानुवादत्वाभ्युपगमं दर्शयति-अनुवदता चेति, घटरूपाद्यनुवादेन सतोऽभ्युपगमादिति भावः । 15 एवञ्च निवृत्तिविशिष्टं वस्तु शब्दार्थोऽभ्युपेय इति विधिरेवाभ्युपगतः स्यात्, अन्यव्यावृत्तस्वार्थार्थत्वात् , अन्यथा सर्वत्रैव व्यावृत्तिमात्रम् , न स्वार्थो नाम कश्चिदस्तीति खार्थे कुर्वती श्रुतिरित्यनर्थकं स्यादित्यसत्सत्त्वपक्षोक्तदोषो दुर्वार इत्याह-अत इति । अन्यापोहवत्स्वार्थोऽपि शब्दार्थो न भवितुमर्हतीत्याह-नैव चैवमिति, अन्यापोहवत्स्वार्थोऽपि च नैव शब्दार्थो भवितुं शक्यत इति भावः। तदेव प्रतिपादयति-रूपादीति, रूपादय एव परमार्थसन्तः, घटादिस्तु न रूपादिव्यतिरिक्तः सन्नित्यभ्युपगमे इत्यर्थः ।
अनिर्देश्येति, द्विविधः बौद्धमते प्रमाणस्य विषयः ग्राह्योऽध्यवसेयश्च, प्रत्यक्षस्य क्षण एव परमनिरुद्धः परमार्थसन्न निर्देश्यः 20 सन्तानी ग्राह्यः, अध्यवसेयस्तु प्रत्यक्षबलोत्पन्ननिश्चयविषयः सन्तान एव, स च सन्तानिव्यतिरिक्तोऽर्थक्रियायामसमर्थत्वान्न परमार्थसन्
एवञ्च क्षणव्यतिरिक्तसन्तानस्वरूपरूपाद्यनभ्युपगमे चेत्यर्थः । रूपादिव्यतिरिक्तस्य घटादेः सन्तानिव्यतिरिक्तस्य च सन्तानस्यासत्त्वा. भ्युपगमे घटादेरघटव्यावृत्तिरूपतया घटविशेषः स्वार्थ इत्युक्तिरयुक्तैव, स्वार्थगतेरभावादित्याह-घटादिविशेष इति । अगतो हेतुमाह-प्रतिपक्षेति, घटादिशब्दो हि अघटव्यावृत्तिपूर्वकं घटविशेषमवगमयतीत्यभ्युपगमे तद्वचनस्य गतिः स्यात् , तथा न
सम्भवति घटादिशब्दस्य शक्तिरघटव्यावर्तनेन क्षीणा सती कथं घटविशेषमवबोधयेत् , तस्मात् खार्थविशेषागतिरेवेति भावः। 26 प्रतिपक्षापक्षेपणक्षीणशक्तित्ववार्थविशेषवचनागतित्वयोरविनाभावग्राहक दृष्टान्तमाह-यथाऽक्षपादपक्षलक्षण इति, गौत
मोक्तप्रतिज्ञालक्षण इत्यर्थः । प्रतिज्ञालक्षणमाह-साध्यनिर्देश इति, प्रज्ञापनीयधर्मविशिष्टो धर्मी साध्यः तस्य निर्देशःपरिग्रहवचनं प्रतिज्ञेत्यर्थः, अनित्यः शब्द इत्युदाहरणम् ; तत्र साध्यनिर्देशः प्रतिज्ञेत्युक्तौ साध्ययोर्हेतुदृष्टान्तयोरपि प्रसङ्गः, यथा नित्यः शब्दश्चाक्षुषत्वात् , अत्र चाक्षुषत्वं शब्दे साध्यम् , नित्यः शब्दोऽस्पर्शत्वात् , बुद्धिवत् , अत्र बुद्धौ नित्यत्वं साध्यम्, तत्र साध्य
पदमसाध्यनिवृत्तिबोधनमात्रेण क्षीणशक्तित्वात् साध्यविशेषं न बोधयितुं शक्नोतीति प्रोक्तहेतुदृष्टान्तयोरप्यसाध्यव्यावृत्तिरूपत्वात् 30 साध्यत्वं प्राप्तम् , तद्व्यावर्तकसाध्यविशेषलक्षणस्वार्थस्य तु न तद्बोधयितुं शक्नोतीति तस्मात्तत्र व्याप्तिग्रहात् घटशब्दखार्थविशेषा
गतित्वं सिद्धमिति भावः । ननु भवतु नाम शब्देन घटादिविशेषलक्षणस्वार्थागतिः, किन्तु सामान्यरूपेऽन्यव्यावृत्तिलक्षणे शब्दानां
१ सि.क्ष. छा. डे. विशेषगतिः।
२ सि.क्ष. छा.डे. साध्ये।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430