Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
८३२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
wwww
www
यितुकामः प्रश्नयति-कथं साक्षान्न ब्रवीति सदिति ? तस्य भावनार्थं व्याकरणं जातिमत्पक्षतुल्यदोषत्वापादनाय च, यस्मादन्यापोहेऽपीत्यादि यावत्तद्गतान् भेदान् घटादीनाक्षेप्स्यतीति, जातिमतीवापोहेऽपि तावद्सद्व्यावृत्तिमात्रे साक्षात्प्रवर्त्तमानोऽन्यापोह सामान्यगतं नित्यत्वादिभेदं नाक्षिपति, अन्यापोहेऽपक्षीणशक्तित्वात् किमङ्ग पुनः ! अन्यापोहेन व्यवहिते सदित्यसन्न भवतीत्य सदसत्त्वेनावच्छिन्नेऽभिधेयभागेऽपोहवति b गतान् घटादिभेदानाक्षेप्स्यतीति, सम्भावना [ना]स्तीति पिण्डार्थः, वक्ष्यत्यस्यार्थस्य तदुक्तमेव सभावनं दृष्टान्तम् ।
सच्छब्दाभिप्रायस्यैवोपवर्णनेनान्यापोहवादिनं तावदुद्धट्टयन्निदमाह–
एतदर्थव्यक्तीकरणार्थं सदित्यसन्न भवतीति वाक्यमवश्यमुपादेयम्, सच्छब्दमात्रादनभिव्यक्तेः, तत्र चावश्यं भवतिशब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तन10 ञोरर्थाभावात् सदर्थ एव मुख्यः श्रयणीयः, स चाव्याहत एष्टव्यः, एवं गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षासत्त्वस्य प्राप्तिर्मनोरथैरपि न लभ्येत, असद्विविक्तसत्त्वप्राप्तावेव यस्ते, कुत एव तदन्यापोहः ? भवत्यसम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयलवैयर्थ्यमेव, घटस्य परभावादित्यलमुद्धट्टनेन ।
एतदर्थेत्यादि यावत् कुत एव तदन्यापोहः ?- एतस्यान्यापोहार्थस्य व्यक्तीकरणार्थं सदित्यसन्न भव15 तीति वाक्यमवश्यमुपादेयम्, सच्छब्दमात्रादनभिव्यक्तेः, तत्र चावश्यं भवतिशब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तननोरर्थाभावात् भवतिशब्दसहितयोः साफल्यात्, यथोक्तं 'यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरःप्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते ' ( महाभा० अ० २ पा० ३ सू० १) इति, तस्माद्भवतीत्यर्थः स एव मुख्यः श्रयणीयः कोऽसौ ? सदर्थ एव, स चाव्याहतः - क्वचिदव्यावृत्तो
ww www
धिकरण्यमिति भावः । साक्षादनुक्तिं प्रश्नपूर्वकं व्याकरोति-कथं साक्षादिति । जातिमत्पक्षेति, सदादिशब्दानां जातिम20 न्मात्राभिधायकत्वं न सम्भवति, न हि सच्छब्दात्तद्भेदा घटादयो गम्यन्त इति तत्र सच्छब्दोऽस्वतंत्रोऽतो न घटादिभेदानाक्षेप्स्यति, तथा सदादिशब्दाः प्राधान्येन सत्तादौ वर्तन्ते तद्वत्युपचारतः, यद्यत्र वर्तमानं सदन्यत्रोपचर्यते न तत्तस्याभिधायकम् मञ्चशब्दो यथा मञ्चस्थपुरुषस्य, एवञ्च सदादिशब्दानामस्वतंत्रत्वात् भेदानाक्षेपात् सद्दव्यमित्येवं भेदवाचकशब्देन न सामानाधिकरण्यं सम्भत्रतीति जातिमत्पक्षदोषोऽत्रापीति प्रतिपादनायेति तात्पर्यम्। अन्यापोहवन्मात्रपक्षेऽपि संघटयति - यस्मादन्यापोहेऽपीति, सच्छब्दो हि व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह, न साक्षात्, साक्षात्तु अन्यापोहे प्रवर्त्तते, तत्र प्रवर्त्तमानोऽन्या25 पोहगतं नित्यत्वादिधर्ममपि न प्रकाशनायालम्, अपोहमात्र बोधने क्षीणशक्तित्वात्, यदा च स्वगतं धर्ममपि बोधयितुं न क्षमते तदाऽन्यापोहव्यवहितस्यान्यापोहवन्मात्रस्य भेदान् घटपटादीनभिधातुमाक्षेप्तुं वा कथं पार्यते परतंत्रत्वात्, तस्मात्ते घटपटादयोऽतद्भेदाः, अतद्भेदत्वे च कथं तेन सामानाधिकरण्यं तेषामित्यभिप्रायः । तदुक्तं दृष्टान्तमेवाह - एतदर्थेति, अन्यापोहरूपार्थप्रकाशनार्थमित्यर्थः । सच्छब्दमात्राभिधानेऽन्यापोहस्याभिव्यक्तिर्न भवतीति तत्प्रकाशनाय सदित्यसन्न भवतीति वाक्यमवश्यमुपादेयम्, तत्रासन्नेत्युक्तावपि न तद्व्यक्तिः नञोऽपरेण नया योगे सति विधेरेव संस्पर्शादपोहगतेरभावात् तस्मादवश्यं भवतिशब्दः 30 प्रयोक्तव्यः क्रियापदव्यतिरेकेण साकांक्षतयाऽर्थबोधाभावादित्याशयतो व्याचष्टे - एतस्येति । क्रियापदापेक्षत्वे महाभाष्यकृद्वचनं प्रमाणयति-यत्राप्यन्यदिति । भवतिशब्दप्रयोगेऽपि न तदर्थस्य प्राधान्यं किन्तु यः सन्न भवति तस्यैव प्राधान्यात् स एव प्रधानं भवतीत्याह स एवेति । स च सदर्थो न केनापि व्याहतः स्यात्, यदि च सच्छब्देन भेदानामाक्षेपः स्यात्तदाऽधारभेदेनाधेयभेदान्न घटे विद्यमानं सत्त्वं पटे स्यान्न वा पटे विद्यमानं सत्त्वं घटे, तस्मादेकभेदगतसत्त्वस्यापरभेदेऽविद्यमानतयाऽसत्त्वमपि प्राप्तमित्यसन्न भवतीति न स्यादित्याशयेनाह - स चाव्याहत इति । तदेवमसत्त्वसंपृक्तसत्त्वप्राप्तिव्युदसनाय भेदाक्षेपो न कर्त्तव्य १ सि. क्ष. छा. रथेनावत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430