________________
(८) अभिधांनराजेन्द्रः ।
पावेसाय
सजोने इग भंगो, अपवेसे दुजोग सत्तेव । चिमजोगे इगवीस य, चउजोगे हुंति पणतीसा ॥३०॥ सप्तसंयोगे भवति एकः, संयोगप्रस्ताराज्ज्ञातव्यःस्थापना - १ | १|१|१ | १|१ | १ अष्टप्रवेशे द्विकसंयोगाः सप्त । तद्यथा - त्रिसंयोगा एकविंशतिभङ्गा भव- 18 20 x म्ति चतुर्योगेश भङ्गा भवन्ति । तद्यथा एककेन संयोग एक द्वितीयाहून २, द्विकत्रिकाभ्यां ६, द्विकषिक१० किमिक १० एवं ३५ संयोगा भवन्ति ॥ १० ॥
पणजोए पणतीसा, इगवीस छजोग सच सगजोए । नव पविसि दुजोगा, तिग संभोगा य अटवीसा । ११ । पञ्चकसंयोगे पञ्चत्रिंशद् ३५, एककेन १. द्विकेन ४ द्विकत्रिका १०, ठिक २० एवं २५, भवन्ति । एकविंशतिः पद संयोगे एकेन संयोगः १. विन २ द्विकका १५ सप्तसंयोगे सप्त भङ्गाः, तद्यथां
BRRRRRR] १|११|१|१ | २२ १/१/१/१२/११ १११.१/२ १ १ १ १ १/२ / १ १ १ १ १ | २१ | १ | १ १ १ २ | १ | १ : १ | १ | ११
50 MIN
नप्रवेशेो वियोगा तथा
त्रिकसंयोगाः २८ ॥ ११ ॥ छप्पन्ना चउजोगे, सत्तरि हवई अ पंचसंजोए । aurat aजोए, अडवीसा सत्तसंजोया ।। १२ ॥ चतुर्योगे षट्पञ्चाशद् भङ्गा भवन्ति । पञ्चसंयोगाः सप्ततिः, षट् संयोगाः षट्पञ्चाशत्, सप्तसंयोगाः २८ अष्टाविंशतिः, एवं सर्वत्र संयोगप्रस्ताराज्जज्ञातव्याः ॥ १२ ॥
दसगपवेसे नव दुर्गा-संजोगा तिथि जोगें उत्तीसा ।
संजोगा पुलसी, पणजोग सर्प च जन्मी ॥ १३ ॥ दशप्रवेशे नव विकस
Jain Education International
x
FARBEERHE
योगा भवन्ति, तद्यथात्रिसंयोगाः ३६ षट्त्रिंशद्भवन्ति । चतुष्कसंयोगःः ८४ । पञ्चकसंयोगाः १२६ ।। १३ ।।
छओगे १२६ छब्बीसं, सत्तगजोगे हवंति चुलसीई । एवं भंगपरूवण, कहिआ तेलोक्कदंसीहिं ।। १४ ।। षट्संयोगे १२६ संयोगा भवन्ति शतशब्दोऽत्रापि योज्यः । सप्तसंयोगे ८४ चतुरशीतिः भङ्गा ज्ञातव्याः ॥ १४ ॥
भंगा होमुहा खलु, चारेअव्या य भगभग्गन चैव । संजोगा उमुहा, दुतिच उपचाइ पि हु चेव ।। १५ ।। भना अधोमुखाधार्या (अमअगर सिन प्रेतमा भट्टा अमतोऽमतः संचार्याः संयोगास्तुमुखा उ पर्युपरि सा संयोग प्रस्तारचारातव्याः ।" दुनिय
" इत्यादि ।। १५ ।। २९३
पावेसाय
दुगजोगे एगेगो, तिजोगि हुंति अ इगाइ अर्द्धता । चउजोगि इग ति छ दस, पणरस इगवीस अडवीसा १६ द्विक्संयोग एककेन सह भङ्ग एक एव द्विकेन सह संबोगा एकः, एवं त्रिक्रेन १. चतुष्केण १, पञ्चकेन १, षट्केन १, सप्तकेन १, अष्टकेन, नवकैम १ एक एव संयोग उत्पद्यते । त्रि.
संयोग एककेन सह १, विकेन सह संयोगी २ किषि काभ्यां २, द्विकषिकयतः ४ कित्रि द्विकत्रिकचतुष्कपञ्चकपट्कैः ६, द्विकाऽऽदिसप्तान्तैः, एवं द्वि. कायान्यमू सार्यमाणानां संयोगा लभ्य
२६ चतुष्कसंयोग एककेन : १. द्विन २ फित्रकाभ्यां पद्यं द्विकादिचतुष्कान्तेः १०,पञ्चः १५ २१, सप्तान्तैः २८ । सर्वे चतुरशीतिः ८४ भवन्ति ॥ १६ ॥
दस वीस पणतीसा, छप्पन्न पणजुगि छसगजोआ । पण परस पणतीसा, सयार छ इगवीस छप्पन्ना ||१७|| पञ्चकसंयोग एककेन सह १. द्वितीयाहून सह ४ ठिक द्विकत्रिकाभ्यां १०. द्विकाऽऽदिनुकारः २० द्विकादिपञ्च कान्तैः : ३५, द्विकाऽऽदिषट्कान्तैः ५६. सर्वे १२६ । षट्संयोग एककेन सह १, द्विकेन सह ५, द्विकत्रिकाभ्यां १५, एवं द्विकाssदिचतुष्कान्तैः ३५ द्विकाऽऽदिपञ्चकान्तैः ७०, सर्वे १२६ । सप्तसंयोगे एककेन सह १, द्विकेन ६, द्विकत्रिकाभ्यां २१, द्वित्रिचतुः सचार्थमा सह २६ सर्वे ८४ १७ ॥
संजोग गुणि अभंगा, कायच्या सव्यमेव परिमाणं । उत्तरभंगाणं इह, बहुद्दिट्ठा य कायव्वा ॥ १८ ॥ संयोग गुणिता भङ्गाः कर्त्तव्याः, उत्तरभङ्गानां सर्व परि माणं भवेत् तद्यथा - एकप्रवेशे भङ्गाः ७, द्विप्रवेशेऽसंयोगे भङ्गाः ७, द्विकसंयोग एक एव द्विकसंयोगे भङ्गाः २१, तैरेको गुणितस्तावन्तः एव भवन्ति २१ सर्वे २८ । त्रिप्र येथे संयोग भङ्गाः ७ विकसंयोगी होती
1
त्या गुणितौ जाताः ४२. त्रिकसंयोग एक एव भङ्गाः ३५ तैहिना: भङ्गाः ३५ भवन्ति सर्वे ८४ चतुपासंयोग ७, द्विकसंयोगाः ३ मरेकविंशत्या गुणिता जाताः ६३, त्रिसंयोगाः ३ भः पञ्चत्रित गुणिताः १०५ चतुःसंयोग एक एव पञ्चत्रिंशता गुणिता जाता: ३५ सर्वे २१०६ पञ्चप्रवेशे ऽसंयोगे ७. द्विकसंयोगाः ४ भङ्गैरेकविंशत्या गुलि ता जाताः ८४, त्रिकसंयोगाः ६ पञ्चत्रिंशता गुणिताः २१०, चतुःसंयोगपति गुथिताः १४० पञ्चकसंयो ग एक एव ( भङ्गाः २१ तैर्गुणिताः ) भङ्गाः २१, सर्वे भ काः ४६२ । पद्मवेशे ऽसंयोगे ७, द्विकसंयोगाः ५ ( भङ्गाः २१ तैः ) भङ्गैर्गुणिताः १०५, त्रिकसंयोगाः १०, (ङ्गाः ३५ से) मणिताः ३५० चतुः संयोगाः १० पता गु गिताः ३५०, पञ्चकसंयोगाः ५ एकविंशत्या गुणिता जा ताः १०५ । पट्संयोग एक एव सप्तगुणाः ७, सब्बै भङ्गाः
२४ । सप्तप्रवेशे ऽसंयोगे ७, विकसंयोगाः ६ एकविंशत्या गुचिता १२१, विकसंयोगाः १५ पञ्चशता गुणिता ४२४ चतुः संयोगः १० पञ्चभिता गुणिताः ७०० पञ्चसंयोगाः १५ एकविंशत्या गुणिताः ३१५, पट् संयोगाः ६ भनेः सप्तभिर्गुणिताः ४२, सप्तसंयोग एक पत्र सर्व्वे १७१६ ।
"
For Private & Personal Use Only
www.jainelibrary.org