Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1623
________________ (१६००) अभिधानराजेन्द्रः। भूयहिय पृथिव्यादय एकेन्द्रियाः। किंभूता । अपर्याप्तकाः तत्कर्मोदया- भूयमंडलपविभत्ति-भूतमण्डलपविभक्ति- नानाटयविधिभे. वपरिषस्वकीयपयाप्तय इत्यको ग्रामः । एवमेते एव | 101 पर्याप्तकास्तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः । एवं भूयरूव-भूतरूप-त्रि०कोमलरूपे, "भूयरूवित्ति वा पुणो।" बादरावादरनामकर्मोदयात् पृथिव्यादय एव , तेऽपि पर्याप्ते. भूतानि रूपाण्यबद्धास्थीनि फोमलफलरूपाणि येषु ते तथा। तरभेदाद् द्विधा, एवं द्वीन्द्रियाऽऽदयोऽपि, नवरं पञ्चेन्द्रियाः संक्षिनो मनःपर्याप्न्युपता इतरे स्वसंक्षिन इति । स. १४ | दर्श०४ तव ।" भूतरूवाणि वा।" प्राचा०२ श्रु० १चू० ४०२ उ०। सम० । ध। सूत्र०। अथवा चतुर्दशभूतग्रामाः चतुर्दश गुण. स्थानकानि । श्रा० चू०४ अ.। भूयलया-भूतलता-स्त्री० । लताभेदे, रा०। भूयणियहव-भूतनिव-पुं०। असत्यभेदे.भूतनिह्नवो यथाना भयवडिंसिया-भतावतंसिका-स्त्री० । रतिकरपर्वतर स्त्यात्मा , नास्ति पुण्यं, नास्ति पापमित्यादि । धo णस्यां दिशि स्थितायां शक्रस्य देवेन्द्रस्याग्रमहिप्याम् , अ२ अधि० । प्सरसः स्वनामख्यातायां राजधान्याम् , जी० ३ प्रति० ४ भूयदिएण- भूतदत्त--पुं०। नागार्जुनमहर्षेः शिष्ये स्वनाम- अधि०।"भूया भूयवडिंसा,पया,पुव्वण दक्षिणेण भवा" ख्याते प्राचार्य, नं। द्वी। भूयवर- भूतवर-पुं० । भूतोदसमुद्रस्थे देवे , चं० प्र० २० भूयहियप्पगम्भे, वंदेऽहं भूयदिनमायरिए । .. पाहु । सूत्र। भवभय वुच्छ्यकरे, सीसे नागज्जुणरिसीणं ॥ ३६॥ भयवाडय-भतवादिक-पुं० । व्यन्तरनिकायभेदे , तनिवासि. भूतहितप्रगल्भान् अनेकधा सकलसवहितोपदेशदानसम नि व्यन्तरजातिभेदे च । प्रव० १६४ द्वार । गन्धर्वभेदे , धान् भवभयव्यवच्छेदकरान् सदुपदेशाऽऽदिना संसारभय प्रमा०१ पद । प्रश्न । औ० । बार्हस्पत्यमतानुसारिणि चावीव्यवच्छेदकरणशीलान् नागार्जुन ऋषीणां नागार्जुनमहर्षिसूरी. के , तैहि भूतव्यतिरिक्त नाऽऽस्माऽऽदि किञ्चिन्मन्यत इति । णां शिष्यान् भूतदिन्ननामकानाचार्यान् अहं वन्दे । सूत्रे च | सूत्र० २१०१०१ उ०। भूतदिनशब्दान्मकारोऽलाक्षणिकः ॥ ३६॥ नं। भूयदिएणा-भूतदत्ता-खी। आचार्यसंभूतविजयस्य शिष्या भूयवाय - भूतवाद-पुं०। भूताः सवभूताः पदार्थास्तेषां वादो यां नवमनन्दस्य महापप्रपतेरमात्यस्य शकटालस्य दुहितरि भूतवादः । स्था० १० ठा० । अशेषविशेषाम्वितस्य समप्रव. स्थूलभद्रस्थ भगिन्यां स्वनामख्यातायां प्राधिकायाम् , मा. स्तुस्तोमस्य भूतस्य सद्भूतस्य वादा भणनं यत्राऽसौ भूतचू०४० । श्राव० कल्प०। ('थूलभद' शब्दे चतुर्थभागे बाद.अथषा-मनुगतव्यावृत्तापरिशेषधर्मकलापाम्बिसा२४१५ पृष्ठे कथोक्का) राजगृहनगरस्थस्य श्रेणिकस्य राक्ष: नां सभेवप्रभदानां भूतानां प्राणिनां पादो यत्राऽसौ भूतबादः । स्वनामग्यातायां भार्यायाम् , तवक्तव्यता नन्दाबत् । विशेलारष्टिवादे, कम्म• ६ कर्मः । मन्त। भूयविंगम-भूतविगम-पु.। भूतानां पृथिव्यावीमा विगम मा भूयपडिपा-भूतप्रतिमा-स्त्री० । भूतप्रतिकृती, जी०३ प्रति. स्यन्तिको बियोगो भूतधिगमः । पृथिव्यादीनामात्यन्तिके वि. ४अधिक। योगे. पो०१६ विषः। भूयपुख-भूतपूर्व-त्रि० । वृत्तपूर्व, पा० म०१०।। भूयमिजा-भूतविद्या-स्त्री० । भूताऽवीनां निग्रहाथै विधाता भूयवलि-भूतबलि-पुं० । पत्रपुष्पफलाक्षताऽन्येसुरभिगम्धी भूतविया । मायुदभेदे. साहिदेवासुरगम्य क्षराक्षसपि, कोम्मिधे सिद्धाभप्रक्षेपरूपे प्रेतोपहारे, ध० २ अधिः।। तृपिशाचमागग्रहाऽऽपसष्टचेतसा शान्तिकर्मवलिकरणा. पश्वास ऽऽविग्रहोपसमनार्थमिति । स्था०८ ठा। विपा। भूयभद-भूतभद्र-पुं० । भूतद्वीपस्थे देवे, चं० प्र० २० पाहु। भूयसग्ग-भूतसर्ग- पुं०। भूतानां सृष्टी, स्या: । ब्राह्मप्राजापत्य. भूयभाव-भूतभाव-त्रिका पश्चात्कृतो भावः पर्यायो यस्य। सौम्येन्द्रगान्धर्वयक्षराक्षसपिशाचभेदादष्टीवधो देवः सर्गःप'अनुभूतपर्याये द्रव्ये, भूतभावं द्रव्यम् । अनुभूतताऽधार. शुमृगपक्षिसरीसृपस्थावरभेदात्पश्चविधस्तर्यग्योनः। ब्राह्मण. स्वपर्यायातिरिक्तघृतघटवत् । विशे। त्वाऽद्यवान्तरभेदाविवक्षया वैकविधो मानुषः । इति चतुई. भूयभावण-भूतभावण-त्रि० । भूतं सत्यं भाव्यते ऽनेनेति। शधा भूतसर्गः । स्था। सत्यसाधने , श्राव०४अादर्श । भूतानि पृथिव्यादीनि भूगसिरी- भूनश्री. खी• । चम्पानगरीस्थस्य सौमद साह्मणभावति जनयति भणिय ब ना पा स्य भार्यायाम् , बा०१ श्रु०१५ मा (तवक्तव्यता 'दुई' भावना यस्य वा । विष्णी . बटुकभैरवे च । पुं०। वाचा शब्द चतुथभाग २५७७ पृष्ठ गत भूयभावणा- भूतभावना-स्त्री० । भूतस्य यथास्थितवस्तुमो भूयसिहा- भूतशिखा-स्त्री० विराटविषयम्पसिंहपुरनगर स्थ. भावनाऽनेकान्तपरिचयाशियोका स्य धर्मनामकामयकस्य भार्यायाम , दर्श०२ तव । रिच्छदे प्राव०४ प्रदर्शन भूतानां सवानां भावना वासना भूयहिय-भूसहित-त्रि० । भूताः प्राणिनस्तेषां हितः पथ्यो भूतभावना । सवानां वासनायाम् , दर्श०४ लत्व । प्रायः। भूतहितः। प्राणिनां पथ्ये, दर्श०४ तश्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652