Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५६) अभिधानराजेन्द्रः।
भूयग्गाम प्रपतराभावातो, न अप्पतरायं ततो प्रस्थि॥"
तादयें, प्रकृत्यर्थे, स्था० ५ ठा०१ उ.। " उम्मत्तगभूए।" अथ दिग्भेदतो यो भेदः, स एवास्यदल्पतरमस्तीति कथं न |
उन्मत्तक इवोन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात् । उम्म. परमाणुषव्याघातः। तदप्ययुक्तम् । सम्यक्तस्वापरिक्षामात् ।
तक एव वा उन्मत्तकभूतः भूतशमस्य प्रकृत्यर्थत्वात् । स्था० परमोऽणी स उच्यते, यो म्यतोऽशक्यभेदः । न च विष- ५ ठा०५०।"प्रोवम्मे तादत्थे व होज पसिस्थ भूयसो क्षितस्य परमाणोद्रव्येण शस्त्रादिना भेव आपादयितुं ति।" (१२५) भा०। “ोषम्मे देसी खलु,एसो सुरलोपभूय शक्यते । तथा चोकम्-"सत्येण सुतिक्खेण वि, छे मो पत्थ" (१२५) भौपम्ये, उपमानार्थभूतशयप्रयोगो पथा. भेतुंबजकिर न सका । तं पररमाणु सिखं, वयंति देशः खरषेष लाटदेशाऽऽदिकृष्णाऽदिगुणोपेतस्वास्सुरलोको. माइप्पमाणाणं ॥ " ततोऽभ्यस्य पृथगद्रव्यरूपस्यापतर- पमः श्रा० "तावत्ये पुण एसो, सीयीभूयमुदगं ति निहिटो।" स्याभावाव्यातं षड्दाभेदेऽपि परमाणुत्वम् । उनं च- (१२७) तादयें पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः,शीती. "दिसि भेदातो चिय, सव्यभेदतो कहन अप्पतरगं ति । भूतमुदकमुष्णं सत्पर्यायान्तरमापत्रमिति निर्दियः । भा० । बचण सम्वमेयं, विवक्खियं ता कुतो तमिह ॥१॥" योऽपि | सूत्रा म्याग्ये, उचिते. वृत्ते, सत्ये, यथार्थे , वास्तविके। सर्थात्मपक्षे दोष उनको यथा परमाणुस्वमात्रप्रसाइति । सोऽ- त्रिका "भूतमप्यनुपम्यस्तं, हीयते व्यवहारतः।" इति स्मृतिः। प्य युक्तः । यतो न परमाणोः परमाणुर्विनाशकः, सतः सर्वथा वाचा भाव० ४१०। सूत्र० । स्था। बिनाशायोगात् , ततो द्वावपि परमाणू तथाविधपरिणामवि.
भूयकार-भूयस्कार-पुंग प्रकृतीनां बन्धभेदे.तकविधाऽऽध. शेषतः सामना सम्बन्धमापधमानौ सतापचयविशेषा.
ल्पतरबन्धको भूत्वा यत्र पुनरपि षविधाऽऽदिनबन्धको स्थूलपणुकरूपतामेव प्राप्नुतो,न परमाणुमात्रमित्यदोषः।
भवति स प्रथमसमये भूयस्कारबन्धः । कर्म० ५ कर्म० । उक्लंब-"नपभणुमेतं जसं, सत्तातो सब्बहा वि संभागे।
"एगादहिगे भूत्रो।" एकाऽऽदिभिरेकाद्वियादिभिः प्रकृति थायरनुत्तत्ताणा, सभावतो उपवयविसेसो ॥१॥" अषयविप.
भिरधिके बन्धे (भूय त्ति) भूयस्कारनामबन्धो भवति, यथैका क्षोकदृषणमनवकाशपृथग्द्रव्याम्तररूपस्यावयविनोऽस्माभिः
बचा पर बध्नाति, षट् वध्वा सप्त बध्नाति, सप्त वध्या रनभ्युपगमात् । य एष हि परमारणूनां तथाविधदेशकालाउदि.
अष्टौ बानातीति । कर्म० ५ कर्म०। क० प्र०।०सं०। सामग्रीविशेषसापेक्षाणां विवक्षित जलधारणाऽदिक्रियासमा थैः समानः परिणामविशेषः सोऽवयवी.तताकतो देशकाल- भूयगवई-भूजगवती-स्त्री०। स्था०४ ठा० १ उ01(व्याख्या वृत्तिविकल्पदोषावकाशः, शेषं तु समवायपक्षोक्लमनम्युपर 'भुजगा' शोऽन्तरंष्टव्या।) माम ततःपातिमावहति । मा० म. १० । बनस्प- भूयगा-भूजगा-खी० । अतिकायस्थ महोरगेन्द्रस्याप्रमहितो, उत्त०१०मी०।"भूतास्तु तरषः स्मृताः।" प्राचा०]
प्याम् , स्था० ४ ठा०१०। १९०१०६ उहा० स्था०1 जी0प्राणिनि,माचा०१
भूयगुह-भूतगृह-न। अन्तरञ्जिकानगरीस्थे स्वनामयाते भु०२१०३ उ०माव । प्रश्न। उत्त। सूत्र० । जीधे,
व्यन्तरत्ये, "अंतरंजिया नयरी, तत्थ भूतगुईनाम बेश्या" मातु। उ०पाषा सूत्र०। जन्तुषु, सूत्र०२१०६म०। एकाथिकानि चैतानि-"पाणाणं भूया णं जीवा गं सत्ताणं"
उत्त० ३ अा कल्पका स्थान प्रा० म०। प्रा०पू० । एकार्थिकानि चेतानि ।माचा०१७०६०५ उ० । जी. भूयगुहा-भूतगुहा-खी। मथुरानगरीस्थे स्वनामख्याते ज्यवो जन्तुरसुमान् प्राणी सखो भूत इति पर्यायाः । विशे। तरगृहे, विशे० प्रा० म०। भाषा सासूत्र । स्था०। चतुईशभूतप्रामाबा. १ श्रु० भयग्रहोजाण-भूतगृहोद्यान-न। अन्तरखिकानगरीस्थे उ३७०२ उ.।"भूतानां जगई ठाणं।" भूतानां स्थावरजङ्ग
चाने ," तत्र भूतगुहोद्याने, तस्थुः श्रीगुप्तसूरयः ।" मा. मानाम् । सूत्र.१७०११०तस्वानुसंधाने, "छलं निर
क.१मा स्य भूतेन ।" इति स्मृतिः। बाबा अवस्थायां च । "जोणिम्भूए बीए।" योन्यवस्थे बीज इति । आचा०१ श्रु०१०
| भूयग्गह-भूतग्रह-पुं०। प्रहभेदे, जी. ३ प्रति०४ अधिक। ५ उ०। व्यस्तरभेदे मौका जं०। स्था० । अनु. । शा०। प्रव०।
भूयग्गाम-भूतग्राम-पुं० । भूतानि जीवास्तेषां प्रामः समूह जी० । भूता नवविधाः। तद्यथा-सुरूपाः १ । प्रतिरूपाः भूतप्रामः । जीवसमूहे. स०। २. अतिरूपाः३, भूतोत्तमाः ४, स्कन्धाः, महास्कन्धाः ६. चउद्दस भूयग्गामा पसत्ता । तं जहा-सुहुमा अपजत्तया, महावेगा:७, प्रतिच्छन्ना, आकाशगा: प्रा०१ पद ।।
सुहमा पजत्तया , बादरा अपज्जत्तया , बादरा पजत्तया, प्रेते, प्रश्न० २ खम्ब० द्वार। पिशाचे, स्या० । (ते च।
वेइंदिया अपजत्तया, वेइंदिया पञ्जत्तया, तेइंदिया अपज्ज. 'पिसान' शब्देऽस्मिन्नेव भागे ६३६ पृष्ठे दर्शिताः )। कुमारे, योगीन्द्र, कृष्णपक्ष, पाच०। यक्षसमुद्रानन्तरभवे
तया, तेइंदिया पञ्जनया , चउरिदिया अपजत्तया, च3. स्वनामख्याते हीपे, भूतबीपानम्तरभवे स्वनामयाते समुः। रिदिया पअत्तया, पंचिंदिया असभि अपजत्तया, पंचिंदेव। पुं० प्रा० १५ पद । यत्र भूतवरमहाभूतवरी देवी,
दिमा असभि पज्जनया, पंचिंदिया सभि अपज्जतया , सू०प्र०१६ पाहुका प्रतीते, पश्चात्कृते, विशे। प्रा. म.। कल्प० । जाते. विपा० १७०० । उत्पन्ने, मा०म०१
पंचिंदिया सभि पञ्जत्तया । ० विद्यमाने , विशे०। प्राप्ते , नि० १०३ वर्ग । तत्र चतुर्दश भूतनामा:-भूतानि जीवाः तेषां प्रामा: - सूत्रस्थाहा । उपमा, पातु.रा० शास्था०। महाः भूतप्रामाः, तत्र सूचमा: सुषमनामकमोदयवतिस्वाद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652