Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५६७) भूमिट्ट
अभिधानराजेन्द्रः। भूमिट्ट-भूमिष्ठ-त्रि० । भूमौ तिष्ठति । स्था-कः। अम्ब-पस्वम्।। का, एतेषां प्रत्येकं चर्म भनेकैः शङ्कप्रमाणैः कीलकसान. भूपृष्ठस्थे, वाच० । नि० चू० १ उ०।
यतो महभिा कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति न भूमितुंडय-भूमितुण्डक--पुं० । वैताव्यपर्वतस्थे विद्याधरभेदे |
समतलं , तथारूपताडासम्भवात् , प्रतः शङ्कग्रहणं, विततं.
विततीकृतं ताडितमिति भावः , यथाऽत्यन्तं बहुसमं भवति भूमितुंडगविजाहिपतयो भूमितुण्ड काः । प्रा० चू०१०।
तथा तस्यापि बनखण्डस्यान्तबहुसमो भूमिभागः । पुन: भूमित्थ- भूमिष्ठ-त्रि० । 'भूमिट्ठ' शब्दार्थ, नि० चू०१ उ० । कथंभूत इत्याह-'णाणाविहपंचवहिं मणीहि त(िम. भूमिदेव-भूमिदेव-पुं० । ब्राह्मणे, पिं० । " लोयाणुग्गहका
णितणेहिं ) उपसोभिए' इति योगः। नामाविधा-जातिभेदा
नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैपशोभितः, रिसु. भूमीदेवेसु बहुफलं दाणं । भवि नाम बंभबंधुसु, किं
कथंभूतैर्मणिभिरित्याह-आवाऽऽदीनि-मणीनां लक्षणामि पुण कम्मनिरयाणं ॥१॥"स्था०५ ठा०३ उ० ।
तन पावतः प्रतीतः, एकस्याऽवर्तस्य प्रत्यभिमुखः प्रापर्स: भूमिपिसाअ-भूमिपिशाच-पुं०। भूमौ पिशाच इव । तालवृक्ष,
प्रत्यावर्तः श्रेणिः तथाविधबिन्दुजाताऽऽदेः पक्तिः तस्याथ वाच० दे० ना०६ बर्ग १०७ गाथा।
श्रेणर्या विनिर्गताऽन्या श्रेणिःसा प्रश्रेणिः,स्वस्तिका-प्रतीत भूमिपहण-भूमिप्रेक्षण-न । भूमेर्भुवः प्रेक्षणं चक्षुषा नि. सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ लोकात् प्रस्येतब्यौ, रीक्षणम् । भुवश्चक्षुषा निरीक्षणे, पञ्चा०४ विव० ।
वर्द्धमानकं शरावसंपुटं, मत्स्याण्डकमकराण्डके जलबरषिभूमिभाग-भूमिभाग-पुं० । भूमिदेशे, प्रश्न. ३ प्राश्र० द्वार।
शेषाण्डके प्रसिद्धे, 'जारमारे ति' लक्षणविशेषौ सम्यग्मणि.
लक्षण वेदिनो लोकादेदितव्यौ , पुष्पावलिपनपत्रसागरतरा. जी० । दश।
'वासन्तीलतापमलताःप्रतीता,तासां भक्त्या-विच्छिस्था चि. तस्स णं वणसंडस्स अंतो बहसमरमणिजे भूमिभागे
त्रम्-श्राले खो येषु ते तथा, किमुक्तं भवति ?-मावर्ताऽऽदिल. पमत्ते । से जहा णाम ए प्रालिंगपुक्खेरइ वा जाव णा. क्षणोपेतैः, तथा सती शोभनाछाया-शोभा येषां ते तथा तर, णाविहपंचवहिं मणीहिं तणेहिं उबसोभिए ।
'सप्पभेहिं' इत्यादि विशेषणत्रयं प्राग्वत् । एवं भूतैः नानावणे। तस्य, णमिति पूर्ववत् बनखण्डस्याम्ता-मध्ये बहुभन्स्यन्तं
पञ्चषणैः मणिभिस्तृणैचोपशोभितः।०१ वक्षः। समो यसमास चासौरमणीयश्चस तथा भूमिभागाप्रसप्तः। भूमियर-भूमिचर--पु.। सरीसपाऽऽदिके तिरबि, सूप.१ कीरशस्याह- से' इति तत् सकललोकप्रसिबम् यतिरक्ष०२०१उ०। हाम्तोपदर्शने, नामेति शिष्याऽऽमन्त्रणे, 'ए' इति पाक्याल.
भूमिकह--भूमिरुह- पुं०। भूम्यां भूमौ या रोहति । कर-का। कारे, पालिङ्गो-मुरजी वाचविशेषा, तस्य पुष्करं धर्मपुट. कं, तरिकलास्यम्तसममिति, तेनोपमा क्रियते, इतिशब्दाः
वृत्त, चाप छत्राके, भूमीकहाणि बाकाणि काल सर्वेऽपि स्वस्त्रोपमाभूतवस्तुसमाप्तिधोतकाः । वा शब्दाः
भावीनि भूमिस्फोटकानीति प्रसिद्धानि । प. २ अधिः। समुपये, यावच्छब्देन बासमत्ववर्णको मणिलक्षणवर्णक- प्रव० । भूकहाऽऽदयोऽप्यत्र । बाब।
प्राय इति । स वायम्-"मुरंगपुक्खरेइ वा सरतले या भूमिलिइण-भूमिलिखन--1०। भूमी पाऽऽविनाहरविले. करतलेर वा बंदमंडलेह वा सूरमंडलेषा भायंसमंडले हवा खने"भमिलिहणविलिहणेहिं।"२०। घरम्भवम्मेरवा बसहखम्मेहषा घराहसम्मेह था सीख. म्मेवा बग्घचम्मेहका छगलचम्मेषा दीषियमा था
भूमिसिरि-भमिश्री-पुंश भारतवर्षभषे भाषिमिस्वनामपात मणेगसंकुकीलगलहस्सषितते भाषत्तपथावरसेविपति- चक्रवर्तिमितिका सोरिथयसोपस्थियपूसमागणुषमाणगमध्इंशकमगरंडकजार- भूमिसेजा-भूमिशय्या-श्री श्रमणधर्मभेदे, स्याड मारफुल्लावलिपउमपत्तसागरतरंगवासंतीपउमलयभत्तिचि-.
भूमउड-भूमुकूट-न० स्वनामख्याते नगरे, "पुरंभमफटनाम, तेहिं सच्छापहि सप्पभेहिं समरीइएहि सउज्जोएहि" इति । अत्र व्याख्या-मृदङ्गो लोकप्रतीतो मर्दल,तस्य पुष्करं मृद
भूदेव्याः मुकुटोपम्" मा००१०। अपुष्करं तथा परिपूर्ण-पानीयेन भृतं तडागं-सरस्तस्य त भय-भत-नाम्याय्ये , उचिते, वाचा प्रभूषन् भवम्ति लम्-उपरितनो भागः सरस्तलम्, 'अत्र व्याख्यानतो विशेष भविष्यन्तीति भूतानि । पृथिव्यायेकेन्द्रियेषु, " जम्हा भुवं प्रतिपत्तिः' इति निर्वातं जलपूर्ण सरो प्राह्यम् , अन्यथा वा- भवंति भविस्संति य तम्हा भूतेति वसब्बा।" प्रा००४ तीयमानतयोचावचजलत्वेन विवक्षितः समभावो न स्या- अ० सर्वदा भवनाद्भूतः । सूत्र.१६० ८.माचा। दिस्यर्थःकरतलं प्रतीतं.चन्द्रमण्डलं सूर्यमण्डलं व यद्यपि व. भूतानि पृथिवीजलज्वलनपयनवनस्पतयः। पा० भाषा स्तुगत्या उत्सानीकृताधकपिरथाऽऽकारपीटपालादापेक्षया - सूत्र० । विशे । दश। जालेल्यमिति तगतो रश्यमानो भागो न समतलस्तथापि
किमने पंच भूया, अस्थी नस्थिति संसमो तुम। प्रतिभासते समतल इति तदुपादानम् , आदर्शमएडलं सुप्रसिद्धम् ' उरभचम्मेर या' इत्यादि । अत्र सर्वत्रापि, 'प्रणेग
बेयपयाण य प्रस्थं,न याणसी तेसिमो प्रस्थो ।१६८९ संकुकीलगसहस्सवितते ' इति पदं योजनीयम् । उरभ्रः किं पश्च भूतानि पृथिव्यावीगि सम्ति, किंवा सम्तीति ऊरणः, वृषभयराहनिहव्याघ्रछगलाः प्रतीताः, द्वीपी-चित्रः मन्यसे, व्याययान्तरं पूर्ववत् । अयं बसंशयः तष विजये.
४००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652