Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1619
________________ भूगोल ईश्वरप्रेरितं केचि - क्लेचिद् ब्रह्मकृतं जगत् । 1 1 । प्रभवं सर्व विश्वमिच्छन्ति कापिलाः ॥ ३ ॥ कमि सबै केलिए भूतविकारजम् । विश्वानेकरूपं तु बहुधा संप्रधावितः ॥ ४ ॥ " इत्यादि । तदेवमनथमाहितस्याद्वादोग्यतामेकांशापखम्यनां मति भेदाः प्रादुष्यन्ति तदुक्तम्- "लोकक्रियात्म तस्ये विवदन्तेवादिन विभिन्नार्थम् अतिपूर्वे येषां स्वाद्वाविनिधितम् ॥ १॥ येषां तु तं तेषामस्तित्व नास्तित्वाऽऽदेरर्थस्य नयाभिप्रायेण कथा दाश्रयणात् विवादाभाव एवेति श्रत्र च बहु वक्तव्यं तन्तु नो. रूपते प्रत्यविस्तरभया अन्यत्र च सूत्रकृताऽदी विस्तरे " 1 सुविहितत्वादिति । ते च विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम्' इस्थात्मीयं च प्रापयन्तः स्वतो नाः परामपि नाशयन्ति । तथाहि केचित्सुखेन धर्ममिच्छन्ति, अपरे दुः खेन, अन्ये मानाऽऽदिनेति तथा मामक पर्वको धम्म मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधम्मणोऽविदितपरमार्थान् प्रतारपाति तेषामुत्तरं दर्शयतित्रापि अस्ति लोको नास्ति बेत्यादौ जानीत यूयम्, • अकस्मादिति ' मागधदेशे आगोपालानाऽऽदिना संस्कृतस्यैयो धारणादिहापि तथैवोच्चारित इति • कस्मादिति हेतुर्न कस्मादकमा तोरभावादित्यर्थः तत्रास्ति लोक इत्युक्तेऽवाप्येवं जानति यथा न भवत्येवमक स्मारादिति तथाहि यद्येकान्तेनेव को उता सह समानाधिकरण्याचदस्ति लोका स्यात् एवं च तत्प्रतिपक्षोऽप्यलोको ऽस्तीति कृत्वा लोकवालोका स्पा व्याप्यसभाये व्यापकस्यापि सद्भावा दलोकाभावः तत्प्रतिपक्षभूतस्य लोकस्य प्रागेबाभावः सर्वगत्वा सोकस्व स्वादिति अथवा लोको ऽस्ति । न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोलोकाभाव इत्येवं स्यादू, अनि चैतत् किब-अस्ते offपकत्वे लोकस्य घटपटाऽऽदेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापक सद्भावनान्तरीयकत्वात् किं व अस्ति लोक इवाचित लोक इति कृत्या तरस्तित्वात् प्र तिशास्वीकराशि देकर भाया कि केन सिध्यतीति ? उतास्तित्वादन्यो लोक इत्येवं प्रतिशाहानिः स्यात् सदेवमेकान्तेनैव लोकादितत्वेऽभ्युपग माने भाषा प्रदर्शितः एवं नास्तित्यप्रतिज्ञायामपि वाच्यम्, तथाहि - नास्ति लोक इति ब्रुवन् वाच्यः - :-किं मस्त नेति है, यद्यस्ति कि जोन्सन यदि जो कान्तर्गतः कथं नास्ति लोक इति प्रवीषि ? अथ यदिर्भूत स्वतः खरविषायवसद्भूत एवेति कस्य मयोत्तरं दातव्यम् 1 , · भवा · 1 Jain Education International - ( १५६६ ) श्रभिधानराजेन्द्रः । 9 भूमिपर , को मेच्छेत् परूपाऽऽदि चतुष्यात् । सदेव विपर्यासा नवेन व्यवतिष्ठते ॥ १ ॥ " इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनकार्थत्वात् प्रयासस्य एवं भुवाभ्र्वाऽऽदिष्वपि पञ्चा वयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्या द्वादपक्षोभ्यूयाऽऽयोज्य इति । श्राचा० १० ८० १ उ० । ( चन्द्रादिगोलविमानानां व्याख्या स्वस्वस्थाने) (अत्र विस्तरः 'शिगोय' चतुर्थभागतः।) 'लोय' शब्दे च तं निधिक गाथाभिविध्यते भू-धू पु० खीणां गर्भे, बालके च वाच० ० १ नया दिशेकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति एयमिति यथाऽस्ति रचनास्तित्ववादस्तेषामाकस्मिकोनिर्युफ्रिका, एवं वायोऽपि यादा निर्गुलिका एवेति । श्रस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथो. क्तदोषानुषङ्गः, यतः स्वपरलत्ताव्युदासोपादानाऽऽपाद्यं हि वस्तुनो वस्तुतः स्वद्रव्यक्षेत्रकालस्वभावती स्ति परद्रव्याऽऽदिचतुष्टयानास्तीति । उक्तं च- "सदेव सर्व उ० ३ प्रक० । भूम्य भूगर्भ इन्ति इन्का गर्भधातके, बालघातके च । वाच० । वृ० १ उ० ३ प्रक० । भूतमभूत्याक १० विशे० इरिते बनस्प तिभेदे, प्रशा० १ पद । भूदाय भूदान १० भूमिदाने, आखा० १ ० १ ०२४० । - । (भूदानस्य शुभफलोदयजनकत्वनिराकरणम्' पुढवीकाइय' शब्देमागे ७८ पृष्ठ गतः) भूवाल- भूपाल- पुं० । भुवं पालयति । पाल अण् । भूपतौ वा च० । स्था० ६ ठा० । - । भूभिय-भूभृद् पुं० भुवं विभर्ति धारयति पापति था। भू- क्विपू । पर्वते; भूपाले च । वाच० आ० क० १ ० । भूभूय भूभृत्र-पुं०। भुवं भुक्के भुनक्कि पालयति वा भुज किप् । भूपाले, वाच० । ० ० १ ० । भ्रमराया देशी स्थगन "भूमराया पनि । भूमण• 9 - ति देशीपमेतत् स्थनमित्यर्थः ०१ ४० । भूमह-भूमह पुं० [अहोरात्रयेषु विंशम्मुहर्तेषु स्वनामध्याते सप्तविंशतितमे मुहूर्ते, स०३० सम० । भूमि भूमि- स्त्री० । भवन्त्यस्मिन् भूतानि भूमि या ङीप् । - पृथिव्याम् वाच० रा० क्षेत्रे, घ० २ अधि० । पञ्चा० । स्थरिडले, उपा० १ श्र० । पदव्याम् स्था० ३ ठा० २ उ० । काले, स्था० ३ ठा० ४ उ० | स्थानमात्रे " जिह्वायाम्, योगशास्त्रोक्के योगिनां वित्तस्यावस्थाभेदे प कसङ्ख्यायां च । वाच० ।" धुलिं भूमिं । पाइ० ना० 33 , २६४ गाथा | भूमिउदय भूम्युदकन० भूम्या उदकं भूम्युदकम्। नद्यादिजले, नि० चू. १ उ० । भूमिकंप भूमिकम्प पुं० " शब्देन महता भूमि-दारति - कम्पते। सेनापतिरमात्यश्च राजा राज्यं च पीड्यते ॥ १॥ " इत्युक्तलक्षणे मद्दानिभित्तभेदे, स्था०८ ठा० । ( भूमिकम्पन हेतुः ' पुढवी ' शब्देऽस्मिन्नेव भागे ६७२ पृष्ठे गतः ) भूमिकम् भूमिकन न समविषमाया भूमेः - कर्म्मणे, बृ० १० २ प्रक० । ग० । व्य० । आव० । " भूमीए समविसमा परिकम्म भूमीकम् " नि ०५४० । भूमिपर भूमिगृह न० भ० ६० प्रश्न० । स्था० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652