Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१६२४) भोयण अभिधानराजेन्द्रः।
भोयण तदा ण वारेंति णमा-गुरूगा ।। ४४०॥
इदानीमेनामेव गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति, बिरूपं मोदकशाकवर्तिशाल्योदनप्रभृतिकमुत्कृष्टं भक्रमनु
तत्राऽऽधावयवं व्याचिस्यासुराह-- पस्थितस्य शैक्षस्यायाऽऽनयेयुः, स च तैर्निमन्त्रितो यदा पत्थि कुहाऍ सरिसया, वियणा भुजेज तप्पसमबट्ठा। स्थविरानाचार्यान् पृच्छत्-गृहाम्यहमिदं, न वेति, तदा
छाओ वेयावच्चं, ण तरइ काउं अमओ भुंजे ॥ ५७६ ।। गुरवो (णमिति) तं शैक्षं न वारयन्ति । कुत इत्याहचत्वारो गुरुकाः प्रायश्चितं भवेत् ।
नास्ति बुधः सरशी वेदना, अतो भुञ्जीत तत्पशमनार्थ, किमर्थं पुनर्भवायान्त इत्याह
भुक्षितः वैयावृत्यं कर्तुं न शक्नोत्यतः भुक्ने । लोलुव सिणेहतो वा, अमहमावो व तस्स वा तेसिं ।
इरियं ण वि सोहेई, पेहाईयं च संजमं काउं । गिएहह तुज्झवि बहुं,पुरिमडी णिबिगितिए मो।४४६।
थामो वा परिहायह, गुणणुप्पहासु य असत्तो ॥६८०॥ लोलुपतया, स्वशातिस्नेहतो वा तद् भक्तं भोक्नुमभिलषेत्, पथिकां बुभुक्षितो न शोधयति यतोऽतस्तच्छोधसतो यदि वार्यते तदा तस्य शैक्षस्य तेषां च स्वशातिकानाम- नार्थ भुक्ने, तथा (पहाईयं वत्ति) 'पेहपमजण' इत्यादिकं न्यथाभावो विपरिणमनं भवेत् । प्रज्ञातकश्च यदि साधूनां म- संयम बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुरके, थामो वा' स्त्रयते बहेतमतमतो यूयमपि गृहीत, ततो वक्तव्यम्-(मो प्राणस्तस्य परिहाणिर्भवति, यदि न भुक्ने अतस्तदर्थ भुइति ) वयं पूर्वार्द्धप्रत्याख्यायिनो निर्विकृतिकाश्च । .. छक्के । तथा गुणनं पूर्वपठितस्य , अनुपेक्षा चिन्तनं प्रअथ ते स्वज्ञातिका प्रवीरन्
थार्थयोः, एतदसौ कत्तुमसमर्थः सन् भुक्त। मंदखेण ण इच्छति, तुज्झे से देह वेह वा तुज्झे। अहव ण कुजाऽऽहारं, छहिं ठाणेहि संजए । किंवा वारेमु वयं, गिराहतु छदेण तो विति ।। ४५० ।।
पच्छा पच्छिमकालम्भि, काउ अप्पक्खमं खमं ॥४८॥ एष युष्माभिरननुक्षातो मन्दाक्षेण लज्जया न ग्रहीतुमिच्छ. अथवा न कुर्यादेवाऽऽहारमेभिः षडभिः स्थानैर्वक्ष्यमाणलति,ततो यूयं तस्य प्रयच्छत,ब्रूत वा यूयं गृहाणेति । तत्र बुव- क्षणैः । तत्र नियुक्तिकार एव षष्ठं पदं व्याख्यानयनाह-(पवे-किं वयं वारयामो, गृह्णातु स्वयमेव छन्देन यदि रोचते। च्छा पच्छिमकालम्मि) पश्चिमकाले संलेखनाकाले आत्मअथ 'ककखडे व महड्डीए त्ति' पदद्वयं व्याख्याति- क्षमाम्-आत्महिता, क्षमा शान्तिमुपशमं कृत्वा ततः पश्चात्
शरीरपरिकानन्तरं सर्वाऽऽहारं मुश्चति । वीसु वोमे घेत्तुं, दिति व से संथरे व उज्झति ।
इदानीं भाष्यकार एवैतानि षट् स्थानानि प्रदर्शयमाहभावितो विद्धिमंतो, दलंति जा भावितोऽसि ॥४५१॥ अवमे दुर्भिक्षे यदन्नकाऽऽदिकमनेषणीयं विष्वक् पृथग् गृ
आर्यके उवसग्गे, तितिक्खया बंभचेरगुत्तीए । हीत्या शैक्षस्यार्थाय नीतं तत् तस्यैव प्रयच्छन्ति, संस्तरन्तो
पाणिदया तवहउं, सरीरवोच्छेयणढाए ॥ २८२॥ वा उज्झन्ति वा, ऋद्धिमान् प्रवजितः, तं भावयन्तो भैक्षभो- पातको ज्वराऽऽदिर्वक्ष्यते,तथा उपसर्गः राजाऽऽदिजनितः, जनभावनां प्राहयन्तो यावद्भावितो न भवति तावदायेन, एतेषां तितिक्षार्थ सहनार्थ न भोक्तव्यं, तथा ब्रह्मचर्यगुप्स्यर्थ तेन वा दोषेणानेषणीयं प्रायोग्यं लब्ध्वा ददति, यद्येवं गृद्धि- चन भोक्तव्यं, तथा प्राणिदयार्थ, तपोऽर्थ शरीरव्यवच्छेदार्थ स्तत्प्रवजितं नानुवर्तयति सतश्चतुर्गुरुकम्।
च न भोक्तव्यमिति । कुतः नानुवर्तयति, ततश्चतुर्गुरुकं च कुत इति चेदुच्यते- इदानी भाष्यकृत् प्रतिपदं व्याख्यानयति । तत्राऽऽद्यावयवतित्थविवड्डी य पभा-वणा य ओभावण कुलिंगीणं । ज्याचिख्यासयाऽऽहएमादी तत्थ गुणा, अकुब्बतो भारिया चतुरो ॥४५२॥ आयको जरमाई, राया समायगा व उवसग्गा। ऋद्धिमति प्रवजिते तीर्थविवृद्धिर्भवति-यदीशा श्रध्यतेषां बंभवयपालणडा, पाणदया वासमहियाई ।। २६३ ॥ सकाशे प्रवजन्ति, सतो वयं द्रमकप्रायाः किम् ?, एवं भूयांसः
प्रातको ज्वराऽदिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न प्रवजन्ति.ततो वयं द्रमकप्रायाः किमेघ गृहवासमधिवसाम पथ्य, तदर्थ न भुलक्के । दारं । राज्ञा राजकुलधारणाऽदिरूइति बुद्ध्या भूयांसः प्रवजन्तीति भावः। प्रभावना च प्रवचनस्य
पो यद्युपसर्गः कृतः, (सराणायगा वा) स्वजनो यदि उन्निभवति कुलिङ्गिनां चापभ्राजना भवति, तेषां मध्ये ईदशामृद्धि- क्रमणार्थमुपसर्ग करोति ततो भुक्त। दार। प्रावतपालमतामभावात्, एवमादयस्तत्र राजाऽऽदिप्रवजिते यतो गु- नार्थ न भुक्ने, यतो बुभुक्षितस्योन्मादो न भवति।दारं । तणा भवन्ति अतस्तस्यानुवर्तनं कुर्वतश्चत्वारो भारिका था प्राणदयाथ न भुक्त, यदि वर्षति महिका वा निमासाः प्रायश्चित्तम् ।
पतति । अथ द्वितीयपदमाह
तवहेउ चउत्थाई, जाव छम्मासिनो तवो होइ । अद्धाणासिवनोमे, रायडुढे असंथरता उ ।
छटुं सरीरवोच्छे-यणदया होइ अणहारो ॥ २६४ ॥ सयमवि भ जमाणा, विसुद्धभावा अपच्छित्ता।।४५३|| | तपोऽर्थ न भुलक्के, तपश्चतुर्थाऽऽवि यावत् षण्मासाः ताअभ्याशिवावमे राजद्विष्टेऽप्यसंस्तरन्तः स्वयमप्यनेषणीय वत्तपो भवति, तदर्थ न भुरक्त । दारं। षष्ठं शरीरस्य व्यविशुद्धभावाद् भुजाना अप्रायश्चित्ता मन्तव्याः। ६०४ उ०।। बच्छेदार्थमनाहारः साधुभवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1645 1646 1647 1648 1649 1650 1651 1652