Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भोयण अभिधानराजेन्द्रः।
भोयण सरा तावायं सारेमि ति।" ततः “जापतियं ति" जे भइया गिही ते पुब्बं चैव संजयट्ठा धोवेत्तु ठएज्जा, अभणिते सति तस्यैव साधोर्यः परिष्ठापनिकभोक्ता त- पंतो पच्छाकम्मं करोति, जाव संजयाण ण भोयणवेस्यैव यदुरितं शेषं तत्परित्याज्यं भवति । इदं व पू. लाताव न भुंजामो ति ओसरणा, भुतेसु संजएसु भुंबोकस्यैव व्याख्यानं द्रष्टव्यं, न तु पुनरुक्तमिति ।
जीहामो ति पुणो णिमजणाणिमज्जणोषणायमाणसु
छकायधिराहणा , आणितं णिजंतं वा भिजेजा , किंविधं पुनः चतुर्थोपवासिकाऽऽदेः परिष्ठापनिक कल्पते ?,
प्रवतं अनं पबहावेजा , साधूण था दरभुत्ते मज्जति । मत प्राह---
तत्थ अदेतस्स अंतरायदोसा, देतस्स सकजहाणी, साधूटिं विहिगहियं विहिभुत्तं, भाइरेग भत्तपाण भोसव्वं ।।
घा पाणीतं होरेज, पच्छा जा तणफलपसु प्रबहडेसु घिराविहिगहिए विहिभुत्ते, एत्थ य चउरो भवे भंगा॥५१२॥ धणा वुत्ता सा इह गेहिमसे भाणियब्वा । सकजहाणीए विधिना उगमदोषाऽऽविरहितं सारासारविभागेम च यन्त्र
रुट्रो भरोज-मा पुणो संजयाणं देह ति घोच्छेदो, जम्हा कृतं पात्रके तद्विधिगृहीतं , तथा विधिभुक्तं करकच्छेवे
पए दोसा तम्हा गिहिमते ण भुंजियव्यं । न प्रतरच्छेदाऽऽदिना वा यदुक्तं तद्विधिभुक्तमुच्यते,तदेवंधि
कारणे भुंजति । गाहाधं विधिगृहीतं विधिभुक्तं च यद्यदतिरिकं सजातं भक्त पा- वितियपदं गेलो, मसती य प्रभाविते व खेत्तम्मि । नकं वा तद्भोक्तव्यं परिष्ठापनकं कल्पते । अत आह-प्रका- असिवादी परलिंगे, परिक्खणड्डा व जतणाए॥८॥ रान्तरेण-पत्र च विधिगृहीते विधिभुक्ने च अस्मिन् पक्रये
सुषेज्जट्टा गिलाणट्ठा वा गिहिमत्ता घेप्पंति, भायणस्स वा चत्वारो भगका भवन्ति । तद्यथा-"विहिगहियं विहिभुतं असती राया दिक्खितो, अभावियस्सट्ठा वा सगच्छे वा उएगो भंगयो , विहिगहियं अविहिभुत्तं धीओ भंगो , अ- घग्गहट्ठा, असिवे वा सपक्खपंताए, परलिंगकरणे घेप्पति, विहिगहियं विहिभुत्तं तहो भंगो , अविहिगहियं प्र- सेहो सहहति ण व नि तप्परिक्खणट्टा घेप्पति, जयणाए विहिभुतं चउत्थो भंगो।
त्ति जहा पुव्वभणिया पच्छाकम्मादिया दोसा ण भवति इदानी भाष्यकृतिधिगृहीताविधिगृहीतयोः स्वरूपं प्रति- तहा घेप्पति । नि० चू० १२ उ० । तथोद्वाहाऽऽदिपादयन्नाह
जेमनधारगृहे यथा यतीनां विहर्तुं न कल्पते, तथैव
पौषधिकसत्कजेमनवारगृहे, अन्यथा घेति प्रश्ने, उत्तउग्गमदोसाइजई, अहवा बीयं जहिं जहापडियं ।।
रम्-विवाहजेमनवारवत्पौषधिकजेमनवारगृहेऽपि मुनीनां इह एसो गहणविही, असुद्धपच्छायणे अविही ॥२६॥
बिहर्नु न कल्पते इति ॥ २०४॥ तथा-राविराद्धं पूपिकाऽदि उद्गमदोषाऽविभिः (ज)त्यक्तं यत् तद् विधिगृहीतम् , अथवा केषाश्चिद्रमत्रिभोजनविरतिमतां गृहिणामत्तुं न कल्पते, तथा यवस्तु मण्डकाऽऽदि यथैव यस्मिन् स्थाने पतितं भवति त- यतिजनानां तदत्तुं कल्पते, न वेति, प्रश्ने, उत्तरम्-तेषां रातथैवाऽऽस्ते, न तु स मारयति, इत्येष ग्रहणविधिः । ओघ०,
बिराद्धामाऽऽद्यग्रहणं तु बहुजीविराधनासम्भवादाविप्रथगृह्यमत्रे भोजनं न कर्तव्यम्
ममहरयराद्धपूपलिकाद्विदलाउदिषु पर्युषितत्वशकासम्भजे भिक्खू गिहिमते भुंजइ, मुंजंतं वा साइजइ ॥१४॥ षाच्च, न तु राविराज्ञानग्रहणे रात्रिभोजनविरतिभा - गिहिमत्तो घंटिकरगादि, तत्थ जो असणादी भुजति त.
ति, यतिभिस्तु पर्युषितत्वसम्भावनायां तत्र प्राह्यम्, अन्यस्स चउलहूं।
था तु यथाषसरं प्रहणीयं, तेषां परार्थकतानमाहित्येन घिगाहा--
राधनाया अभावाविति ॥ २०५॥ प्र० । सेन० २ उल्ला० । जे भिक्खू गिहिमत्ते, तसथावरजीवदेहणिप्फामे । भोयणमो-भोजनतस्-अव्य० । भोजनीयवस्वाभिस्येत्यर्थे , भुजेजा असणादी, सो पावति प्राणमादीणि || ७७॥ उक्त० १ ० । सो गिहमतो दुविधो-थावरजीवदेहनिप्फनो वा, तस- भाजणकहा-भाजनकथा-खा० । भक्तकथायाम् , जीवदेहनिफनो वा। सेसं कंटं।
तत्कथाते य इमे
“अहो क्षीरस्यानं मधुरमधुरमावण्यखण्डान्धितं वेत् सव्वे वि लोहपाया, दंते सिंगे य पकभोमे य ।
रसः श्रेष्ठो दम्रो मुखसुखकरं व्यअनेभ्यः किमन्यत् ।
न पक्वान्नादन्यद्रमयति मनः स्वादुताम्बूलमेकंएते तसणिप्फमा, दारुगतुंवाइया इतरे ।। ७८ ॥
परित्याज्याः प्राहरशनविषयाः सर्वदेवेति वार्सा ॥ ३४॥" सुषन्नरयततंबकंसादिया सव्वे लोहपाया हस्थिदंतमया म.
ध०र०१ अधि० १३ गुण । हिसाविसिंगहि पा कयं कवेल्लियादि वा पकभोमं, एतं
भोयणपडिकूलया-भोजनप्रतिकलता-स्त्री० । प्रकृस्यनुचितंसव्वं तसणिप्फरणे, (इतर त्ति) थावरणिप्फरणं तं दारुय
भोजनतायाम् , स्था० ६ ठा० । तुबडिय भन्नड, मणिमयं या, एतेहिं जो भुजति तस्स चउलहूं, प्राणादिया इमे दोसा।
भोयणपरिणाम-भोजनपरिणाम-पुं०। बुभुक्षायाम् , स्था० गाहा
५ ठा० २ उ० । माहारविशेषस्य स्वभावे, स्था० । पुब्बि पच्छा कम्मे, भोसक हिसकणे य उक्काया। छबिहे भोयणपरिणामे परमत्ते । तं जहा-मणुने, रसिए, आगाणणयापवाहण, दरभत्ते इरिय वोच्छेदो ॥ ७॥ पीणणिजे, विहणिजे, दीवणिजे, दप्पणिजे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1647 1648 1649 1650 1651 1652