Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1650
________________ भोयण (१६२७). भोयण अभिधानराजेन्द्रः। भोजनस्येत्याहारविशेषस्य परिणामः पर्यायः स्वमावो भोयणबिहि-भोजनविधि-पुं०। भोजनप्रकारे, उपा०१०। धर्म इति यावत् । तत्र [मणुसे त्ति मनोशमभिलषणीयं भोज- ('आणंद ' शब्दे द्वितीयभागे १०६ पृष्ठे सूत्रम्) नमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा-रसिकं माधुर्याऽऽयुपेतं, तथा प्रीणनीयं रसाऽऽविधात- भोयय-भोजक-पुं० । भोक्तरि, भर्तरि च । १० १३०३. समताकारि, हणीयं धातूपचयकारि, दीपनीयम् अग्निबल- प्रक०। जनकम् । पाठान्तरे तु-मदनीयं मदनोदयकारि, दर्पणीयं भोल-देशी-सरलचित्ते, “वासुपुजस्स यतित्थे, भोला काबलकरमुत्साहवृद्धिकरमिस्यन्य इति । अथवा-भोजनस्य परिणामो विपाका, स च मनोशः शुभत्वाम्मनोक्षमोजनस लगलुच्छषी । मेघमालिजिया प्रासी, गोयमा ! मणदुव्यला म्बन्धित्वावत्येवमन्येऽपि । स्था० ६ ठा० । ॥१॥" महा०६०। REATREEEEEEEEEEEEEEEEEEEECREEEE 4 ARTY इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकल्पश्रीमद्भट्टारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १००७ श्रीविजयराजेन्द्रसूरीश्वरविरचिते 'श्रनिधानराजेन्द्रे' भकाराऽऽदिशब्दसङ्कलनं समाप्तम् ॥ तत्समाप्तौ च॥ समाप्तश्चायं पञ्चमो नागः ॥ 888888888888888888888888 FORP999999922NMARRIORPORN94888888888984-82%A9R89%9888888 8888888%ERENCES SAR REACS au NA Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1648 1649 1650 1651 1652