Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1646
________________ भोयण अभिधानराजेन्द्रः। भोयण (हणु ति) ह इति खेदे, नुरिति वितर्के, एष तावदसन्देहं यथा तस्य चेतसि समाधानं भवति उहाहो न स्यात् । मृतोऽहं तु तावदिवानी जीवामि, इमे च पापाः श्रमणका मृ. प्रज्ञापनाविधिश्वायम्गचर्मसंवृता व्याघ्राश्चरन्ति, बहिः साधुवेषच्छमा हिंसका अभिनवधम्मोऽसि अभा-वितोऽसि बालोऽसि तं अणूकंपो अमी इति भावः । अतो यावदेते संजीवितान्न व्यपरोपयन्ति, तावत्प्रतिगच्छामीति। तव चवट्ठा गहितं, मुंजेज्जा तो परं छंदा ॥ ४४३ ।। कप्पो चिय सेहाणं,पुच्छतु अमे वि एस हु जिणाऽऽणा। अभियोगपरज्मस्सह, कोधम्मोकिंच तेण नियमेणं ।। सामाइयकप्पठिती, एसा सुत्तं चिमं वेति ॥ ४४४ ॥ अधियकरग्गाहीख व,अभिजोयंताण को धम्मो॥४३॥ अभिनवधर्मा अधुनैव गृहीतप्रवज्योऽसि,अतएवाभावितोअभियोगेन कार्मणेन (परज्झस्स त्ति) परवशीकृतस्य ऽसि, माद्यापि भैच्यभोजनेन भाषितः, बालश्च त्वमसि, अत मम को नाम धर्मो भविष्यति, किंवा तेन नियमेन-मम का. एवानुकम्प्योऽनुकम्पनीयः, तत इदमुत्कृष्टद्रव्यमशुद्धमपि य, तथा अधिककरप्राहिणामिवामीषामप्येवमभियोजयतां सवैवार्थाय गृहीतम् , अतः परं छन्दात् स्वच्छन्देन भुञ्जीथाः ॥ धो, न कश्चिदित्यर्थः। अपि च-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्नु कल्पते, एवं विचिन्त्य ग्रहवासं भूयोऽपि कुर्यात् , यो ग्लानीभूय । यदि भवतो न प्रत्ययस्ततः पृच्छान्यानपि गीतार्थसाधून , प्रवजितः स प्रव्रजन्तमित्थं विपरिणमयेत् तेऽपि तेन पृष्टाः सन्तो त्रुवते-एषा, हुनिश्चितं, जिनाऽऽक्षा किच्छा हि जीवितोऽहं, जति मरणं इच्छसी तहिं वञ्च । । तीर्थकतामुपदेशः, सामायिककल्पस्य चैषैव स्थितिः, सूत्र एस तु भणामि भाउगः,विसकुंभाते महुपिहाणा॥४४०॥ च ते साधव इदं प्रस्तुतम्-"अत्थियाई च के सेहतराए" कृच्छादतिदुःखनाहं तावजीवितः, तो यदि त्वमपि म इत्यादिरूपं त्रुवते इत्यादीति भावः। तुमिच्छसि तदा तत्र तेषां साधूनामन्तिकं ब्रज, येन भवतोऽ- कदाचन कुट्टिकयाऽपि दद्यास्कथमित्याहप्येवं संपद्यत इति भावः । अपि च-हे भ्रातरेषोऽहमेकान्त- परतित्थियपूयाओ, पासिय विविहाउ संखडीमो य । हितो भूत्या भवन्तं भणामि, ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेन जीवयाऽऽधुपदेशकं मधुरं च जल्प विप्परिणमेज सेहे, कक्खडचरियापरिस्संतो।। ४४५ ॥ न्ति, चेतसा तु विषवत् परव्यपरोपकारिदारुणपस्णिामा इति कापि क्षेत्रे परतीथिकानां पूजाः सादरस्निग्धमधुरभोजहृदयम् । एवं विपरिणामितोऽसौ प्रवज्यामप्यनिष्पद्यमानः नाऽऽदिरूपास्तदुपासकैर्विधीयमाना दृष्टा, विविधाश्च सङ्ग षद्कायविराधनाऽऽदिकं करोति, तनिष्पन्नमयतनादायिनः डीरवलोक्य शैक्षः कर्कशचर्यापरिश्रान्तः सन् विपरिणमेत । प्रायश्चित्तम् । नाऊण तस्स भावं, कप्पति जतणाएँ ताहे दाउं जे । संथरमाणा देंती, लग्गइ सट्ठाणपच्छित्तं ॥ ४४६ ॥ वातादीणं खोभे, जहम्मकालुत्थिए विसाऽऽसंका। झात्वा तस्य शैक्षस्य भावं स्निग्धमधुरभोजनविषयमभिअवि हुअति अन्नविसे,णव य संकाविसे किरिया॥४४१॥ प्रायमेषणीयालामे यतनया तस्याऽनेषणीयमपि दातु कल्पते, तस्याऽशुद्धाऽऽहारदानानन्तरं वाताऽऽदीनां क्षोभे जघन्य अथ संस्तरन्तोऽपि ददति ततः स्वस्थानप्रायश्चित्तं लगति, कालात्तत्क्षणादेवोत्थित विषाऽऽशङ्का भवति-किं विषममी येन दोषेणाशुद्धं तनिष्पनं प्रायश्चित्तमापद्यत इति भावः । भिर्मम वन्तं येनैवं सहसैव धातुक्षोभः समजनि , एवं चिन्तयतस्तस्याचिरादेव मरणं भवेत्। कुत इत्याह सेहस्स व संबंधी, तारिसमिच्छते वारणा णस्थि । (अवि इत्यादि ) अपिः संभावनायां , संभाव्यतेऽयम- कक्खडे व महिडीए, वितियं श्रद्धाणमादीसु ॥४४७॥ र्थः-यवन्यस्य सर्वस्यापि विषमन्त्राऽऽदिक्रिया युज्य- शैक्षस्य पा संबन्धिनः केऽपि स्नेहातिरेकत उत्कृष्ट भतेः शङ्का, विषस्य तु क्रिया चिकित्सा नैष भवति , मान कमानीय दयुः, तस्य च तादृशं भोक्तुमिच्छतो धारणा प्रसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात् । यत एते दोषा अतो तिषेधो नास्ति, (कक्खडे व ति) कर्कशो मदस्योदयः, तत्रानायतनया दातव्यम्। संस्तरणा, अशुद्धं शैक्षस्य दातम्यं, शुद्धमात्मनो भोक्रव्यम् , अत्र परमतमुपन्यस्य दूषयति (महिहीए सि) महर्डिको राजाऽऽदिः प्रवजितः स यावन्नाकेइ पुण साहियव्वं, अस्समणोऽहं ति पडिगमोहोआ। चापि भाषितस्तत्रैतत्प्रायोग्यमनेषणीयं दीयते, (विश्यं श्रद्धादायव्वं जतणाए, अणुलोभणाण उड्डाहो ॥ ४४२॥ एमादीसु त्ति ) अध्वादिकारणेषु द्वितीपद भवति, केचित्पुनराचार्या युवते-स्फुटमेव तस्य कथयितव्यं भवत | स्वयमप्यनेषणीय भुलानः शुद्ध इति भावः । एषा पुरातनी एवेदं कल्पते, एतच्च न युज्यते, यत एवमुक्ते कदाचिदसौ | गाथा। अयात्-यत् श्रमणानां न कल्पते तन्मम यदि कल्पते तत साम्प्रतमेनामेव विवृणोतिएघमहमलमणो--न श्रमणो भवामि, अश्रमणस्य च निरर्थक नीया व केई तु विरूवरूवं, तुण्डमुण्डनमिति यिचिन्स्य प्रतिगमनं कुर्यात् , यत एवमतो यानया दात पम् , यतनया च दीयमानं यदिशातं भवति प्राणेज भत्तं अणुवट्ठियस्स । तदा वक्ष्यमाणैव वा तैरनुलोममा प्रहापना तथा कर्तव्या सेहाऽऽदि पुच्छेज जदा तु थेरे, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1644 1645 1646 1647 1648 1649 1650 1651 1652